{22}   909 śakka ta gi mvay roc mārggaśira śukravāra nu khloñ vala khloñ vi
{23}   ṣaya vnaṃ kansiṅ oy khñuṃ ta vraḥ kaṃmrateṅ ’añ bhagavatī taikañcu ti duñ nu svok
{24}   kvan si ’nanta tai panlas tai 1 tai thma kvan si ’gat si caṅkās si kandhipau 1 tai kanhey ti
{25}   ti tvar nu khñuṃm cau tai chpoṅ tai panhem pas gandha tai chpoṅti duñ nu vudi ta vāp
{26}   vrāṃ vrai kandin tvan si tirtha tai kansrac tai panheṃ tai pandan tiduñ nu vudi ta vāp
{27}   cāmpa kaṃ maleṅ kva[n] si saṃ’ap tai bhadra tai kañcan kva[n]taitha’yak pau tai kaṃvai tai kandvat
{28}   si kañyas tai phgaṅ kvan kaṃvai vyar pha’van vyar [g]i tai kaṃvai tiduñ nu prāk ta yvan kaṃ
{29}   vaṅ ta diṅ si vrahma dalmāk si thnot si kanlān si panhem 1 si śaśāṅkasi kaṃvai
{30}   tai kandhom vrau ti duñ tai bhava ti tvar nu khñum ……….