{1}   8□4 śaka mān vraḥ śāsana dhūli vraḥ pāda dhūli jeṅ vraḥ kaṃmrateṅ
{2}   ’añ ekādaśi roc caitra candravāra nu oy vraḥ supātra ta mra
{3}   tāñ śrī vikramasaṇnāha ti pre dau sthāpanā ta gi sruk phdai
{4}   ’āy vrai vyak pramāna śrī indrapura nau ruv dravya nu khñuṃm sru
{5}   k sre ta ti mratāñ śrī vikramasannāha nu mratāñ khlo
{6}   ñ mahāpūrūṣa oy ta vraḥ siddhi sruk thkval dham ’aṃraḥ
{7}   4 sruk vnur ti paścima ’aṃvi ta gi muṃ travāṅ vraḥ svāy
{8}   to[y] purvva gi thnval travāṅ veṅ ti purvva toy dakṣiṇa lvoḥ
{9}   travāṅ itt ti uttara lvoḥ ta gi phluv ’aṃraḥ□
{10}   si ’anrok si caṃlau si kaṃp[i]tsi ’andaha sruk
{11}   sukhagrāma sruk tralau sruk saṃvega sruk puruṣa
{12}   pura sruk sruk thnal sruk [’a]rinivāsa sruk
{13}   viṇavapura sruk śalamet sruk saṃsaṃ sruk
{14}   sruk vrai teṃ thniṅ kantāl vala neḥ syaṅ sru[k]vraḥ jaṃnvan
{15}   ta vraḥ kamrateṅ ’añ nuv khñuṃ vraḥ phoṅ
{16}   nau ta yokk neḥ ta roḥ neḥ ti pre kāp thpvaṅ