Inscription K.1 (site: Vằt Thlĕṅ, area: Châu Đốc) Śaka 6th-7th century = CE 578-777
(1)   vā ta śivadeva saṃ ta kurāk kandāy cap vā kandos 1 ku tai dau
(2)   jvan ta mratāñ kloñ jeṣṭhapura kāla kloñ bhavapura ‘atmaiy
(3)   ‘ācāryya īśānadatta dau ka dhāra ge ta mratāñ ge tel poñ
(4) kumāraśānti ta kloñ ge ptā ta ‘nak poñ pre ‘ācāryya īśāna-
(5)   -datta loḥ ge man supratiṣṭha vraḥ kamratāṅ ‘añ śrīśaṅka-
(6)   -ranārāyana poñ oy ge ta vraḥ vnāk nuḥ upakalpa mratāñ
(7)   kloñ bhavapura pre tāṅ spun tāṅ bho ‘ācāryya śilabhadra ‘mac
(8)   vnāk kanloṅ kurāk kandāy pras ni poñ śivadeva kanmoy kaṃton
(9)   poñ kumāraśānti paṅtiṅ kti mratāñ kloñ bhavapura pre mok
(10)   oy ge ta vraḥ kaṃmratāṅ ‘añ śrīśaṅkanārāyana ai cmoṅ
(11)  vā kandos 1 ku tai 1 kon ku vā jloy 1 ku juṅ tṅā 1 vā so 1 ku ‘antis 1 ku kaṃ’el
(12)   vā trok 1 vā jīva 1 ku dhuli 1 vā vinita 1
(13)   sre raloṅ ruṅ ‘aṃvi tṅai luc pu yoñ loḥ teṃ cikkan ‘aṃvi
(14)   ñaṅ travaṅ taṅ dallan loḥ tṅai luc travaṅ īśvarakumāra ti le kyel
(15)   gui raloṅ ver tṅai ket travaṅ taṅ dal man loḥ ta poñ pravara…..
(16)   ‘aṃvi teṃ saṅnāyana loḥ ta sre vraḥ kloñ vā candravira ‘aṃvi ..
(17)   …va taṅ dal ñaṅ plu loḥ travaṅ ver ñaṅ plu pi…..
(18)   … kyel guha loḥ travaṅ taṅ …..
(19)   travaṅ kvaḥ ‘añ sin loḥ travaṅ poñ vidyābhadra d…..
(20)   ai karoṃ kyel gui pāk raṃloṅ vera ple pi kañje …..
(21)   sre ai tel tṅai ket teṃ kadaṃ raloṅ piyy le kyel …..
(22)   sre ‘aṃvi teṃ ransi… pi sre man kloñ jleṅ lak ta vraḥ loḥ …..
(23)   kloñ gann loḥ travaṅ poñ śiladeva pramoy māss ‘aṃr…..
(24)   ‘aṃvi travaṅ va tvellan daṅ gui raloṅ kandinn ‘aṅ ..ṭnall saṃ lo…
(25)   ñaṅ gui sre kloñ ci mratāṅ tṅai ket gui kyoy tvākk daṃnuñ loḥ gui
(26)   ….ṇ sare 1…..