{1}   782 śaka nu vraḥ rājya stāc dau viṣṇuloka mok jvann śivikā  prasāda bhūmi vnaṃ 
{2}   nu sruk [nu sre] jeṅ pvan paścima chdiṅ kralā duk paścima sruk saptāha
{3}   prasap bhūmi vraḥ kamrateṅ ’añ indrāni ta gi rājya noḥ ukk nu teṅ
{4}   hyaṅ   vana paṃcāṃ jvan bhājana mvāy khñuṃ vyar thmo pi pas mvāy sre phle gi
{5}   toy purvva   toy dakṣiṇa  toy paścima dāl ta  
{6}   sruk gaṇa dār tṛ toy uttara dāl ta sre vraḥ indrāni
{7}   ’nak slik || ta paṅgap paṃre phsa[ṃ] ni sruk suvarṇṇapura oy ta teṅ hyaṅ
{8}   817 śaka ta gi pi roc jeṣṭha ’aṅgāravāra gi nu mān cāre vraḥ sabhā vvaṃ ’āc ti
{9}   ’nak ta mān   mān khñuṃ neḥ vraḥ kamrateṅ ’añ śrī ’āryyā  gi nāk ta mān  vāp
{10}   prāṇa daśādhikṛtya dvārapala duñ  phoṅṅ  ta gi vraḥ rājya stāc dau paramaśivaloka chloṅ
{11}   vnaṃ kantāl noḥ gi nu jvan khñuṃ neḥ jmoḥ tai kanlāṅ nu sre pvan kutiya duk khñuṃ neḥ
{12}   oy ta vraḥ kamrateṅ ’añ  911 śaka mān upavāda vvaṃ si
{13}   ddhi viṅ ta vraḥ kamrateṅ ’añ . . . . . .