{1}      □nd□vrāla ti uttara gi                    [vraḥ]
{2}   [kaṃsteṅ] vāgindrapandita chkā vrai thve devasthāna cat sruk duk [kh]ñu[ṃ] [ta gi]        
{3}     ta viṣṇu yathāvidhi thve tapovaṇa cāṃ varṣā tapasvi ta gi  duk jmaḥ vā[gindrapattana]
{4}      bhūmi vraḥ ’aṃvil phoṅṅ  man tapasvi vraḥ ’aṃvil thvāy saṃnvat oy ta [vraḥ kaṃ]
{5}   steṅ śrī vāgindrapandita  pi mān vraḥ karuṇā roḥh neḥh  pandval ta sabhāpati  [vraḥ]
{6}   [aṃ]vil thvāy saṃnvat pi oy vraḥ noḥ nu bhūmi noḥh ta vraḥ kaṃsteṅ śrī vāg[indrapandita]
{7}   dau śodhe ’amruṅṅ bhūmi noḥ saṅ gol oy ta vraḥ kaṃsteṅ śrī vāgindrapandita [toy iṣṭi ta]
{8}   tapasvi vraḥ ’aṃvil  ti oy śapatha puruṣapradhāna noḥ phoṅ ta kāla noḥ ukk [puruṣapra]
{9}   dhāna phoṅ syaṅ ta śapatha vol caṅvātt bhūmi vraḥ ’aṃvil nāṃ vraḥ sabhā dau saṅ gol    
{10}   oy ta vraḥ kamrateṅ ’añ śrī vāgindrapandita roḥh vraḥ ’ālakṣaṇa

K.736D Stele of Vằt Slà Ku
Other versions