{2}   neḥ gi roḥ śākha pi ’añ ta jmaḥ loñ myaṅ sruk chok valval   
{3}   bhūmi vikranta dharmmapura prahāra man vraḥ pāda kaṃmrateṅ ’añ svey vraḥ 
{4}   jya chnāṃ vyar pre ’añ loñ viṣaya dharmapura prahāra pre oy  
{5}    □r mās prāk sarvadravya pi thvāy ta rājakula phoṅ vāp si□  
{6}   vāp   vāp   nu vāp nā□ neḥ ’nak viṣaya syaṅ ta paripāla□  
{7}        ri   danhuṃ 1 trayvaṅ=gaṃ 5 kundaka mās liṅ 1   jyaṅ 1
{8}     10 kra□y 1 vnuk 10   1 canlyak  □3 neḥ taṅvāy ti ’nak viṣa
{9}   ya dharmmapura oy [ta] ’añ dār dravya ta roḥ neḥ steṅ guṇādhyakṣa o[y]
{10}   ’añ paṅgaṃ thpvaṅ nivedana vraḥ karuṇāprasāda dār man vvaṃ ’āc ti oy dravya ta ’aṃ
{11}   pāl neḥ khmi oy bhūmi [nu] dravya [n]oḥ phoṅ ’añ paṅgaṃ thpvaṅ nivedana vraḥ karuṇā
{12}   pre ’añ yok  thvāy saṃnvat khmi oy dharmapura nu prahāra vraḥ karuṇā dār bhū
{13}   mi man ’añ [daṃ]nuk yok [nu] taṅvāy mān pandval ta     catvā
{14}   ri pre oy raṅvāṅ nu vraḥ sabhā hau thve caṅvat bhūmi dharmmapura prahāra pre
{15}   oy gnā [nu] dravya ’añ ta ’aṃpāl neḥ siddhi vvaṃ ’āc ti mān vāda bhūmi neḥ ma
{16}   n kamrateṅ ’añ śrī nilakantha daṃnuk vrāhma śūnya dau ’añ paṅgaṃ thpvaṅ ni
{17}   vedana vraḥ karuṇā oy prasāda bhūmi dharmmapura prahāra ta ’añ [dep]
{18}   [’añ] cat sruk dharmapura viṅ ’añ u[nmīlita] kamrateṅ jagat nilakantha kamrateṅ
{19}   jagat śivaliṅga ti [sthāpanā] nu rūpa ’me ’añ [man] duk  ’āsna cat sruk prahāra chvat caṃnat
{20}   chok valval □āṅ purvvapaścimadakṣiṇottara oy ta teṅ sārassvati ta kva
{21}   n ’añ kaṃsteṅ   vraiy sruk vikrāntapura ta  saṃvandhi ta ’añ nu kvan
{22}   [phoṅ] neḥ loñ A□mnañ loñ rudraśānti teṅ candra teṅ pavitra loñ paramā
{23}     gi  ’añ oy sruk deśa neḥ phoṅ nu vraḥ pūjā     
{24}      ta rūpa ’me ’añ [kvan] ’añ teṅ sārasvati paripā
{25}   la caṃ pradvān vvaṃ ’āc ti mān nāk ta ’amāryyāda ta pari□ 
{26}     ’nak ta lap kalpanā ’añ ta jana svey □pa□
{27}      svey na□   
{28}   candrāditya