{1}   [śivali]ṅga ti sthāpanā saṃrac    l ta vraḥ 
{2}     padmav[i]tāna saṅkū phsaṃ saṃrit nu saṃrap bhāra praṃ pvan [gaṇa]
{3}   tek da[ṃ]raṅ nu saṃrap sap mātrā bhāra vyar gaṇa trapu tula pi  
{4}   praṃ vyal gaṇa mās ti oy dāna ta śilpi sthāpakācāryya ta vrāhmaṇa
{5}   ta hora nu ta jāpātra nu saṅku vraḥ garaup padmaśiraḥ padmavitāna
{6}   vagam=vagoṃ saṃrap mvay snāp vraḥ ura sahasrādhāra teṃ phlāṅ ta gi
{7}   mās liṅ tap pra[ṃ] mvay pāda vyar gaṇa prak jyaṅ tap praṃ pvanliṅ
{8}   tap vyar jaṃnvan kriyā vraḥ prak saṃrap mvay kathor prak mv[ay]
{9}   thnoṅ prak mvay gaṇa tāmra ti saṃrap kriyā vraḥ kamandalu [sahasrā]
{10}   dhāra kriyā homa sap mātrā pansaṃ  saṅkat mvay ta rājya vr[aḥ pā]
{11}   da kamrateṅ ’añ śrī jayavarmmadeva parameśvara phtyaṅ ni pre 
{12}   laṃvāṅ vraḥ ’apaṅkodaka dakṣiṇa phkan sruk cāmpa ta vraḥ
{13}   kamrateṅ ’añ vrāhmaṇa  thve vraḥ śivapūjā ta gi thpi psaṃ tap 
{14}   vraḥ kralā pāñjiy thve rah phtyaṅ ni saṃnoṅ viṅ  prasir vraḥ ka
{15}   mrateṅ ’añ śrī bhūpativarmma pansaṃ prasir ’aṃcas sarvvādhikārisāra
{16}   ta khe ’āśvayuja navaśaka thoḥnakṣatra gi nu phtyaṅ ni pre oy sruk
{17}   cāmpa ta vraḥ kamrateṅ ’añ vrāhmaṇa  thve vraḥ śivapūjā ta
{18}   gi pantā vraḥ srū vija liḥ praṃ vyal ’var vyar krau kṣetra krau
{19}   vraḥ vn[va]k krau vraḥ ’aśvavāra  phtāṃ vraḥ pūjā viṅ paṃre dīna raṅko
{20}   liḥ prāṃ  nak sap bhāga yugapat nu  vraḥ kralā pañjiy
{21}   trīṇi vas sruk sre bhūmi ta  vara sīmāvadhi pansaṃ sruk cāmpa
{22}   saṅ thma goll racanā khpvar viṅ tal mān vraḥ sarvvajña ta parama
{23}   pavitra  neḥ dāsa ta paṅgan paiḥ vṅi phlāṅ si kaṃpi
{24}   t si kañjoṅ si kaśarmma si kaviṅśa si ’āditya si vuddhaśarmma
{25}   dāsa ta paṅgan pos chol caṃ’in vraḥ śivayajña tai śani tai
{26}   karā ’ātmaja strī vyar pansaṃ tai kamvrau ’ātmaja strī mvay tai saubhā
{27}   gya phsaṃ strīpuruṣa rūṅ chmar tap piy

K.470 Door jamb from the Bàyon
Other versions