{A1}   991 śaka daśamī ket jyeṣṭha ’ādityavāra
{A2}   [m]vāy ’antvaṅ dik mvāy pāda mvāy [nu] pratiṣṭha śrītribhūvane[śvaradeva]
{B26}   neḥ gi roḥ pratiṣṭhā ’añ ta upāya neh daha yo pi ’anak ta prabhūta pivvaṃ thve roḥ pratiṣṭhā neḥ nau ’aṃpāl
{B27}   pāpa ’anak ta rājadroha gurudrohi pāpa ’anak ta saṃlāp vrāhmana’ame vappā vraḥ go kapila leṅ ’anak noḥ gi ta mān pāpa
{B28}   noḥ śarīra ’anak noḥ dau tyak=ta narak ta daṃnep=ra [’a]vīci’atiraurava tarāp candrāditya ley daha yo pi ’ayat yeṅ ta piya upā
{B29}   ya khloñ garyyāk dau ta kvan teṅ tvan laṃvāṅ upāya khloñ kanmyaṅdau ta kvan teṅ tvan chmār khñuṃ vraḥ śivaliṅga ’āy
{B30}   kan[t]āl nu khñuṃ kaṃmrateṅ ’añ narāy chmār kaṃvan nu kvankaṃmrateṅ ’añ ta parameśvara tai kaṃvau nu kvan
{B31}   tai kansu tai kaṃvau tai thṅe nu kvan si pralāka tai kaṃnathā taikaṃvau nu kvan khñuṃ vraḥ śivaliṅga thpvaṅ tyak
{B32}   nu kaṃmrateṅ ’añ narāy ’aruṅ nu vraḥ bhogapatiya tai kañcān nukvan tai khdic si kañcān tai paroṅ