{11}   [neḥ gui] ’aṃnoy mratāñ durggasvāmi ai ta vraḥ [kamratāṅ ’a
{12}   ñ śrī] [deva] sruk mratāñ
{13}   vraḥ sāmrāṅ śāla tnaḥ mān gui sruk kvāndhā knai
{14}   jmaḥ gui karcol cuṅ sor vnur dnaṅ tanmeñ
{15}   coḥ kaṃbho sñāl taṅ kaṃvaṅ caṃpok ta jmaḥ [śāla]
{16}   tnaḥ kamratāñ bhagavat pāda ukk śāla tnaḥ ai īśā[napura]
{17}   tmur gui krapi gui sre gui daṃriṅ gui gui neḥ [phoṅ man] [mra]
{18}   tāñ durggasvāmi oy ai ta vraḥ kamratāṅ ’añ [srī]
{19}   deva ai ta vraḥ kamratāṅ ’añ śrī prahasi[teśvara]
{20}   ’aṃnoy mratāñ durggasvāmi ta ge kloñ ta mratāñ bha
{21}   gui ta caṃ ta gui śāla tnaḥ ai īśānapura