{1}   890śakka nu mān vraḥ śāsana dhulī vraḥ pāda dhulī jeṅ vra[ḥ kaṃ]
{2}   mrateṅ ’añ śrī jayavarmmadeva oy sruk thkvāl joṅ ta kaṃ[mrateṅ]
{3}   jagat vak ek thve vraḥ caṃnāṃ śvetatandula je mvāy pratidina [nu pa]
{4}   ryyaṅdīpa nu paryyaṅ vraḥ go [ta] gi nu kñuṃ ta dau [saṅ gol] ta gi bhūmi pi oy[ta]
{5}   kaṃmrateṅ jagat na taṃmrvāc vraḥ kralā phdaṃ nu mratāñ śrī nṛpendrā
{6}   yuddha ta dau dār bhūmi steñ ’añ vnaṃ vak ek steñ ’añ ’ācāryyapuro
{7}   hita nu kulapatiy nu guṇadoṣadarśiy nu devaparicāra nu kramapāla nu taṃmrvā[c]
{8}   nu chmāṃ glāṅ neḥ syaṅ ta dau dār bhūmi thve vraḥ caṃnāṃ vargga vairāta
{9}   dau raṃlik ta khloñ vala ta vyāpāra kathā man bhūmi n tāñ nāṅ āc cañ
{10}   vyavahāra khloñ vala vraḥ kṣora paṅgaṃ thpvaṅ nivedana man bhūmi thkvāljoṅ gi ta o
{11}   y vraḥ caṃnāṃ pre mratāñ śrī narendrasiṅha senāpati vraḥ mukhadvāra dau
{12}   saṅ gol ta gi bhūmi sthāpanā praśasta ’āy vak ek siddha gi bhūmi ta kaṃmrate
{13}   jagat vak ek gi śākha gi bhūmi nai varga vyādhapura manvarga vyādhapura tidhulī vraḥ
{14}   da dhulī jeṅ vraḥ kaṃmrateṅ ’añ ta stac dau parameśvara pre yok pi dau duk
{15}   ’āy ’moghapura vraḥ śāsana pre thve pra ta gi sruk thkvāl [jo]
{16}   ṅdau rājadravya lvoḥ ta gi rājya dhulī vraḥ pāda dhulī jeṅ vraḥ kaṃmrateṅ
{17}   ’añ ta stac dau paramaśivaloka ti oy ta kaṃmrateṅ jagat vak ek
{18}   [lvoḥ] ta gi rājya dhulī vraḥ pāda dhulī jeṅ vraḥ kaṃmrateṅ ’añ ta stac dau
{19}   rudraloka vāp kṣetrajña vraḥ kralā phdaṃ srukk ’āy kantāl sre dau
{20}   cat sruk ta gi bhūmi thkvāl joṅ man ta steñ īśvaravyāpi khloñ
{21}   [puru]ṣapradhānaphoṅ nu khloñ ’nak phoṅ bhūmi
{22}   bhūmi thkvāl joṅ vāp kṣetrajña ta
{23}   caṃnāṃ kaṃrateṅ jagat vak ek
{24}   k yajña liḥ 2 dep khloñ
{25}   [paṅgaṃ]thpvaṅ nivedana
{26}   bhūmi