{1}   sruk sūrabhi ti steṅ ’añ rṅāl ta ku[la vraḥ kamrate]ṅ ’añ śrī vīrendravarmma ta ’ca
{2}   s jauv ta khloñ gāp taṃmrvac vala śrī varddhamāna taṃmrya 1 mās liṅ 5 canlyak’ru
{3}   40 kadāha vyar □ṅga [ti cā]ṃ caṃ[nā]ṃ [ta] kamrateṅ jagat śrīvarddhamāna
{4}   khñuṃ ta gi si hṛdayaśiva si 5 tai praṃ pvan gvāl 1 caṃnat ’aṅga taṃmrvac valakhloñ
{5}   gāp oy thlai tamrya 1 vaudi padigaḥ bhājana 10 ti pul ta vraḥ kaṃmrateṅ ’a
{6}   ñ ’āy vrac khñuṃ gi si śikhāśiva si 3 tai 3 bhūmi caṃnat jeṅ ti kaṃsteṅ laṃvāṅo
{7}   y thlai vaudi padigaḥ sme jyaṅ praṃ vyalti pul ta vraḥ kamrateṅ ’añ ’āy vrac
{8}   kāla chloṅ vraḥ daṃnap khñuṃ ta gi si kan’ā 1 trvac si pra[ṃ] vyaltai praṃ piygvāl1 bhū
{9}   mi prakāśapura ti kaṃsteṅ oy thlai vaudi padigaḥ 6 sme jyaṅ praṃ vyalti pu
{10}   l ta vraḥ kamrateṅ ’añ ’āy vrac kāla chloṅ vraḥ ’ārāma khñuṃ ta gi si kansān
{11}   trvac si 2 tai 6 gvāl tap 2 bhūmi caṃnat vrai □eṅ ti kaṃsteṅ vnur kh’vāl oy snoṅ
{12}   raṅko rājakāryya ta loṅ nu vaudi padigaḥ 6 sme jyaṅ praṃ vyalti pul ta vraḥ ka
{13}   mrateṅ ’añ ’āy vrac pi oy vraḥ dakṣiṇā kāla chloṅ vraḥ travāṅ khñuṃ ta gi si
{14}   tamrvac si 3 tai 6 gvāl 1 bhūmi caṃnat saṃmṛddhigrāma si kandaṅ trvac si 104 tai 10
{15}   6 gvāl 2 caṃnat viṣṇupura si kansān trvac [si] 3 tai 5 phsam caṃnat 2 khñuṃ sitapp praṃ
{16}   vyaltai 20 1 gvāl 2 ti teṅ tvan poḥ ’riṃ oy ta vraḥ kaṃmrateṅ ’añ śrī vīrendrava
{17}   rmma ta ’cas man teṅ tvan poḥ ’riṃ noḥ slāp vraḥ kamrateṅ ’añ ’āy vrac jau
{18}   v bhūmi noḥ ta vraḥ steṅ poḥ ’riṃ ta cau dravya nu jauv vryat nuk 1 liṅ 5taṃmrya
{19}   jmol 2 srū śata mvāy vrai vraḥ bhāga 1 pakṣa khnet ti mra khnar oy thlai māsliṅ 10 ti
{20}   pul ta vraḥ kamrateṅ ’añ ’āy vrac khñuṃ ta gi si kaṃvis trvac tai 4 gvāl 1 caṃnat vra
{21}   vnur kañjuḥ taroṅ ti vraḥ kamrateṅ ’añ ’āy vrac jauv ta kaṃ trvac valasiddhiparvva
{22}   ta cancyān 1 liṅ 1 vaudi [padi]gaḥ 4 gadāha 1 bhūmi caṃnat travāṅ jrai ti kaṃsūrabhi kaṃ marjada ta
{23}   mrvac vala khloñ gāp śrī varddhamāna oy thlai taṃmrya 1 ta kaṃsteṅ dmaḥkhñuṃ ta gi si kañcā
{24}   n trvac tai 4 phsok 1 caṃnat danle ti kaṃ marjada taṃmrvac vala pratipakṣa oythlai vau
{25}   di 2 padigaḥ 2 kadāha 1 ta vraḥ kaṃmrateṅ ’añ ’āy vrac pi oy vraḥ dakṣiṇā
{26}   kāla chloṅ vraḥ prāsāda khñuṃ ta gi si kañcān trvac si 2 tai 2 phsok 1 caṃnatrlā
{27}   tvaṅ ti steṅ ’añ khduṅ ta ’ji vraḥ kaṃmrateṅ ’añ ’āy vrac jauv ta taṃmrvac vala
{28}   śrī varddhamāna pratipakṣa nu taṃmrya mvāy khñuṃ ta gi si kandhān trvac si 5tai 10 1 gvā
{29}   l 3 lap 1 phsak 1 sruk teṃ ransi ti khloñ vala gaurīśapura ta kula vraḥ kamrate
{30}   ’añ śrī vīrendravarmma cas jauv ta taṃmrvac vala śrī varddhamāna taṃmrya 1ti cāṃ caṃ
{31}   nāṃ ta kaṃmrateṅ jagat śrī varddhamāna khñuṃ ta gi si mṛtt trvac tai 1 caṃnat hiramya
{32}   nu caṃnat sit paryyaṅ ti kaṃ hiramya saṃm ni nu vraḥ tirthaka khmāṅ ni vraḥpāda kaṃmrate
{33}   kaṃtvan ’añ śrī sūryyavarmmadeva yok caṃnat noḥ ta vyar oy prasāda ta
{34}   vraḥ kaṃmrateṅ ’añ śrī vīrendravarmma ta kanmyaṅ caṃnat sit paryyaṅ khñuṃ tagi [si ka]
{35}   n’ā trvac si 1 tai 3 gvāl 1 hiramya si kañjun trvac si 1 tai 5 gvāl 2 caṃnat
{36}   svāy vradeṅ ti jauv ta teṅ tvan ta pvas nu taṃmrvac jaiparvva[t]a nu ’aṃpya
{37}   l 40 raṅko 60 khñuṃ ta gi tai 1 gvāl 1 lap 1 sruk khcauv ti vraḥ kamrateṅ ’añ śrī
{38}   vīrendravarmma ta kanmyaṅ jauv ta kaṃsteṅ jeṅ ’añcan ta ’nak taṃrek dravya nu
{39}   jauv vryat nuk 1 liṅ 6 cancyān 2 liṅ 2 taṃmrya 1 khñuṃ ta gi si mānu ’leṅ tra
{40}   c si 4 tai praṃ vyal○ caṃnat kan’uk ti vraḥ kaṃmrateṅ [’añ] śrī vīrendravarmmata
{41}   kanmyaṅ jauv ta kaṃmrateṅ jagat siddhiparvva[ta] svok laṅgau 2 kadāha 2khñuṃ ta gi
{42}   si 2 sruk stuk ’andyār ti vraḥ kaṃmrateṅ ’añ ’āy vrac jauv ta khloñ
{43}   vala ja’o nu khloñ vala parājita ta jmaḥ loñ mek nu taṃrya 1 vaudi piy padi
{44}   gaḥ piy sme jya[ṅ] 6 khñuṃ ta gi si pandān trvac si praṃ vyaltai 10 gvāl 1 srukvraḥ pa
{45}   ryyaṅ si vraḥ kakoḥ trvac si 5 tai 5 sruk kansop si kaṃvut trvac si piy
{46}   tai 4 phsam sruk 2 khñuṃ ta gi si 10 tai 10 ti vraḥ steṅ yodhāpati sruk kumāra o
{47}   y parigraha ta vraḥ kaṃmrateṅ ’añ śrī vīrendravarmma ta ’cas kāl oy te
{48}   tvan kumāra dravya man oy ukk khlās 1 jyaṅ praṃ vyalvat 1 jyaṅ 3 taṃmrya 1’so