{1}   881 śaka pañcamī ket phalguṇa gi nu
{2}   śrī raṇavikhyāta ta dār jmaḥ mratāñ śrī na
{3}   vīra paṅgaṃ thpvoṅ nivedana pi jauv neḥ bhūmi sindūra [n]ai [vraḥ ka]
{4}   mrateṅ’añ śrīndrīśvara nai vraḥ kamrateṅ ’añ [vnaṃ ka]
{5}   ntālnai vraḥ kamrateṅ ’añ parameśvara nai vargga khmā[p nai va]
{6}   rgga’añcen pi oy ta vraḥ kamrateṅ ’añ śivaliṅga [mān]
{7}   vraḥ śāsana dhūli vraḥ pāda dhūli jeṅ vraḥ kamrateṅ ’a[ñ ta]
{8}   mratāñ khloñ śrī vīrendravarmma khloñ glāṅ eka [mratāñ]
{9}   śrī narendrapati khloñ glāṅ trīṇī nu mra[tāñ]
{10}   śrī nṛpendravikhyāta taṃrvac vraḥ rājakāryya catvarī pre [pa]
{11}   ndvalvraḥ śāsana ta steñ khloñ vnaṃ nu devaparicāra nu [khlo]
{12}   ñ’nak phoṅ vraḥh nu vargga ta mān bhūmi pre oy
{13}   bhūmi sindūra ta vraḥ kamrateṅ ’añ śivaliṅga syaṅ ta dau oy [bhū]
{14}   miroḥh vraḥ śāsana dravya man jauv bhūmi vra[ḥ ka]
{15}   mrateṅ’añ śrīndrīśvara krapi 6 thmur 10 1 g[e] ta dval vraḥ ś[āsa]
{16}   nasteñ varmmaśiva khloñ vnaṃ devaparicāra si vidyāmaya [si]
{17}   kaṃpit khloñ ’nak ’gat si kanloṅ si kan [si]
{18}   kañjun bhūmi vraḥ kamrateṅ ’añ vnaṃ kantāl [krapi]
{19}   5 thmur 5 ta dval vraḥ śāsana steñ khloñ vnaṃ ste[ñ khlo]
{20}   ñkāryya devaparicāra si mṛdubhāva si kañcu bhū[mi]
{21}   vraḥ kamrateṅ ’añ parame[śvara kra]pi2 thmur 2 ta dval [vraḥ]
{22}   śāsana steñ śivācāryya devapa[ricāra]si kañjā n[ā]
{23}   bhūmi vargga khmāpp ti duñ [ta] vāp ’aṃmṛta khloñ jnval khmāp thmur
{24}   bhūmi ’a[ñce]nti duñ ta tāñ prvat mās pā[da]
{25}   śukti 1 canlyak yau 1 oṃ