{A1}   siddhi svasti
{A2}   999 śaka
{A3}   gi nu duñ bhūmi rlaṃ dyan
{A4}   ’anle mvay ta teṅ tvan rlaṃ dya
{A5}   n khloñ ta mūla rlaṃ dyan khlo
{A6}   ñ sikṣā khloñ vraḥ gośāla teṅ tva
{A7}   n kandic teṅ tvan thṅe teṅ tvan cau teṅ vai
{A8}   teṅ □k teṅ tvan ’so teṅ dhān nu dravya ta
{A9}   roḥh neḥ ’aṅgulīyaka 2 mās pāda 1 padigaḥ
{A10}   4 tula 1 jyaṅ 2 dlaḥ 4 tula 1 kuntika 4 tula 2 jyaṅ
{A11}   12 vraḥ go 3 ca[nlyak] thmi tap hat yau 5 srū thlvaṅ 1 bhūmi noḥ
{A12}   nu vrai vnur mvat ’āc t[i] vroḥ śata 1 ti ’añ duk caṃnāṃ kalpanā ta gi
{A13}   989 śaka gi nu duñ bhūmi vraḥ caṃnat ’anle 1 ta khloñ teṃ mūliḥ teṅ tvan
{A14}   cau teṅ tvan co khloñ ta vera sa’āṅ pratāp nu dravya ta roḥh neḥ tanlap chnā
{A15}   saṃmrit 2 prāk liṅ 4 dlaḥ 4 jyaṅ 19 kuntikā 2 jyaṅ 10 vraḥ go 2
{A16}   ca[nlyak] thmi tap hat yo 2 bhūmi noḥ ’āc ti vroḥ bhay 2 1011 śaka gi nu vraḥ kaṃ
{A17}   mrateṅ ’añ nirvvāṇa guṇadoṣa khloñ thṅe smāñ khloñ viṣaya puruṣapradhāna
{A18}   saṃtata teṅ tvan rlaṃ dyan khloñ śikṣā nu kulegaṇa bhāga noḥ nāṃ cat bhūmi rlaṃdya
{A19}   n ti lak ta ’añ khloñ teṃ mūliḥ nu kulegaṇabhāga noḥ nāṃ cat bhūmi vraḥ caṃnat
{A20}   ti lak ta ’añ vraḥ kaṃmrateṅ ’añ guṇadoṣa yugapat sa[ṅ] gol thve ’avadhi bhūmi
{A21}   noḥ roḥ vraḥ karuṇā vraḥ pāda kaṃmrateṅ ’añ paramakaivalyapada dravya ti ’añ
{A22}   oy phlās karanā saṅ gol khāl prāk 1 liṅ 4 dlaḥ 2 jyaṅ 10 kuntikā 2 jyaṅ
{A23}   8 liṅ 10 ca[nlyak] thmi tap hāt yau 10 kriyā jrvak 2 vave 4 raṅko thlvaṅ 5 marīca ’var2
{A24}   1015 śaka gi nu cat sruk sthāpanā jyak danle ’āy rlaṃ dyan ta jmaḥ śrī bhadreśvarā
{A25}   śrama dravya nu cat sruk sthāpanā jyak danle duñ khñuṃ taṃmrya jmol 2 ’seḥ jmol4 thnāp 2
{A26}   prāk jyaṅ 1 liṅ 1 tanlāp chnāṅ k 1 liṅ 3 pāda 3 khāl prāk 4 liṅ padigaḥ
{A27}   jyaṅ 10 dlaḥ 11 tula 1 jyaṅ 8 kuntikā 12 tula 1 jyaṅ 8 liṅ 10 bhājana trapū
{A28}   jyaṅ 12 dop 6 chnāṅ 3 ca[nlyak] thmi bhṛti slik 1 śata 1 sru slik 3 śata 3 raṅko śata 2’aṃpyal bha
{A29}   y 1 marica je 1 vraḥ go bhay 3 phsam dravya nu duñ bhūmi cat sruk sthāpanā duñkhñuṃ jyak
{A30}   danle tamrya 2 ’seḥ 4 mās pāda 2 liṅ 2 prāk jyaṅ 2 liṅ 8 pāda 2 laṅgau tula
{A31}   2 jyaṅ 8 trapu jyaṅ tap ca[nlyak] thmi bhṛti slik 1 śata 2 dop 6 thnāp 2 sru slik 3 śata
{A32}   raṅko śata 2 ’aṃpyal bhay 1 vraḥ go bhay piy 3 dravya ti jvan ta devatā karmmakarapari
{A33}   pālana kaṃmrateṅ jagat liṅ[ga]pura pakṣa khnet gho sthira gho kansat gho
{A34}   gho narāya gho vrāhmaṇaśāla gho kandhān gho devakeśa gho kansaṃ gho lakṣagho ka
{A35}   p gho kansvar tai kansā tai kansan tai kanśrī tai tai śānti tai dhani tai gandha taikaṃvi tai kansaṃ tai kan
{A36}   tai kanseṃ ’na[k] kansā tai si vleṅ si kanśrī paksa rṇnoc gho teṃ khdiṅ ghovīra gho śaśi gho
{A37}   tneṅ gho kandep gho vrahma gho kansuk gho kansvar tai svasti tai kapkep taisnigdha ’nak chpar
{A38}   tai kandhi tai thṅe si svasti pratipakṣa bhay 1 tap praṃ pvan vraḥ koṣaṇa 2 jyaṅ 2 liṅ18 vraḥ uttarā
{A39}   saṅgha 1 liṅ 1 śaṅkha ’so 1 kamandalū 1 jyaṅ 3 svok 1 jyaṅ 2 kalaśa 1 vardhaṇī 1’arghya 1
{A40}   dya 1 śarāva 6 ṅann jyaṅ 1 liṅ 10 puṣ[p]akaratha 1 jyaṅ 2 liṅ 10 krapi 2 kaṃ[steṅ]śrī bha
{A41}   dreśvarāśrama kaṃ[steṅ] ’nak ryyan tapovana ta śiṣya ta ’añ gi ta siṅ duk smiṅprabhutva pratipakṣa
{A42}   gi ti ’añ pre paripālana dharmma ’añ panlās śarīra ’añ gi ta gāl phgāl padamūla ta’nak sañjak ta
{A43}   trvac vraḥ rājakāryya ’āy kamrateṅ jagat liṅgapura pi oy tamrvac caṃnāṃ kalpanā’añ ta
{A44}   kaṃmrateṅ jagat sap śaka pi svat calācala ta ’āśrama ’añ bhūmi kaṃmrateṅ jagatśivaliṅga
{A45}   bhūmi kaṃmrateṅ jagat śivaliṅga nu kaṃmrateṅ ’añ nārāyana ti pūrvva vraḥ phlū’āgneya gol thmo ta [ti]
{A46}   īśāna travāṅ cho ’antās dakṣiṇa prasap bhūmi kat crās niṛtiya prasap bhūmi stukcravo
{A47}   paścima prasap bhūmi caṃnat vraḥ kaṃmrateṅ ’añ ta mūla ti vāyavya indrāpati tiuttara prasap bhūmi s□
{A48}   īśāna śāla thmo ta phlū rlaṃ dyan bhūmi ta roḥh noḥh ’aṃvi kantāl thnal kaṃmrateṅjagat śivaliṅga dau
{A49}   dakṣiṇa bhūmi pakṣa khnet ’aṃvi kantāl thnal noḥh dau uttara bhūmi pakṣarṇnoc chpār dadi
{A50}   paścima travāṅ ’ā[ya]tta ta pakṣa khnet chpār pantoy uttara travāṅ ’āyatta tapakṣa rṇnoc n[e]ḥ gi roḥ
{A51}   kalpanā ’añ velā kaṃmrateṅ jagat stāc mok ta phalguṇa nāṃ dau vraḥ kapila raṅkothlvaṅ mvay
{A52}   canlyak yau mvay uttarāsaṅga yau mva[y] kalmvan jyaṅ mvay gmuṃ mās mvaydhūpa ’var vyar
{A53}   r bhay mvay vraḥ pūjā kaṃmrateṅ ’añ śivaliṅga nu kaṃmrateṅ ’añ nārāyana raṅko jemvay
{A54}   [raṅko] saṅkrānta je mvay saṅkrānta vraḥ vleṅ ’āy vraḥ kralā homa je mvay phsamsaṅkrānta je vyar kaṃ[steṅ] bhadreśvarā
{A55}   śrama prabhutva ta pakṣa khnet kaṃ[steṅ][’nak] ryyan tapovana prabhutva pakṣarṇnoc 1001 śaka gi nu sthāpanā vraḥ
{A56}   vleṅ tapovana śrī bhadreśvarāśrama jaṃnvan ta vraḥ vleṅ noḥ khñuṃ tai spit sikandhar taiy tai
{A57}   si hariya si kandhan taiy svāsti taiy kaṃpañ taiy kaṃvi phsaṃ si pi taiy prām phsaṃpraṃ piy kriyā vraḥ svo
{A58}   k mvay ṅan laṅgau jyaṅ vyar vardhaṇī mvay ’arghya mvay pādya mvay kalaśa mvaysaṃrāp praṃ mvay
{A59}   ’ājyadhara vyar darvvī mvay canhvay mvay phsaṃm tap pvan ṅan laṅgau jyaṅ vyarliṅ tap
{A60}   sruc śuci mvay ṅan saṃmrit jyaṅ mvay liṅ tap bhūmi vraḥ vleṅ noḥ ’aṃvi muṃ’āgneya danle dau va
{A61}   p ta vnāṅ dakṣiṇa viṅ paścima vap ta bhumivanaribhā bhūmi vraḥ vleṅ yajña vraḥnoḥ sru liḥ raṅko
{A62}   starā tapovana bhay mvay prām’āyatta ta kaṃ[steṅ] śrī bhadreśvarāśrama vvaṃ ’ācti ’āyatta ta
{A63}   kule ’añ 1040 śaka nu vraḥ kaṃmrateṅ ’añ ta guru rudra jvan khñuṃ ta roḥ neḥ tavraḥ vleṅ
{A64}   si □śrava si caṃ thgoy si sulabha tai kaṃna tai kansaṃ tai kañcān dravya ti jvan tavraḥ
{A65}   dlaḥ 1 svok 1 kriyā vraḥ saṃrāp noḥ trvaṅ 1 samrit caṅva dhūpa 10 991 śaka
{A66}   gi nu ’añ cat tapovana ’aṣṭasiddhi ta śaka noḥ gi nu vraḥ pāda kaṃmrateṅ ’añ sadā
{A67}   śivapada pandval pre sthāpanā vraḥ śivaliṅga vraḥ kaṃmrateṅ ’añ nārāyana vraḥ
{A68}   bhagavatī ti khmāṅ tok dau ’āy stuk sramo oy dāna bhūmi dakṣiṇa sthalā
{A69}   ’āc ti vroḥ thlvaṅ tap ’añ ’añjeñ vraḥ bhagavan sralāy dau sit dik ’aṃ
{A70}   noy oy bhūmi noḥ ’añ duk caṃnāṃ ta kaṃmrateṅ jagat liṅgapura man caṃ thpa
{A71}   l thpal khval pi takk tok vraḥ noḥ dau vraḥ pāda kaṃmrateṅ ’añ paramakaivalya
{A72}   pada pandval ’aṃteṅ thṅe ’añje[ñ] ’añ sthāpanā vraḥ viṅ ta noḥh ’aṃteṅ thṅe o
{A73}   y dāna bhūmi ’anle 1 hau khvit dakṣiṇā ’añ ’añ duk thpal kalpanā ta
{A74}   kaṃmrateṅ jagat liṅgapura bhūmi noḥh saṃ nu vraiy vnur ’āc ti vroḥ bhay 1 10
{A75}   18 śaka gi nu ’aṃteṅ ta mūla vraḥ cau nu ’aṃteṅ śrī yuvarāja vraḥ cau ’añje[ñ] ’a
{A76}   ñ prāyaścita phle cuḥ ’aśūni ta prāsāda dep sit dik ta taiy oy dāna
{A77}   bhūmi man dai hau drok dakṣiṇā ’añ ’añ duk caṃnāṃ kalpanā [kaṃmra]teṅ jagatliṅga
{A78}   pura bhūmi noḥ ’āc ti vroḥ bha[y] mvay thlvaṅ śata bhūmi vraḥ caṃna[t] □takaka kaṃmrate
{A79}   jagat śrī bhadreśvarāśrama sre ’aṣṭasiddhi raṅko thlvaṅ 1 yajña vraḥ dik nu bhikṣākaṃmra
{A80}   teṅ ’añ ta siṅ vera [’āy] vraḥ ’āṣṭasiddhi liḥ 2 1011 śaka gi nu khloñ
{A81}   jrai dikṣā ta ’añ nu kule phoṅ yugapat oy dāna bhūmi ’anle 1 nau jeṅ vnaṃ thmo
{A82}   dakṣinā ’añ ’avadhi bhūmi noḥ ti pūrvva ti vraḥ tīrtha śrī yaśodharataṭāka ti dakṣi
{A83}   ṇa vraḥ ti paścima caṃnat vraḥ jrai ti uttara phlū vrai ti crās phle vnaṃ pra
{A84}   bhūmi siddhivala ti ’añ duk caṃnāṃ kalpaṇā ta kaṃmrateṅ jagat liṅgapura
{B1}   siddhi svasti
{B2}   1000 śaka gi nu duñ
{B3}   bhūmi ’anle mvay kaṃluṅ ’a
{B4}   vadhi bhūmi vraḥ kapila ta khloñ kanmya
{B5}   steṅ dharmmātmā khloñ vraḥ kapila teṅ tvan
{B6}   thṅe rati khloñ kanmyaṅ rati teṅ tvan kandic nu dravya ta
{B7}   roḥh neḥ ’aṅgulīyaka piy mās pāda mvay sliṅ
{B8}   vyar khāl prāk pram jyaṅ mvay dlaḥ tap tula vyar jyaṅ tap prā
{B9}   m kunti tap tula vyar jyaṅ vyar liṅ tap bhāja[na] trapu piy jyaṅ tap li
{B10}   tap vraḥ go parat vyar ca[nlyak] thmi tap hat yo tap prāmvave vyar bhūmi
{B11}   noḥ nu vrai vnur mvat ’āc ti vroḥ śata mvay [t]i ’añ duk caṃnāṃ kalpanā ta gi
{B12}   1011 śaka gi nu vraḥ travāṅ gol vraḥ sabhā khloñ vala candanagiri khloñ viṣaya
{B13}   khloñ vala travāṅ gol khloñ bhūtāsa dau nu khloñ [sru]k daśagrāma grāmavṛddhapuruṣapradhā
{B14}   na phoṅ pi khloñ kanmyaṅ neḥ nu kulegaṇa bhāga neḥ phoṅ nāṃ cat bhūmi vraḥkapila ti lak ta ’añ
{B15}   [pi] khloñ kandic vraḥ viṣṇu nu kulegaṇabhāga noḥ nāṃ cat bhūmi ti lak ta ’añpi vraḥ sabhā yuga
{B16}   pat [p]i saṅ gol thve ’avadhi bhūmi neḥ roḥ vraḥ karuṇā vraḥ pāda ka[mra]teṅ ’añparamakaivalyapada dravya
{B17}   ti ’añ oy thlā[y] [saṅ] gol ’aṅgulīyaka mvay ṅan jyaṅ 1 khāl prāk mvay liṅ pvan dlaḥpiy jyaṅ tap
{B18}   prām kuntikā praṃ piy tula mvay jyaṅ tap liṅ tap bhājana trapu mvay jyaṅ piyca[nlyak]thmi tap hat yau ta
{B19}   p mvay vraḥ kriyā vave piy raṅko thlvaṅ prām marica liḥ piy 1016 śaka trayodaśīket śukravāra
{B20}   nu sthāpanā cat sruk jyak danle ’āy vraḥ kapila ta jmaḥ [śrī śiva]yogīśvarāśrama
{B21}   dravya nu cat sruk sthāpanā jyak danle noḥ ’seḥ jmol mvay mās śuci piy
{B22}   jyaṅ mvay liṅ prām tanlāp prāk mvay piy ṅann liṅ tap
{B23}   y [mva]y ṅann prāk jyaṅ ṅann laṅgau tula mvay jyaṅ tap prāmkuntikā
{B24}   liṅ tap ṇa
{B25}   canlyak bhṛti bhay piy
{B26}   mvay liṅ tap phsam dravya nu duñ bhūmi vraḥ kapila cat sruksthāpanā jyak danle noḥ
{B27}   mvay liṅ prām vyar liṅ
{B28}   tula mvay jyaṅ praṃ vyal
{B29}   canlyak bhṛti śata mvay bhay vyar slik vyar śata
{B30}   praṃ vyalbhay mvay tap go kryav bhay piy praṃ piy marica je mvay liḥ praṃ piy dravya ti jvan ta kaṃ
{B31}   mrateṅ jagat śivaliṅga nu vraḥ kaṃmrateṅ ’añ nārāyana taṃmrya piy khñuṃpratipakṣa pakṣa khnet gho jīva gho kaṃ
{B32}   gho kanhyas gho svasti tai kaṃvrau tai kaṃvāṅ tai kansaṃ tai tai i taikañjā phsaṃm gho pvan tai praṃ mvay [phsam tap]
{B33}   pakṣa rṇnoc gho khdep gho kanhyas sot gho s gho gho kansuk tai
{B34}   tai k tai vija sot tai kañcan kvan gho śaśiy gho vallabha gho śarmma tai phsaṃ gho praṃ piy [tai praṃ piy]
{B35}   phsam tap praṃ mvay phsam ta pakṣa gho nu tai bhay mvay praṃ mvay vraḥ kriyāpaṃmre kaṃpa vyar ṅan laṅgau
{B36}   y noṅ laṅgau mvay ṅann jyaṅ piy vardhaṇī mvay ’arghya mvay pādya mvaysaṃrap praṃ mvay ka
{B37}   laśa mvay phsam tap ṅann laṅgau jyaṅ vyar cirā dhūpa saṃmrit jyaṅ mvay krapimvay vraḥ mahākoṣa steṅ [śrī śivayo]
{B38}   gīśvarāśrama ta śiṣya ’añ gi ta siṅ duk smiṅ prabhūtva pratipakṣa gi ti ’añ preparipālana dharmma ’añ panlas śarīra ’añ
{B39}   gāl phgāl padamūla ta ’nak sañjak ta trvac vraḥ rājakāryya ’āy kaṃmrateṅ jagatliṅgapura pi oy [tamrvac] caṃnāṃ kalpanā ’añ sa
{B40}   p śaka pi svat calācala ta ’āśrama ’añ bhūmi kaṃmrateṅ jagat śivaliṅga nukaṃmrateṅ ’añ nārāyana i kṣa
{B41}   i i vara ti duñ ta khloñ nu sau khloñ teṃ khloñ saṃpūrṇna khloñ pās khmaukhloñ teṃ ransi ta saptaśūnyaśūnya □eka śaka □nakṣatra
{B42}   ket vaiśākha ’ādityavāra gi nu duñ nu dravya ta roḥh [neḥh] ’aṅgulīyaka vyar ṅannmās pāda mvay khāl prāk mvay liṅ piy prāk liṅ praṃ
{B43}   mvay prāk [t]uṃ jyaṅ mvay liṅ mvay dlaḥ mvay jyaṅ praṃ vyal kuntikā prām tulamvay jyaṅ mvay liṅ tap vardhaṇī mvay ’arghya vyar śa
{B44}   rāva pram phsaṃm jyaṅ mvay bhājana trapu piy jyaṅ tap liṅ praṃ piy valvyal chlyakmvay jyaṅ prām
{B45}   mvay jyaṅ piy vraḥ jñā [śira ’]āṅśuka mvay veṅ hat bhay mvay mvay veṅhat tap vraḥ go parat
{B46}   vyar ca[nlyak] thmi tap hat yau tap vave piy bhūmi neḥ ’āc ti vroḥ thlvaṅ tap srethpal krapās ti duñ ta khloñ somatīrtha
{B47}   khloñ teṃ ransi khloñ teṃ ’aṃvil khloñ tavau ta śūnya’ekaśūnya’eka śaka gi nu duñnu dravya ta
{B48}   roḥh neḥh khāl prāk mvay liṅ praṃ vyal ’so utta□ dlaḥ mvay jyaṅ pvan liṅ tap kuntikā
{B49}   mvay jyaṅ praṃ mvay liṅ praṃ vyal bhūmi noḥ ’āc ti vroḥ thlvaṅ tapp sre jeṅ vraḥtravāṅ ti duñ ta
{B50}   nu khloñ somatīrtha ta ’aṣṭaśūnyaśūnya’eka śaka gi nu duñ nu dravya ta roḥhneḥh svok mvay liṅ mvay vodi vyar padigaḥ
{B51}   mvay jyaṅ praṃ mvay kuntikā mvay jyaṅ praṃ mvay ca[nlyak] thmi tap hat yau vyarbhūmi neḥ ’āc ti vroḥ thlvaṅ tap sre mālatyak□na ti duñ ta khlo
{B52}   ñ teṃ ransi khloñ tavau □ral khloñ pās khmau ta śūnya’ekaśūnya’eka śaka gi nu duñnu dravya ta roḥ neḥ vraḥ khlās mvay ’seḥ
{B53}   mvay dlaḥ tap prām kuntikā mvay jyaṅ prām bhūmi noḥ ’āc ti vroḥ[thlvaṅ] bhay piy sre jayavarāha ti duñ ta khlo
{B54}   ñ teṃ ’aṃvil ta eka’ekaśūnya’eka śaka gi nu duñ nu dravya ta roḥh neḥ dlaḥ vyarjyaṅ tap vyar kuntikā vyar jyaṅ praṃ
{B55}   vyal ca[nlyak] thmi tap hāt yau vyar bhūmi noḥ ’āc ti vroḥ thlvaṅ tap sre vraḥ tiduñ ta khloñ padmapura khloñ thṅe khloñ
{B56}   vāra’so ta pañcaśūnyaśūnya’eka śaka gi nu duñ nu dravya ta roḥh neḥ ’aṅgulīyakamvay sliṅ vyar khāl prāk mvay
{B57}   liṅ pvan pāda vyar prāk [t]uṃvyar liṅ tap praṃ piy canhvay prāk mvay pāda vyardlaḥ vyar jyaṅ praṃ vyal kuntikā pvan
{B58}   jyaṅ tap praṃ vyal vardhaṇī mvay liṅ tap vraḥ go piy kryav mvay ca[nlyak] thmi taphāt yau tap prām
{B59}   p bhūmi noḥ ’āc ti vroḥ thlvaṅ tap bhūmi raṃnoṃ sre loñ dhānyālaya [ta] vap ta jeṅvraḥ travāṅ va
{B60}   p bhūmi jayavarāha ta bhūmi cāṃ ta pakṣa rṇnoc sre śivarāśi ti duñ ta khloñ ti i khloñ
{B61}   svasti bhūmi [ta] teṅ tvan lgāṅkhloñ vrahmarṣada ta eka’ekaśūnya’eka çaka gi nuduñ nu dravya ta roḥh neḥ khāl prāk mvay
{B62}   liṅ piy prāk śuci liṅ vyar dlaḥ piy jyaṅ tap piy liṅ tap kuntikā piy jyaṅ praṃ pvan liṅtap bhūmi
{B63}   noḥ ’āc ti vroḥ thlvaṅ tap sre danle ti duñ ta khloñ vraḥ cpār khloñ teṃ ransi khloñpās khmau ta navaśūnyaśūnya
{B64}   ’eka śaka gi nu duñ nu dravya ta roḥh neḥ ’aṅgulīyaka mvay mās sliṅ vyar khāl prākvyar liṅ praṃ vyal pa
{B65}   digaḥ vyar jyaṅ praṃ pvan dlaḥ piy jyaṅ praṃ pvan kuntikā mvay jyaṅ praṃ mvaysvok mvay jyaṅ piy
{B66}   vraḥ [go] parat mvay ca[nlyak] thmi tap hāt yo prām bhūmi noḥ ’āc ti vroḥ thlvaṅtap sre vraḥ thnal ti duñ ta
{B67}   khloñ somatīrtha ta ’aṣṭaśūnyaśūnya’eka śaka gi nu duñ nu dravya ta roḥ[hneḥ] kalaśa prāk
{B68}   mvay jyaṅ mvay liṅ vyar vodi vyar padigaḥ mvay jyaṅ praṃ mvay dlaḥ prām tulamvay jyaṅ pvan kuntikā pi
{B69}   y jyaṅ tap pvan liṅ tap bhājana trapū mvay jyaṅ vya[r] mvay liṅ tap mva
{B70}   y mvay ca[nlyak] thmi tap hat yau praṃ pvan greṅ vlaḥ bhūmi noḥ ’āc ti vroḥ[thlvaṅ] bhay mvay sre ti duñ ta
{B71}   khloñ kanmyaṅ khloñ nu sau teṅ tvan vrau teṅ tvan cau teṅ tvan snaṃ loñ teṅ tachaśūnyaśūnyaeka śaka
{B72}   gi nu duñ nu dravya ta roḥh neḥ ’arghya prāk vyar liṅ praṃ piy padigaḥ vyar jyaṅ tapkuntikā vyar jyaṅ
{B73}   piy bhūmi noḥ ’āc ti vroḥ thlvaṅ tap prām sre daṃnap svāy ti duñ ta khloñpadmapura khloñ danle ta eka
{B74}   śūnyaśūnya’eka śa[ka] gi nu duñ nu dravya ta roḥh neḥ khāl prāk vyar liṅ praṃ piydlaḥ mvay jyaṅ pvan kuntikā
{B75}   vyar jyaṅ praṃ mvay ca[nlyak] thmi tap hāt yau piy bhūmi noḥ ’āc ti vroḥ thlvaṅpraṃ vyal sre saṃroṅ ti duñ ta khloñ
{B76}   dharmmālaya ta śūnya’ekaśūnya’eka śaka gi nu duñ nu dravya ta roḥh neḥ khāl prākmvay liṅ pvan
{B77}   liṅ vyar kuntikā mvay jyaṅ piy liṅ tap bhūmi noḥ ’āc ti vroḥ thlvaṅ praṃ vyal srekhlās [’a
{B78}   vadhi] bhūmi ’aṃvi travāṅ dau prasap bhūmi jayavarāha lvaḥ ta daupūrvva prasap bhūmi
{B79}   vāyavya lvaḥ vraḥ thnal ti niṛti bhūmi
{C1}   1005
{C2}   śaka gi nu du
{C3}   ñ bhūmi vraḥ
{C4}   ’anle mvay ta khloñ
{C5}   kandic khloñ vrahmapura
{C6}   khloñ vala ’so nu dravya ta roḥh neḥ
{C7}   khāl prāk vyar liṅ tap □m prāk vyar liṅ tap
{C8}   praṃ pvan vraḥ go vyar bhūmi noḥ ’āc ti vroḥ thlvaṅ tap gi jyak danle
{C10}   neḥ gi roḥh caṃnāṃ kalpanā ’añ ta neḥh velā kaṃmrateṅ jagat
{C11}   liṅgapura stac mok ta phalguṇa raṅko thlvaṅ prām ca[nlyak] yau mvay uttarāsaṅgayau
{C12}   mvay kalmvan jyaṅ mvay gmuṃ mās mvay dhūpa ’var vyar la bhay mvay
{C13}   vraḥ pūjā devatā tapayati ta ’āsana kamrateṅ jagat liṅgapura raṅko je mvay
{C14}   pratidina saṅkrānta dau pūrvvadvāra je mvay saṅkrānta vraḥ viṣṇu liḥ praṃ vyal ’varvyar vraḥ mahā
{C15}   koṣa prabhutva khnet steṅ śrī yogīśvarāśrama prabhutva rnnoc 1009 śaka gi nusthāpanā vraḥ kaṃmrateṅ ’a
{C16}   ñ narāyana ’āy pūrvvadvāra pi jvan ta ’me kansān nu bhūmi ti hau vraḥ vleṅ ta duñta khloñ ta cāṃ sru
{C17}   ta 1009 śaka gi nu duñ nu dravya roḥh neḥh khāl prāk vyar liṅ prām dlaḥ pvan jyaṅtap liṅ tap
{D1}   ca[nlyak] thmi tap hāt
{D2}   yo pvan marica ’var vyar
{D3}   bhūmi noḥ ’āc ti vroḥ thlvaṅ tap ’ā
{D4}   yata ta gho śrīvandha ta thve vraḥ pū[jā]
{D5}   vraḥ noḥ liḥ laya liḥ vyar thve caṃnāṃ
{D6}   kamrateṅ jagat vraḥ śivaliṅga vraḥ steṅ kavīndra
{D7}   pada śiṣya ta ’añ sthāpanā vraḥ śivaliṅga mvay
{D8}   kaṃluṅ bhūmi caṃnāṃ saṃ nu śiva yogīśvrāśrama