{S21}   888 śaka ekādaśī ket
{S22}   vaiśākha brahaspatibāra nu chloṅ it pi pra ya ta gi jvan ta
{S23}   braḥ kamrateṅ ’añ śri jagannāthakeśvara sre samarāṇibartta jaṃnva
{S24}   n loñ sugata sre neḥ kulā ’amṛta ti duñ nu krapi 2 poṅ 1 thmur 3
{S25}   canlyak yau 2 ta vāp udāsin nu vāp gota sre lun di
{S26}   se k ti duñ nu srū 60 thmur 5 canlyak jña yau 5 canlya[k] nu rakta
{S27}   pata yau 5 blaḥ ta vāp go nu tāñ in nu me myaṅ tāñ
{S28}   inn sre lun laṅlaṅ vāp guṇa byar jeṅ ti duñ nu thnapp
{S29}   yau 2 ta vāp lak nu vāp dhi yatimat nu bargga phoṅ sre cuṅ vi
{S30}   s pvan jeṅ ti duñ nu vaudi 2 ta vāp bhadrānanda nu vāp śrīvi
{S31}   ja yatimat nu vargga phoṅ sre pura vyar jeṅ ti duñ nu padigaḥh
{S32}   ṅann jyaṅ 2 liṅ 10 ta vāp lak nu vāp dhi sot sre jeṅ canhvā
{S33}   r ñyaṅ vraḥ kamrateṅ ’añ śrī sannidhāna ti duñ nu srū thlvoṅ 10 3
{S34}   nuṅ durbhikṣa ka oḥ . sre kañyaṅ bl ta vāp nik nu vāp dha
{S35}   rmmapaṇḍita pre muṣṭiyuddha pi mratāñ raṇaparākrama paṅgaṃthpvoṅ ni (N:1)[ve]dana pi svaṃ braḥ karuṇaprasāda pre chloñ bhadrātiśayaduk sth[āna]
{N2}   braḥ kamrateṅ ’añ śrī jagannāthakeśvara pi jvan ta roḥ sre neḥ tabra[ḥ]
{N3}   kamrateṅ ’añ [de]pchloñ bhadrātiśaya raṃlik ta mratā
{N4}   ñ śrī kṛtajñavikhyāta ta khloñ [nā]eka man mān sre ti mra
{N5}   tāñ śrī svāmi jvan ta braḥ mratāñ śrī kṛrtajñavikhyāta
{N6}   pandval braḥ śāsana ta ta jmaḥ vāp śrī nu raṅvāṅ
{N7}   ta jmaḥ n k□ s□ s pi jvan ta braḥ kamrateṅ ’añ
{N8}   sre sre thnval stuk jairāga ti pūrvvottara
{N9}   ti steñ vidyādhipa jvan ta braḥ kamrateṅ ’añ gho gavya
{N10}   si sudāsa si ’a pau pit
{N11}   tai kansi tai kaṃyān tai ’gat tai kanhyaṅ tai kaṃ
{N12}   vrau tai dharmma krapi 5 thmur 20 vaudi 2 padigaḥ 1 kadāha 2
{N13}   kalaśa saṃrit 1 śarāva saṃrit 1 toṅ saṃrit 1 thni[ṃ]grap nu’arddhaprā
{N14}   sāda