{C56}   man vraḥ pāda parameśvara pratiṣṭhā kamrateṅ jagat=ta rāja ’nau nagara śrīmāhendraparvvata vraḥ pāda
{C57}   parameśvara kalpanā santāna ’nak stuk ransi bhadrapattana gi ta smiṅ kamrateṅ jagat=ta rāja pra
{C58}   dvanna dau vraḥ varaśāpa vvaṃ ’āc=ti mān ’nakka ta dai ti ta siṅ kamrateṅjagat=ta rāja leṅ santāna ’nak noḥ
{C59}   gussa neḥ gi roḥha śākha santāna noḥ santāna ’aninditapura teṃ srukśatagrāma kuruṅ bhavapura oy
{C60}   prasāda bhūmi ’āy viṣaya indrapura santāna cat sruk jmaḥ bhadryogi ’aṅgvay=ta gi sthāpanā vraḥ śivali
{C61}   ṅga ta gi man vraḥ pāda parameśvara mok ’aṃvi javā pi kuruṅ=ni ’nau nagaraindrapura steṅ ’añ śivakaivalya
{C62}   ta ’ji prājñā guru rājapurohita ta vraḥ pāda parameśvara man vraḥ pādaparameśvara thleṅ mok ’aṃvi indra
{C63}   pura steṅ ’añ śivakaivalya mok [jā] vraḥ kandvāra homa vraḥ rājakāryya vraḥ pre nāṃ kule ta strīpuruṣa mo
{C64}   k ukk lvaḥh ’āy viṣaya pūrvvadiśa vraḥ pre oy prasāda bhūmi cat=sruk jmaḥkuti duk kule noḥ ’aṅgvay=ta gi
{C65}   man vraḥ pāda parameśvara kuruṅ=ni ’āy nagara hariharālaya steṅ ’añśivakaivalya ’aṅgvay ’nau nagara
{C66}   noḥ ukk gi santāna ti vraḥ pre trā dau kanmyaṅ paṃre man vraḥ pādaparameśvara dau cat nagara ’amare
{C67}   ndrapura steṅ ’añ śivakaivalya dau ’aṅgvay ’nau nagara noḥ ukk paṃre ta vraḥpāda parameśvara svaṃ bhūmi ta vraḥ
{C68}   pāda parameśvara thāppa nu ’amarendrapura cat=sruk jmaḥ bhavālaya yok=kule khlah=ra mok ’aṃvi sruk=kuti paṅgvay=ta gi
{C69}   oy kule ta vrāhmaṇa jmaḥ gaṅgādhara sthāpanā vraḥ śivaliṅga duk khñuṃ tagi man vraḥ pāda parameśvara dau kuruṅ=ni
{C70}   ’āy mahendraparvvata steṅ ’añ śivakaivalya dau ’aṅgvay=ta nagara noḥ ukkpaṃre ta vraḥ pāda parameśvara
{C71}   rūva noḥha ’nau man vrāhmaṇa jmaḥ hiraṇyadāma prājñā siddhividyā mok’aṃvi janapada pi vraḥ pāda para
{C72}   meśvara ’añjeñ thve vidhi leha leṅ kaṃ pi kamvujadeśa neḥ ’āyatta ta javā ley leṅ ’āc=ti kamrate
{C73}   phdai karoṃ mvāya guḥ ta cakravartti vrāhmaṇa noḥ thve vidhi toy vraḥvināśikha pratiṣṭhā kamrateṅ ja
{C74}   [ga]t ta rāja vrāhmaṇa noḥ paryyan vraḥ vināśikha nayottara saṃmoha śiraścheda syaṅ man svat=ta mukha cuṅ
{C75}   pi sar sir pi paryyān steṅ ’añ śivakaivalya nu gi pre steṅ ’añ śivakaivalya gi tathve vidhi kamrate
{C76}   jagat=ta rāja vraḥ pāda parameśvara nu vrāhmaṇa hiraṇyadama oyvaraśāpa pre santāna steṅ ’añ śivakai
{C77}   valya gi ta siṅ kamrateṅ jagat=ta rāja vvaṃ ’āc=ti mān ’nak=ta dai ti ta siṅ tanoḥha steṅ ’añ śivakaivalya pu
{C78}   rohita duk=kule phoṅ siṅ man vraḥ pāda parameśvara stac viṅ mok kuruṅ=ni ’āynagara hariharālaya vraḥ
{C79}   kamrateṅ ’añ ta rāja ti nāṃ mok ukka steṅ ’añ śivakaivalya nu kule phoṅ siṅ ruta tāp=ra ’nau ste
{C80}   ’añ śivakaivalya slāp=ta gi rājya noḥ vraḥ pāda parameśvara svarggata ’naunagara hariharālaya kamrate
{C81}   jagat=ta rāja daiya nau ruva nagara kamrateṅ phdai karoṃ stac ti nāṃ dauta gi ukka gi ta cāṃ rājya kamrateṅ phdai
{C82}   karoṃ pradvanna mok ta gi rājya vraḥ pāda viṣṇuloka kamrateṅ jagat=ta rāja’nau hariharālaya kanmvay
{C83}   steṅ ’añ śivakaivalya mvāya jmaḥ steṅ ’añ sūkṣmavindu purohita kamrateṅ jagat=ta rāja ku
{C84}   le phoṅ siṅ kamrateṅ jagat=ta rāja ukka yok kule ’āy bhavālaya duk viṅmvāy ’anle ’ā
{D3}   y sruk kuti steṅ ’añ rudrācāryya ta ph’van steṅ ’añ śivakaivalya dau pvās ’āyviṣaya jeṅ vnaṃ ta vnaṃ ta jmaḥ thko steṅ
{D4}   ’añ rudrācāryya svaṃ noḥ nu bhūmi noḥ ta vraḥ pāda viṣṇuloka cat=sruksthāpanā ta gi duk jmaḥ vnaṃ noḥ jmaḥ bhadragiri ta gi rājya
{D5}   vraḥ pāda īśvaraloka kamrateṅ jagat=ta rāja ’nau hariharālaya kule phoṅ [si]ṅ’nau kamrateṅ jagat=ta rāja ru ta tap=ra ste
{D6}   ’añ vāmaśiva cau steṅ ’añ śivakaivalya upādhyāya vraḥ pāda īśvaraloka vraḥpāda īśvaraloka oy vraḥ pāda paramaśiva
{D7}   loka [kā]la kanmyaṅ leya pre paryyān steṅ ’añ vāmaśiva śiṣya steṅ ’añśivasoma ta guru vraḥ pāda īśvaraloka ste
{D8}   ’añ śivasoma nu steṅ ’añ vāmaśiva syaṅ=ta cat śivāśrama sthāpanā vraḥ noḥ steṅ ’añ śivasoma ti ’nak hau kamrateṅ śivāśrama cāssa steṅ ’añ vāmaśiva ti ’nak haukamrateṅ śivāśrama kanmyaṅ man steṅ śivasoma slāp
{D9}   steṅ ’añ vāmaśiva gi nākka mān śivāśrama ’nak hau kamrateṅ śi
{D10}   vāśrama roḥha noḥha ’nau man vraḥ pāda paramaśivaloka [pre] vraḥkamrateṅ vāmaśiva ta jmaḥ kamrateṅ śivāśrama vraḥ guru paripālana upāya phoṅ nuvraḥ
{D11}   ta ti santāna sthāpanā ’aṃvi indrapura nu sruk bhavālaya ñyāṅ ’amarendrapurasruk=kuti pūrvvadiśa sruk bhadragiri jeṅ vnaṃ gi kule phoṅ siṅ kamrateṅ jagat=tarāja ru ta
{D12}   tāp=ra ’nau man vraḥ pāda paramaśivaloka cat nagara śrī yaśodharapura nāṃkamrateṅ jagat=ta rāja ’aṃvi hariharālaya yok duk=ta nagara noḥ man vraḥ pādaparamaśi
{D13}   valoka sthāpanā vnaṃ kantāl kamrateṅ śivāśrama sthāpanā vraḥ liṅga ’āykantāl srac sthāpanā vraḥ rājakāryya ka[mrateṅ śi]vāśrama nivedana man khmisthāpanā ukka
{D14}   svaṃ bhūmi nu sthāpanā man steṅ ’añ rudrācāryya ta ’ji mok=saṃkamrateṅ śivāśrama pi kathā man=mān bhūmi nai varṇṇa vijaya[pattana] śūnyamūla samī
{D15}   pa nu bhadragiri ta nai steṅ ’añ rudrācāryya phoṅ pre svaṃ [bhū]mi noḥkamrateṅ śivāśrama svaṃ bhūmi noḥ ta vraḥ pāda paramaśivaloka cat=sruk jmaḥbhadrapa
{D16}   ttana nu bhadrāvāsa vraḥ pāda paramaśivaloka oy vraḥ liṅga dvihastasaṃnal=ti sthāpanā ’āy vnaṃ kantāl gi [t]i sthāpanā ’āy bhadrapattana vraḥ pratimā
{D17}   bhagavati 1 ti sthāpanā ta sruk bhadrāvāsa ta nai bhūmi bhadrapattana vraḥ oybhoga phoṅ daṃnep=ra gi vat khlās krayā ’arccana dravya ta dai ti phoṅ ’val=ta
{D18}   dakṣiṇā khñuṃ śata 2 oy sre parimāna vroḥ śata 2 ’āy gaṇeśvara pramān’amoghapura sre noḥ ti rleka oy ’āy stuk ransi ukka vraḥ pāda
{D19}   śivaloka pre vraḥ paṃnvās mvāy jmaḥ steṅ ’añ śikhā śiṣya kamrateṅ śivāśrama ’nak vraḥ rājakāryya vraḥ pre steṅ noḥ dau thve sruk bhadrapa
{D20}   ttana sthāpanā vraḥ pre bhūtāśa 2 ’āy jeṅ vnaṃ gi ta cat=sruk thve kāryya vraḥ noḥha daṃnep=ra coṅ prāsāda kaṃveṅ valabhi steṅ ’añ śikhā gi ta
{D21}   pre ’nak thve kāryya lvaḥha srac oy=ta kamrateṅ śivāśrama kamrateṅśivāśrama nivedana oy=sruk bhavālaya ta nai santāna nu sruk rhā nu sruk
{D22}   ryyeṅ nu nāgasundara nai bhadrapattana ti duk=ta praśasta steṅ ’añhiraṇyaruci jmaḥ steṅ ’añ vnaṃ kansā ph’van kamrateṅ śivāśrama
{D23}   ’ācāryyapradhāna vraḥ pāda paramaśivaloka ukka svaṃ bhūmi stuk ransi’āy=ta viṣaya ’amoghapura ta vraḥ pāda paramaśiva
{D24}   loka ukka [ca]t=sruk stuk ransi thve nu sthāpanā ’vyaḥ kamrateṅśivāśrama nu steṅ ’añ vnaṃ kansā yok kanmvāy 3 strija
{D25}   na syaṅ=ta sahodara ’aṃvi sruk kuti viṣaya pūrvvadiśa nāṃ dau duk vyar ’āystuk ransi mvāy ’āya bhadrapattana kule ta dai ti
{D26}   ta vvaṃ ti yok mok ’aṅgvay ’nau sruk kuti ’nak=ta roḥha neḥha paṅket=santāna’āy sruk kuti ’āy bhadrapattana ’āy stuk ransi kule neḥ phoṅ vvaṃ tel cek mūla syaṅ=ta smiṅ kamrateṅ jagat=ta rāja mān=ta ’ācāryyapradhāna ’ācāryya homa siṅ
{D28}   vraḥ kralā homa ukka nau ru ta ’nak vraḥ rājakāryya gi ’āyatta kulopāya santāna ’nak noḥ syaṅ=ta ’ācāryya sappa tala vraḥ
{D29}   rājya mok ta gi rājya vraḥ pāda rudraloka nu vraḥ pāda paramarudraloka kulephoṅ siṅ kamrateṅ jagat=ta rāja ru ta tāp=ra ’nau steṅ
{D30}   ’añ kumārasvāmi ta kanmvāy kamrateṅ śivāśrama ’ācāryyapradhāna gi tapradhāna ta kule cat=sruk parāśara ta bhūmi nai stuk ransi cāṃ caṃnāṃ
{D31}   ta dhūli vraḥ pāda ’āyatta ta kule ta gi rājya vraḥ pāda paramaśivapada manvraḥ dau ’aṃvi nagara śrī yaśodharapura pi dau kuruṅ=ni ’āy cho
{D32}   k gar gyar nāṃ kamrateṅ jagat=ta rāja dau ukka gi kule phoṅ siṅ kamrateṅjagat=ta rāja ru ta [tā]p=ra ’nau steṅ ’añ īśānamūrtti ta cau ka
{D33}   mrateṅ śivāśrama ’ācāryyapradhāna gi ta pradhāna ta kule ’aṅgvay ’nau chokgar gyar svaṃ bhūmi ’nau chok gar gyar cat=sruk jmaḥ khmvāñ duk
{D34}   khñuṃ ta gi oy caṃnāṃ ta vraḥ ’āy chok gar gyar ’āyatta ta kule steṅ ’añīśānamūrtti gi ta sthāpanā vraḥ liṅga noḥ ’āy stuk ransi ta gi
{D35}   jya vraḥ pāda vrahmaloka kule phoṅ siṅ kamrateṅ jagat=ta rāja ru ta tāp=ra’nau steṅ ’añ ’ātmaśiva ta kanmvāy steṅ ’añ īśānamūrtti ta purohi
{D36}   ta kamrateṅ jagat=ta rāja ’ācāryya homa gi ta pradhāna ta kule manvraḥ pāda śivaloka viṅ mok kuruṅ=ni ’āy nagara śrī yaśodharapura nāṃ kamra
{D37}   teṅ jagat=ta rāja viṅ mok ukka kule phoṅ siṅ kamrateṅ jagat=ta rāja ru tatāp=ra ’nau steṅ ’añ ’ātmaśiva noḥ purohita kamrateṅ jagat=ta
{D38}   ja ’ācāryya homa pradhāna ta kule coṅ prāsāda valabhi ’āy stuk ransi cat=srukvrahmapura caṃnat [ka]tuka caṃnat śānti ’nau bhūmi stuk ransi sthāpanā
{D39}   ta gi steṅ ’añ ’ātmaśiva slāp kāla vraḥ pāda paramavīraloka ta gi rājya vraḥpāda paramavīraloka kule phoṅ siṅ kamrateṅ jagat=ta rāja ru ta tāp=ra
{D40}   ’nau steṅ ’añ śivācāryya cau steṅ ’añ ’ātmaśiva purohita kamrateṅjagat=ta rāja gi ta pradhāna ta kule man vraḥ pāda nirvvānapada kridā vala pi
{D41}   ’nak tok vraḥ ’āy bhadrapattana nu stuk ransi man vraḥ svey rāj[y]a chnāṃ 2guḥ steṅ ’añ śivācāryya sthāpanā vraḥ noḥ ta nai santāna viṅ sthāpanā vraḥ śaṅkara
{D42}   nārāyana 1 vraḥ bhagavati 1 ’nau ta sruk bhadrapattana dai ti leṅ nai santāna oykhñuṃ ta gi vvaṃ dāna thve sruk nu caṃnat phoṅ=ta śūnya viṅ guḥ slāp steṅ ’añ śivā
{D43}   cāryya ta gi rājya vraḥ pāda nirvvānapada kule phoṅ siṅ kamrateṅ jagat=tarāja ru ta tāp=ra ’nau steṅ ’añ sadāśiva ta kanmvāy steṅ ’añ śivācāryya
{D44}   purohita kamrateṅ jagat=ta rāja gi ta pradhāna ta kule ti vraḥ pādanirvvānapada pre phsik pi oy ph’van kamrateṅ ’añ śrī viralakṣmi ta ’a
{D45}   gradevi oy jmaḥ kaṃsteṅ śrī jayendrapandita rājapurohita khloñkarmmāntara eka man=sruk bhadrapattana nu sruk stuk ransi nu caṃnat noḥ phoṅ sya
{D46}   ṅ=ta śūnya kāla vraḥ pāda nirvvānapada kridā vala vraḥ kamrateṅ śrījayendrapandita thve sruk noḥ phoṅ viṅ unmilita vraḥ noḥ man=ti sthāpanā viṅ ta srukbhadra
{D47}   pattana sthāpanā vraḥ liṅga 1 pratimā 2 dai ti leṅ nai santāna oy=sarvvadravyata vraḥ noḥ phoṅ oy khñuṃ coṅ valabhi coṅ kaṃveṅ ’leṅ thve kṣetrārāma jyak=travāṅ
{D48}   thve daṃnap ta sruk bhadrāvāsa unmilita vraḥ noḥ oy=sarvvadravya thvekṣetrārāma jyak travāṅ thve daṃnap ta sruk bhadragiri unmilita vraḥ noḥ cat=sru
{D49}   k viṅ thve daṃnap thve valaya thve gośāla oy vrah go ’val=ta vraḥ noḥ ta srukstuk ransi unmilita vraḥ noḥ oy=sarvvadravya jyak ’añcan thve ’ārā
{D50}   ma jyak travāṅ thve daṃnap svaṃ prasāda bhūmi ta vraḥ pādanirvvānapada ’anle 1 ’āy ’amoghapura jmaḥ caṃkā parimāna vroḥ śata mvāya duñbhūmi ’anle 1 sot ti
{D51}   pūrvva vraḥ travāṅ mahāratha ’āy ’amoghapura nu vudi 1 padigaḥ 1 nu thnapcanlyak parimāna vroḥ 30 duñ bhūmi ’anle 1 sot ’āy ’aṅve chdiṅ ’amoghapura jma[ḥ]
{D52}   pralāk kvan ṅe nu vudi 2 padigaḥ 2 thnap canlyak parimāna vroḥ 60 bhūmi taroḥha neḥha phoṅ syaṅ ma[n o]y ta vraḥ ’āy stuk ransi nu kule cat caṃna
{D53}   t ’āy ’amoghapura ta bhūmi ta jmaḥ nāgasundara nai santāna duk khñuṃ duksrū ta gi oy=ta vraḥ ’āy bhadrapattana ri sre gaṇeśvara ti vraḥ pāda nirvvānapada pre
{D54}   tvar pi oy dau ta vraḥ vnvak vraḥ pre oy sre vrac gi ta snoṅ viṅ ti saṅ=golcek sre noḥ ’āy bhadrapattana nu vraḥ ’āy stuk ransi ta sruk
{D55}   vrahmapura sthāpanā vraḥ bhagavati 1 oy khñuṃ thve ’ārāma jyak=travāṅ thvedaṃnap ’āy viṣaya pūrvvadiśa ta sruk=teṃ ’āy kuti cat=sruk noḥ viṅ=ta śūnya thvevalaya
{D56}   ’val viṅ=ta gi sthāpanā vraḥ liṅga ekahasta coṅ prāsāda oy khñuṃoy=sarvvadravya ri bhūmi vāhuyuddha ta śūnyamūla ’āy=ta sruk jeṅ dnāp ti svaṃprasāda ta vraḥ
{D57}   pāda paramanirvvānapada saṅ=gol simāvadhi ta gi oy=ta vraḥ ’āy kuti nu kulephoṅ sruk bhavālaya ti kamrateṅ śivakaivalya [oy] ta santāna gi ta ca
{D58}   ta ’nau ’aṅve ’amarendrapura mān=ta praśasta ’nau bhadrapattana noḥ ti ’nakpidā śūnya gi sruk nu vraḥ liṅga vraiya [nu] devasthāna noḥ dau vraḥ kamrateṅ
{D59}   ’añ śrī jayendrapandita nivedana ta vraḥ pāda kamrateṅ ’añ śrīudayādityavarmmadeva man noḥ nai santāna vraḥ pāda kamrateṅ ’añ oy noḥ
{D60}   sruk bhavālaya viṅ chkā vrai noḥ unmilita vraḥ noḥ oy pūjā viṅ ti pre rok mān khñuṃ vraḥ noḥ ta hyat paṅgvay viṅ=ta sruk oy=ta vraḥ kalpa
{D61}   viṅ sruk nai bhadrapattana ru ta tel man vraḥ kamrateṅ ’añ śrījayendrapandita kula pitṛ[pa]kṣa ta dhūli jeṅ vraḥ kamrateṅ ’añ śrī vāgi
{D62}   ndrapandita ta sruk siddhāyatana ’āy pūrvvadiśa gi nākka ta thvekarmmadharmma nai dhūli jeṅ vraḥ kamrateṅ ’añ śrī vāgindrapandita gi ta cat=sruksthāpanā chlo
{D63}   ṅ=travāṅ vraḥ kamrateṅ ’añ śrī jayendrapandita thve ’āśrama duk khñuṃ ta gioy ta gurvvartha ta vraḥ nai dhūli jeṅ vraḥ kamrateṅ ’añ śrī vāgindrapandita
{D64}   man vraḥ pāda kamrateṅ ’añ śrī udayādityavarmmadeva svey vraḥ rājya kulephoṅ siṅ kamrateṅ jagat=ta rāja ru ta tap=ra ’nau vraḥ ka
{D65}   mrateṅ ’añ śrī jayendrapandita vraḥ guru dār dhūli jeṅ vraḥ kamrateṅ ’añ śrījayendravarmma vraḥ pāda kamrateṅ ’añ ryyān vidyā phoṅ daṃne
{D66}   p=ra siddhānta vyākaraṇa dharmmaśāstra śāstra phoṅ dai ti vraḥ pādakamrateṅ ’añ thve vraḥ dikṣā daṃnep=ra gi bhuvanādhva vraḥ vrahmayajña
{D67}   thve mahotsavapūjā toy vraḥ guhya oy vraḥ dakṣiṇā nu dravya daṃnep=ra givraḥ thni[ṃ] phoṅ mukuṭa kuṇdala keyura kataka mu
{D68}   kutaveni vraḥ rūpyapītha [○] vraḥ suvarṇnakalaśa vraḥ cāmara vraḥhemadolā triśira phoṅ neḥ syaṅ=ti oy nu bhoga [ta] gi oy ratna
{D69}   s prāk dravyagaṇa phoṅ ’val vraḥ go sahasra tamrya śatadvaya ’seḥ ekaśata ’ajamahiṣa śata oy dāsadāsi sahasra o
{D70}   y sruk 3 śaṅkaraparvvata 2 sruk mano 1 jeṅ=tarāñ vraḥ pāda kamrateṅ kaṃtvan’añ śrī udayādityavarmmadeva paripālana ’nau ta nagara ’a
{D71}   bhivādana nitya pre cāra puruṣa paṃre pratidina nu kriyā paṃre tadaṃnep=ra gi vastra ’anna pāna vyañjana kramukaphala syaṅ ’aṅga vraḥ kriyā paṃ
{D72}   re ’āy le [ta] dhūli jeṅ vraḥ kamrateṅ ’añ pravṛtti [ta]gi sappa thṅaiy ri srukstuk rmmāṅ=ta śūnyamūla vraḥ pāda kamrateṅ ’añ oy
{D73}   sruk noḥ upāya ta dhūli jeṅ vraḥ kamrateṅ ’añ saṃ nu sruk stuk ransi man dhūli jeṅ vraḥ kamrateṅ ’añ khmi sthāpanā vraḥ
{D74}   pāda kamrateṅ ’añ oy vraḥ liṅga dvihasta nu dravyagaṇa phoṅ=ta bhoga tavraḥ noḥ nu dravyagaṇa phoṅ=ta dakṣiṇā pre mantri dau cat
{D75}   sruk jmaḥ bhadraniketana ta bhūmi bhadrapattana ta nai dhūli jeṅ vraḥkamrateṅ ’añ dai sthāpanā vraḥ liṅga dvihasta ta gi oy=ta dhūli jeṅ vraḥ
{D76}   kamrateṅ ’añ oy dāsadāsi slik 1 ta vraḥ noḥ coṅ śilāprāsāda valabhi jyak travāṅthve daṃnap thve kṣetrārāma
{D77}   ta gi rājya vraḥ pāda paramavīraloka gi nu vrāhmaṇa saṅkarṣa nu chloñmādhava ta kvan ’nak parade[śa] ukka duñ bhūmi pi cat caṃnat ’anreṃ
{D78}   loṅ duk khñuṃ ta gi sthāpanā vraḥ śivaliṅga nai loñ mādhava slāp mratāñchloñ saṅkarṣa [ta gi] rājya vraḥ pāda paramavīraloka chlo
{D79}   ñ mādhava ta kvan ’ras lvoḥ ta rāj[y]a vraḥ pāda paramanirvvāṇapada ta gi965 śaka [nu] chloñ mādhava thvāy=saṃnvat=ta vraḥ pāda paramanirvvā
{D80}   ṇapada oy caṃnat noḥ nu khñuṃ noḥ phoṅ=ta dhūli jeṅ vraḥ kamrateṅ ’añ śrījayendravarmma siddhi ti paripālana khñuṃ noḥ paṃre lvoḥ ta gi 967
{D81}   śaka dep chloñ mādhava slāp man vraḥ pāda kamrateṅ ’añ śrīudayādityavarmmadeva svey rājya ta gi 971 śaka lvoḥ ta gi
{D82}   974 śaka dhūli jeṅ vraḥ kamrateṅ ’añ sthāpanā kamrateṅ jagat śivaliṅga ’āybhadraniketana ti nivedana ta vraḥ pāda kamrate
{D83}   ’añ śrī udayādityavarmmadeva svaṃ leṅ caṃnat noḥ nu khñuṃ noḥha vraḥkaruṇāprasāda so[t=ta] kamrateṅ jagat śivaliṅga ’āy bhadrani
{D84}   ketana oy prasiddhi caṃnat noḥ nu [khñuṃ] noḥha ru man vraḥ pādaparamanirvvāṇapada oy ukka nu iṣṭi chloñ mādhava ta mān upāya dhūli jeṅ
{D85}   vraḥ kamrateṅ ’añ kalpanā khñuṃ noḥ nu caṃnat noḥha ta paṃre ta kamrateṅjagat śivaliṅga ’āy bhadraniketana śākha caṃnat ’anreṃ loṅ
{D86}   894 śaka pi ket puṣya vudhavāra gi nu vrāhmaṇa ta jmaḥ mratāñ chloñsaṃkarṣa nu chloñ mādhava ta kvan ’nak paradeśa duñ bhūmi ta ’nak ’anreṃ loṅ va
{D87}   rṇṇa karmmāntara ta jmaḥ loñ para loñ dharmmapāla loñ go loñsarvvajña steṅ śivapāda khloñ vala khloñ viṣaya khdak dravya nu duñ mās li
{D88}   2 canlyak 320 thnap yau 1 [○] vave 4 vraḥ go 4 krapi 12 simāvadhibhūmi caṃnatta nu sre pi jeṅ ti pūrvva prasap nu bhūmi dhanavāha ti dakṣiṇa
{D89}   lvoḥ dnaṅ ti paścima lvoḥ ta gi phlū rddeḥ thṅai luc snvāl ti uttara saṃlvatkralā tut srū pat tāṅ tai viṅ ta gi thnval travāṅ ti pūrvva sot lvoḥ ta vraḥ
{D90}   stau prasap bhūmi thpvaṅ rmmāṅ bhūmi ta cval sot=ta caṃnat ’anreṃ loṅ 901 śaka pi ket puṣya nu vrāhmaṇa ta jmaḥ mratāñ chloñ saṅkarṣa
{D91}   nu chloñ mādhava duñ bhūmi ta ’nak ta jo ta jmaḥ vāp īśvaravindu vāp ’ājya vāp bhima dravya nu duñ mās liṅ 2 vudi 5 dop 5 thnap thpi[r] yau 5 ca
{D92}   nlyak 300 simāvadhi bhūmi noḥ ti pūrvva prasap ta bhūmi vraḥ thpvaṅrmmāṅ ti dakṣiṇa prasappa bhūmi ’anreṃ loṅ ti paścima tarāp go
{D93}   la ti uttara tarāp gola sot ti paścima sot tarāp vrai saṃroṅ bhūmi bhāgasteṅ mat gnaṅ ti jau ta vraḥ sraleṅ
{D94}   y nuk cuṅ chdiṅ ta kule ti jau ta ’nak ta jmaḥ loñ ’yak rāl nu noḥha ukka phsaṃ parimāna vroḥ ta bhūmi noḥ 40 noḥ saṃ cval nu
{D95}   caṃnat ’anreṃ loṅ chloñ mādhava khñuṃ ti mratāñ chloñ saṃkarṣa nuchloñ mādhava duk=ta caṃnat ’anreṃ loṅ pi oy=ta vraḥ bhāga
{D96}   thṅai luc si thpvaṅ tyak ’ji tai e dau ’aṃvi śivapura danden bhāga kantālsruk sot si vrahmapada ’ji tai thleṃ dau
{D97}   ’aṃvi sruk vrai ’guya pramāna pūrvva bhāga kantāl sruk sot ’ji tai khdep dau’aṃvi ’guy ukka pramān pūrvva bhāga ka
{D98}   ntāl sruk sot si mat gnaṅ ’ji tai dau ’aṃvi saṃtāc drāy viṣaya karoṃ bhāga thṅai ket ’ji tai kaṃyān
{D99}   dau ’aṃvi liṅgapura bhāga thṅai ket sot si teṃ thvit ’ji tai sraṣṭa ’nak’anreṃ loṅ t[i] oy thnvar khñuṃ bhāga thṅai lu
{D100}   c sot saṃvandhi si thpvaṅ tyak ’ji tai rudrāṇi dau ’aṃvi śreṣṭhapura srukbhadraniketana dai ’nau ta bhūmi bhadra
{D101}   pattana ti pūrvva bhūmi bhadrapattana dai ti ’agneya dau vap ta golstuk=kadamva prasap nu bhūmi sruk leṅ tvar caṃṅāy
{D102}   slik 1 80 ti dakṣiṇa dau vap=ta srau sramoc prasap nu bhūmi sruk leṅ tvarcaṃṅāy 332 ti naiṛtiya dau vap=ta go
{D103}   l kūpa prasap=nu bhūmi suk leṅ tvar caṃṅāy slik 1 120 ti paścima dauvap=ta stuk tannot prasap nu bhūmi sruk gnaṅ caṃṅā
{D104}   y slik 6 45 ti vāyavya dau vap=ta gol sruk lmuṅ prasap=nu bhūmi srukcaṃnat teṅ=tvan nu chdiṅ gar gyar caṃṅāy slik 6 340 phlā
{D105}   s 8 hat 3 ti uttara dau vap=ta stuk ruṅ prasap=nu bhūmi sruk cvar mo caṃṅāy slik 4 40 ti īśāna gi bhūmi bhadrapattana hoṅ
{D106}   vraḥ pāda kamrateṅ ’añ śrī udayādityavarmmadeva oy sruk ta jmaḥ gnaṅcranāñ vo nu ’nak=ta gi nu phsak 151 nu bhūmi
{D107}   bhāga noḥha oy vraḥ jaṃnvan ta vraḥ liṅga noḥ ’āy bhadraniketana simāvadhi bhūmi noḥ ’āy sruk gnaṅ cranāñ
{D108}   vo ti pūrvva dau vap=ta stuk tannot prasap nu bhūmi sruk bhadraniketanadai caṃṅāy slik 3 152 ti ’agneya dau vap=ta go
{D109}   l prasap nu bhūmi sruk leṅ tvar caṃṅāy 4 392 ti dakṣiṇa dau vap=ta golprasap nu bhūmi sruk vrai raṃvaṅ candrāya
{D110}   caṃṅāy slik 2 250 ti naiṛtiya dau vap=ta gol prasap nu bhūmi srukśibapattana sramo eṃ caṃṅāy slik 4 ti paścima dau
{D111}   vap=ta gol prasap nu bhūmi sruk ’anlāṅ caṃṅāy slik 3 392 ti vāyavya dauvap ta gol prasap nu bhūmi sruk vajravarmma
{D112}   caṃṅāy slik 6 250 ti uttara dau vap=ta gol ti uttara vnaṃ vreṅ prasap nubhūmi sruk jhe rloṃ sruk tvaṅ mvāy teṃ caṃṅāy
{D113}   khnāñ 1 slik 5 180 phlās 6 ti īśāna dau vap=ta gol prasap nu bhūmi srukchdiṅ gar gyar caṃṅāy slik 5 100 khñuṃ vraḥ kamrateṅ
{D114}   ’añ śivaliṅga ’āy bhadraniketana vraḥ jaṃnvan sruk gnaṅ pakṣa khnet tamrvac si 2 vargga noḥ si 27 tai 48 pakṣa rṇnoc tamrvac si 2 vargga
{D115}   noḥ si 27 tai 45 phsaṃ phoṅ si tai 151 khñuṃ kamrateṅ jagat śivaliṅga’āy bhadraniketana pakṣa khnet ta paṃre tamrvac si 1 vargga noḥ si 21
{D116}   tai 54 [pakṣa rṇnoc] khloñ ’nak si 1 ’amraḥ si 2 vargga noḥ si 15 tai50 ’āśrama dakṣiṇa thnal ñyaṅ ’añcan tamrvac si 1 vargga noḥ si 4 tai 11 ’āśramañyaṅ
{D117}   pañcoṅ tamrvac si 1 vargga noḥ si 7 tai 13 ’āśrama dakṣiṇa vraḥha tamrvac si 1 vargga noḥ si 4 tai 16 caṃnat ’anreṃ loṅ tamrvac si 1 vargga noḥ si 46 tai 54
{D118}   pakṣa [khnet] ta paṃre tamrvac si 1 vargga noḥ si [20] tai 54 [pakṣarṇnoc] khloñ ’nak si 1 ’amraḥ si 2 vargga noḥ si 21 tai 43 ’āśrama uttara thnal tamrvac si 1 vargga noḥ si 4 tai 10 ’ā
{D119}   śrama uttara vraḥha tamrvac si 1 vargga noḥ si 8 tai 20 ’āśrama uttaravraḥha sot tamrvac si 1 vargga noḥ si 4 tai 13 caṃnat piṅ khlā tamrvac si 1 vargganoḥ si 4 tai 13

Bibliographic information

Śaka 974 = A.D. 1052, Finot, BEFEO, XV: 53-106; Cœdès et Dupont, BEFEO, XLIII: 56-154, hereafter Dupont; Chakravarti, II (1980): 73, 232; AIC, III: 1233-58 (face D only); Sak-Humphry, 93-193.

Inscription Concordance

Corpus of Khmer Inscriptions (n.d.) no.K.235

Jenner (n.d.) no.K.235

Soutif & Estève (2017) no.K.235