{C1}   934 śaka nu dhūli vraḥ
{C2}   da [kamrateṅ] ’añ śrī
{C3}   sūryyabarmmadeva sakala svey
{C4}   braḥ dha[rmmarā]jya mān pandita mvāy
{C5}   cāṅ jmaḥ mratāñ khlo
{C6}   ñ śrī madhurapandita mān saṃvandhi jmaḥ
{C7}   teṅ dhābi teṅ leṃ ’ryāṃ ph’van kaṃ
{C8}   tvan teṅ dhābi paṅket teṅ dhān
{C9}   loñ brahaspati loñ śrī barddha
{C10}   teṅ pañ loñ bālapandita te
{C11}   leṃ paṅket teṅ narāy teṅ
{C12}   ṅe loñ b teṅ pit loñ
{C13}   bi loñ teṅ teṅ m
{C14}   mratāñ śrī madhurapaṇdita nu kvan
{C15}   ’nak khloñ ta roḥ neḥh saṃ sit
{C16}   ’arccā lokeśvara jmaḥ kamrate
{C17}   ’añ śrī trailokyanātha hāt mvā
{C18}   y ’āṃ mvāy nu śaka ta ca
{C19}   tvāritriṇinaba sthā[panā] thvāy bra
{C20}   rājadharmma sre ’anle prāṃ khñuṃ tap mvāy
{C21}   chpār ’anle piy sre sre
{C22}   kābarddhas sre sre tarā
{C23}   ñ sre kaṃne[t] khyal si thleṃ si kaṃbra
{C24}   tai ptam paṅket si kaṃbraḥ sot
{C25}   tai laṅgāy paṅket tai kansru tai kaṃ
{C26}   vrau paṅket si mūla si pandan si pa
{C27}   mek si mok chpār jeṅ stuk chpā
{C28}   r kantāl sruk chpār le khyal mra
{C29}   tāñ khloñ śrī madhurapaṇdita
{C30}   c santāna ’yat kule ley saṃ mūla
{D1}   nu kvan ’nak khloñ ta roḥ
{D2}   neḥh ri khñuṃ sre chpār noḥ
{D3}   phoṅ mratāñ khloñ śrī ma
{D4}   dhurapaṇdita oy
{D5}   ta teṅ dhābi nu teṅ leṃ ri kvan
{D6}   teṅ dhābi ta jmaḥ loñ śrī barddha
{D7}   parihāra nu kule noḥ thvāy
{D8}   saṃnvat svaṃ braḥ karuṇāprasā
{D9}   da khñuṃ sre chpār noḥ phoṅ jva
{D10}   n ta braḥ noḥ ti sthāpanā pi thvāy
{D11}   braḥ rājadharmma leṅ prasā
{D12}   da kamrateṅ kaṃtvan ’añ śrī
{D13}   sūryyavarmmadeba leṅ ’āc ti sthā
{D14}   panā praśasta ta paripāla bra
{D15}   rājadharmma noḥ mān braḥ karuṇā
{D16}   pandval ta loñ śrī barddha sthā
{D17}   panā praśasta roḥh ’āc ti pre
{D18}   kvan cau mratāñ khloñ śrī madhu
{D19}   rapandita gi ta paripāla braḥ
{D20}   jadharmma noḥ ta pandval braḥ
{D21}   ’ālakṣaṇa pi pre sthāpanā pra
{D22}   śasta braḥ kamrateṅ ’añ phala
{D23}   priya sabhāpati trīṇi kaṃste
{D24}   ’aṃbil sabhāpati kaṃsteṅ ma
{D25}   dhurapūra khloñ saṃtap kaṃsteṅ bai
{D26}   śnabapāla khloñ saṃtap mratāñ khloñ
{D27}   ku khloñ saṃtap mratāñ khloñ bnaṃ
{D28}   poṅ khloñ saṃtap kaṃsteṅ ga
{D29}   ṅgāpura khloñ glāṅ do ’nak sa
{D30}   ñjak ta ’aṃpall neḥ gi ta sākṣi

Bibliographic information

Śaka 948 = A.D. 1026, C VI: 241-6.

Inscription Concordance

Corpus of Khmer Inscriptions (n.d.) no.K.230

Jenner (n.d.) no.K.230

Soutif & Estève (2017) no.K.230