{1}   . . . . . . . . . . ’nak sañjak sruk garyyāk . . . . . . . . . . [mratāñ]
{2}   khloñ śrī nṛpasiṅha[varmma] ti dār vraḥ karuṇāprasāda ta gi [vraḥ rā]jya tastāc dau īśvaraloka man lvoḥ ta gi vraḥ rājya
{3}   loka vāpp mratāñ khloñ śrī nṛpasiṅhavarmma rājapratyaya vraḥ pre chlaṅdau le vnaṃ hau khloñ viṣaya maṅgala
{4}   l bhūmi trāṃ dāha jhe rlaṃ thpal ’aṃvil gap ti vuddhi jauv bhūmi ta roḥh neḥhnu mās liṅ 6 krapi 4 poṅ 2 kryav 4 ta prabhū viṣaya
{5}   viṅ mok paṅgaṃ thpvaṅ nivedana svaṃ vraḥ karuṇāprasāda bhūmi trāṃdāha jhe rlaṃ thpal ’aṃvil kap panlā chkā vrai cat sruk duk ’me ku
{6}   [le] [ta gi] sthāpanā vraḥ kaṃmrateṅ ’añ śivaliṅga 1 ekahasta kaṃluṅ nagaradyaṅ man lvoḥ ta gi vraḥ rājya kaṃmrateṅ ’añ śrī sūryyavarmma
{7}   [mratāñ khloñ] śrī nṛpasiṅhavarmma jauv bhūmi ga’āṅ jroṅ rāṅ krās phso pvarkhluṅ ta vāp bhima saṃvaraprabhū viṣaya vijapura nu mās
{8}   [liṅ] [mratā]ñ khloñ śrī nṛpasiṅhavarmma paṅgaṃ thpvaṅnivedana man gol praśasta phley sruk trāṃ
{9}   [dāha jhe rlaṃ thpal ’aṃvil] ga’āṅ jroṅ rāṅ krāsphso pvar khluṅ man ti jauv ta vāp [bhima]