{1}   ’anle dakṣiṇa khñuṃ vraḥ kamrateṅ ’añ parameśvara jaṃnvan kaṃsteṅ śrīnarapatīndravarmma gho kansa trvā
{2}   c gho kandeṅ tai thṅe khñuṃ loñ ’yak nāgapūra man loñ ’yak mān saṃvandhinu kaṃsteṅ oy tai thṅe
{3}   nu ganā tai thṅe ta kaṃsteṅ jvan ta vraḥ tai thṅe pramaḥ kvan tai kanrau ghokaṃvit gho ’nāy tai gandha
{4}   man kaṃsteṅ dau dnāl cāp tai gandha phsok thvāy vraḥ oy prasāda viṅkaṃsteṅ jvan ta vraḥ tai
{5}   kvan tai th’yak kvan tai th’yak gho kandhok tai kansaṃ tai cina tai kaṃvraikvan gho māgha tai kanhyaṅ khñuṃ vāp
{6}   jrai valī oy ta kaṃsteṅ jvan ta vraḥ tai narāyana khñuṃ mratāñ travāṅ krave oyta kaṃsteṅ jvan ta vraḥ tai
{7}   dharmma kvan gho ’gat ti vāp śikhāśiva pralāy oy ta kaṃsteṅ jvan ta vraḥ taith’yak ti teṅ tvan kantāl
{8}   tvar khñuṃ ta kaṃsteṅ ti jvan ta vraḥ tai sarac tai khnet kvan tai bhādra manvāp paramaśiva gajapūra oy cau ta
{9}   kaṃsteṅ gi pi oy khñuṃ neḥ ta kaṃsteṅ jvan ta vraḥ tai kansān ti loñ velā turaṅoy ta kaṃsteṅ jvan ta vraḥ
{10}   tai kaṃvit khñuṃ loñ gno man velā nu kaṃsteṅ oy tai kaṃvit ta kaṃsteṅ jvanta vraḥ gho sa’ūy khñuṃ teṅ
{11}   tvan vraḥ phtyāk man teṅ tvan vraḥ phtyāk mān saṃvandhi nu kaṃsteṅ oy ghosa’ūy ta kaṃsteṅ jvan ta vraḥ
{12}   tai th’yak kvan gho la’au kaṃsteṅ jvan ta vraḥ kamrateṅ ’añ bhagavatī umā tai panheṃ kvan tai kansān man
{13}   kaṃsteṅ khloñ gāp ’nak pūrvva pi vāp ’yak chdiṅ jrau mān saṃvandhi nukaṃsteṅ vāp ’yak oy khñuṃ neḥ ta kaṃste
{14}   jvan ta vraḥ tai kansān sot man khloñ vala janlaṅ mān saṃvandhi nukaṃsteṅ oy tai kansān ta kaṃsteṅ
{15}   jvan ta vraḥ . tai kansān sot kvan tai dharmma man tāñ pañ varṇna rṇaṃ tikaṃsteṅ pre khloñ snaṃ kaṃsteṅ praga
{16}   bha khñuṃ 2 man khñuṃ noḥ rat dau gi pi tāñ pañ oy tai kansān tai dharmmakvan gho kan’an snoṅ khñuṃ ta kaṃsteṅ jva
{17}   n ta vraḥ tai panlās man vāp īn jaroy mān saṃvandhi nu kaṃsteṅ gi pi oy taipanlās kaṃsteṅ jvan ta vraḥ
{18}   tai kansa man loñ vrai krapās vyādhapūra vargga kaṃsteṅ ’lā ni dau sruk viṅprajeñ oy tai kan
{19}   sa ta kaṃsteṅ jvan ta vraḥ gho kaṃvai ti loñ pvār oy ta kaṃsteṅ jvan ta vraḥ tai khjū man loñ stuk ’ante
{20}   k mān saṃvandhi velā nu kaṃsteṅ oy tai khjū kvan gho kaṃvraḥ ta kaṃsteṅjvan ta vraḥ tai kaṃvraḥ khloñ viṣaya vyā
{21}   dhapūra oy ta kaṃsteṅ jvan ta vraḥ man vāp go sthalā ji mūla kanmyaṅpaṃre vargga kaṃsteṅ oy tai kaṃpur tai thgaṅ
{22}   kvan gho kañjā gho śrī gho kansān gho kansa tai bhādra kvan tai kanren taikansān tai kaṃvit
{23}   tai kaṃpañ kvan gho kan’īn tai kamprvāt kvan gho sa’ūy gho ’aṅkāṃ taikanrau tai kaṃbha tai kanhyaṅ
{24}   gho bhīma gho narāyana gho thṅe gho ’ākula gho kansān gho svasti taikañjan tai kañjan sot tai
{25}   khna tai panheṃ tai khdvāt tai kandes tai saṃ’ap