{A1}   925 śaka ket ’āśvayuja śukravāra ’anurādhanakṣatra nu dhūli vraḥ pāda dhūli jeṅvraḥ kaṃmrateṅ ’añ śrī jayavīrava
{A2}   rmmadeva stāc ’āy vraḥ caturdvāra vraḥ śrī jayendranagarī pi mratāñ khloñ śrīpṛthivindrapandita guṇadoṣadaṛśi nu vraḥ sabhā phoṅ paṅgaṃ thpva
{A3}   nivedana śloka neḥ tem śākha bhūmi kha’val pek raṅgap lāc rmmāṅ cārvār sre vrainai vāp sah chmāṃ vraḥ pāñjī ti vāp ’ap vāp pañ
{A4}   vāp gadākeśa steñ kṣirāhāra me ’yak kanmyaṅ paṃre nu vāp īśānaśiva ’nin thve’apavāda pi srac vyavahāra mān vraḥ śāsana dhūli vraḥ
{A5}   pāda dhūli jeṅ vraḥ kaṃmrateṅ ’añ śrī jayavīravarmmadeva pre cār śloka neḥ tapraśasta oy bhūmi ta roḥh neḥh vraḥ karuṇāprasāda ta vāp
{A6}   sah roḥh cāre vraḥ sabhā
{B14}   925 śaka pi ket ’āśvayuja śukravāra ’anurādhanakṣatra nu dhūli vraḥ pāda dhūli jeṅvraḥ kaṃmrateṅ ’añ śrī jayavīravarmmadeva stāc
{B15}   ’āy vraḥ gṛha chloṅ vraḥ kralā phdaṃ paścima pi vāp sah chmāṃ vraḥ pāñjīpaṅgaṃ thpvaṅ nivedana man vāp loñ chmāṃ vraḥ pāñjī vāp dān pratyaya
{B16}   glāṅ ta ’ji vāp sah svaṃ vraḥ karuṇāprasāda bhūmi svasti kuṣṭhena krajaṃgaṅga pṛ bhadre travāṅ jvik daṃnap ruṅ khlāñ cravā dramaseṅ laṅlaṅ ’a
{B17}   ṅgañ lāc gaṅgroṅ lveṅ vryaṅ rlaṃ ta gi vraḥ rājya kaṃmraten ’añ ta stāc dauparameśvara man lvoḥ ta gi vraḥ rājya kaṃmrateṅ ’añ
{B18}   ta stāc dau paramaśivapada vāp dās ta ’ji vāp sah duñ sre rlāp ta vāp yactaṃmrvac glāṅ kan[t]āl vala vaudi 1 padigaḥ 2 kadāha
{B19}   srū 20 duñ sre sthalā kracap ta dalmāk nu vaudi 1 padigaḥ 1 mās pāda 2 srū20 sre stuk sno pak rvāt [○] travāṅ krasāṅ cho
{B20}   k rhvit ti vāp yo rlaṃ pañjal lak sre neḥ ta me neṃ ta ’ji vāp sah chmāṃ vraḥ pāñjīyok taṃmrya 1 khāl prak 1 liṅ 5 vaudi 1 jyaṅ 6
{B21}   tāmrakaraṇḍa 1 jyaṅ 7 jñaśira yo 1 vlaḥ siddhi sre ta roḥh neḥh man vāp yo rlaṃpañjal slāp dep vāp sat vāp hi vāp ’an vāp ṛṣi
{B22}   ta kvan cau vāp yo rlaṃ pañjal thve ’apavāda khmī dravya sot vāp sah nu kulevāp sah oy srū 200 padigaḥ 5 ’nak ta roḥh neḥh nāṃ
{B23}   raṅvāṅ pratyaya dau jānn bhūmi neḥ saṅ gol oy siddhi ta vāp sah nu kule vāp sah bhūmi poṃ [○] pik krave ti vāp sah duñ ta vāp va
{B24}   jrapaṇḍita nu vāp paramārthavairoca taṃmrvac taṅvāy vāp jinendrācāryya jeṅvnaṃ chmāṃ vraḥ kralā phdaṃ svāy glok ta gi vraḥ rājya kaṃ
{B25}   mrateṅ ’añ ta stac dau paramavīraloka thlāy bhūmi sre poṃ vaudi 3 ṅan jyaṅ 18liṅ 10 padigaḥ 4 ṅan tula 1 tāmrakaraṇda 1 ṅan jya
{B26}   7 jleṅ śata 1 [○] tiṅ śata 1 srū śata 1 raṅko thlvaṅ 2 [○] kañje chnāṅtaṃpvaṅ 1 thlāy bhūmi sre pik krave vaudī 5 ṅan tul 1 jyaṅ 10 padigaḥ 5 ṅan
{B27}   tul 1 jyaṅ 5 svok 2 ṅan jyaṅ 6 liṅ 10 khāl prak 1 liṅ 5 srū śata 3 raṅkothlvaṅ 1 [○] canlyak yo 3 jleṅ śata 3 tiṅ slik 1 śata 1 60 10 rddeḥ
{B28}   ruṅ 1 rddeḥ jeṅ 1 [○] jmol parat 1 [○] thmar 3 [○] jeṅ parass 4 tek paṅgan 2 gi caṅvatt bhūmi poṃ nu pik krave ti pūrvva prasap chok gaṅgroṅ dakṣiṇa da
{B29}   lleṅ paścima phlu rddeḥ cval vrai cas uttara prasap kh’val pek sre vrai manpūrvvāpara ta roḥh neḥh svaṃ leṅ vraḥ karuṇāprasāda pi saṅ go
{B30}   l praśasta mān vraḥ śāsana dhūlī vraḥ pāda dhūli jeṅ vraḥ kaṃmrateṅ ’añ roḥh kanmī vāp sah vraḥ pandval pre vraḥ sabhā dau saṅ gol
{B31}   praśasta oy ta vāp sah gi caṅvātt bhūmi sruk pṛ ti pūrvva travāṅ vinau prasapchdiṅ ruṅ dakṣiṇa ta rāṃ khlā paścima gaṅgā uttara prasap cuṅ
{B32}   sthalā neḥh sruk devīgrāma nu bhūmi caṅvātt n[o]ḥh nu sruk pṛ nu bhūmicaṅvātt noḥh nu poṃ [○] pik krave pak rvvat [○] stuk sno [○] chok rhvit [○] travā
{B33}   krasāṅ nu upāya vāp sah hoṅ ti oy ta vāp tapaḥśānti vāp vraḥ prasāda vāpnāgapāla vāp pavitra me ’yak me dān
{B34}   prvat vāp ’yak vraḥ paryyaṅ vāp ’yak travāṅ trāc [○] me surendralakṣmī thve pūjā vraḥ paryyaṅ ta dau vraḥ kaṃmrateṅ jagat
{C1}   liṅgapura nu chpār ransī nu vraḥ
{C2}   rūpa kaṃmrateṅ jagatt nu vraḥ
{C3}   kaṃmrateṅ ’añ lokeśvara
{C4}   ta praśasta bhūmi ta roḥh neḥ
{C5}   h ’āyatva ta vāp sān thve
{C6}   pūjā vraḥ nu kule ta roḥh
{C7}   neḥh thve rājakāryya nu
{C8}   gi ta gi vraḥ rājya kaṃmrateṅ kaṃ
{C9}   tvan ’añ ta stac dau paramaśi
{C10}   valoka me neṃ ta ’ji vāp sa
{C11}   h duñ tai kanteṃ ’āy vraḥ
{C12}   phtyak ta vāp varmmaśiva vargga śreṣṭha
{C13}   pura thlāy tai kanteṃ jñaśira yo
{C14}   1 ’aṃval yo 2 raṅko thlvaṅ 1 [si]
{C15}   ddhi tai kanteṃ lvoḥ slāp [nu kva]
{C16}   ncau tai kanteṃ phoṅ
{C17}   922 śaka mvāy ket
{C18}   ’āśvayuja candravāra nu mratā
{C19}   ñ śrī raṇakesari khloñ
{C20}   glāṅ do paṅgaṃ thpvaṅ niveda
{C21}   na ta dhūlī vraḥ pāda dhūli jeṅ
{C22}   vraḥ kamrateṅ ’añ śrī jaya
{C23}   varmmadeva man vāp nan khlo
{C24}   ñ vrīha vāp videśvara taṃmrva
{C25}   c vrīha nu ’nak vrīha phoṅ
{C26}   samakṣa nu khloñ srū śivapā
{C27}   da pūrvva ’āy kh’val nu steñ
{C28}   pratyaya thvoṅ yok padi
{C29}   gaḥ pvan tiṅ śata 1 jleṅ śata 1
{C30}   vave 1 nai vāp sah ti o
{C31}   y rājakāryya kār ’nak vrī
{C31}   ha phoṅ khloñ vrīha
{D1}   nu ’nak vrīha phoṅ oy rāja
{D2}   kāryya vrīha panlās mūla
{D3}   p sah vāp deṅ mān vraḥ śā
{D4}   sana dhūlī vraḥ pāda dhūlī jeṅ
{D5}   vraḥ kaṃmrateṅ ’añ vvaṃ ’āc ti
{D6}   n vrīha viṣaya kandvār nu cañcū
{D7}   la phoṅ ta sruk gaṅgā devīgrāma pṛ man lvoḥ ta gi pañca do
{D9}   nava śaka ket ’āśvayuja śu
{D10}   kravāra ’anurādhanakṣatra vāp
{D11}   sah paṅgaṃ thpvaṅ nivedana dhū
{D12}   vraḥ pāda dhūlī jeṅ vraḥ
{D13}   kaṃmrateṅ ’añ śrī jayavīra
{D14}   varmmadeva roḥh pūrvvāpara neḥ
{D15}   mān vraḥ karuṇā ta paramapavi
{D16}   tra pandval pre roḥh noḥ
{D17}   h pre cār cval ta praśasta
{D18}   p so ’āyatta bhūmi ta roḥh
{D19}   neḥh ukk thve pūjā vraḥ neḥ
{D20}   nu kule ta mān ta praśasta ta
{D21}   seva ’nau paṅgaṃ thpvaṅ niveda
{D22}   na kaṃsteṅ śrī vīrendravarmma
{D23}   mratāñ khloñ śrī pṛthivī
{D24}   ndrapandita mratāñ khloñ
{D25}   śrī lakṣmīndravarmma mratāñ
{D26}   khloñ śrī parākramavīra
{D27}   khloñ vala khloñ glāṅ
{D28}   eka ’āy khsup khloñ va
{D29}   la khloñ gāp mālākāra [○]
{D30}   khloñ vala purāñ vāp
{D31}   muktiśiba galgul [○] mratāñ śrī
{D32}   dharaṇīndravallabha [○] vāp dān [○]
{D33}   vāp roṇa ta srasir praśas[ta]
{D34}   [’ācā]ryyapandita vāp rac
{D35}