Working transcription by D. Balogh (01/2021).
1 …

2 * sy(ot)sāhikā pa(kṣa)titagu * mana *
3 * saṁpādito vaṁditaḥ||28|| ta(ddh)o(ṣ)li *
4 * d(i) śiras-talaṁ| yān icchann api so va *
5 * ×ākṛtiḥ| yatrāpānta-pu(rā)ri-maṁdira-̇śi *
6 * vatoccais-tapaḥ-śreṇī-sūtrita-saṁkrameṇa *
7 * lan manas tamāḥ||39|| akṛta-sukṛtaḥ *
8 * ram īśam aparaṁ paśayanti yaṁ kovidāḥ *
9 * yasyāgādha-tapaḥ-payodhi-vilasat-(ka) *
10 * ×ā-nirdagdha-karmm(ai)dhas(o) jñānāgneḥ prati tāṁ *
11 * kṛta-maṁgalaṁ gaṇapade [‘]dīyanta tasyāk(ṣa)tā *
12 * m a(sv)apyate||42|| yasyāśā-kṛta-vāsasaḥ kṛ *
13 * munīṁdra-padavī-śṛṅgāra-hār(eta)jasyaiśasyāmṛ *
14 * ×ātaḥ santati(yaṁnra)ṇāguṇalatavo(dg)ānyasau (dh)*
15 * (rśva)-pāṁ(śv)asyatāpasya-nyāya-viśeṣa-kovida-sadasyā *
16 * ×ārāpaṇenorvvīdreṇa padaṁ samarpyata mahākālaṁ *
17 * ś-caraṇa-(vāri)ja-kīrtti-ketur mmaṁdākinīyam api nāva *
18 * kaso [‘]pi| vitāvayanto ‘(dbhu)tamāsyadeṣu niṣpaṁda-gātrāḥ *
19 * tūccaritaiḥ pāṇigamyaṁ ramyaṁ padaṁ hareḥ||53|| taj-janmā *
20 § śāṇḍilya-gotrodbhava-vipra-mukhya-śrī *

Bibliographic information
Inscription Concordance