K.818 Fragment of Pràsàt Khlẵṅ

Author: RAS SIDDHAM Team

{1}   [’ājñā vraḥ kamratāṅ] ’añ ni vraḥ kamratāṅ ’añ śrī bhadr[eśvara] . . . . . . . . . . . 
{2}   . . . . . . . . tel  oy [ta]mratāñ . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
{3}   . . . . . . . . [kṣe]trārāmata nai . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
{4}   . . . . . . . . cas gi . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
{5}   . . . . . . . . poñ . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
{6}   [’aṃ]noy mahā . . . . . . . . . . . . . . ke ta ’a   man niṣkraya ta
{7}   kamra[tāṅ][’añ] . . . . . . . . . . . . . . . . . . cloṅ ’avadhi  tel oy
{8}   . . . . . . . . . . . . . . . . . . p gi ge ta sak gi ge ta pre roḥ gi . . . . . .
{9}   . . . . . . . . . . . . . . . . ge cer ’ājñā vraḥ kamratāṅ ’añ ge daṇḍa ||
{10}   . . . . . . . . . . . . . . . . . . . . . puṇya mratāñ khloñ guhā ta ai . .
{11}   nai     vraḥ . . . . . . . . . . gi tel psaṃ paribhoga toṅ vraḥ
{12}   kamratāṅ ’añ śrī bhadeśvara       gomahiṣa kṣetrārāma ta nai ge vraḥ pho
{13}    . . . . . . . . . . . . . . . . . . . . . . paṃre   ple ’nak
{14}   lok kñuṃ ge vraḥ . . . . . . . . . . . . . . . . . . . . . . . . . . toy
{15}   neḥ ’a . . . . . . . . . . . . . . . ṇya

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 26, 2021
K.817 Door jamb of Pràsàt Ampĭl

Author: RAS SIDDHAM Team

{1}   [9]24 śaka gi nu vraḥ kamrateṅ ’añ chok phlāṅ
{2}   [sa]mayuganu kule gaṇabhāga phoṅ t[a] daṃnep=ra kaṃsteṅ (2 bis) khloñ vala                    
{3}      mūla nu khloñ vala kaṃvau vraḥ ja    [jvan] khñuṃ ta
{4}   [roḥh] neḥh ta kamrateṅ jagat yogīśvarāsana neḥ
{5}      [li]ṅgapurāsananu vraḥ kamrateṅ ’añ nārāyana ta 
{6}   [smiṅ] [cā]mpeśvarāsana  gho kañjoṅ tai chke tai ṛ□ neḥ
{7}   [khnet] gho kanso tai □dep tai    neḥ rṇṇoc  nu bhū
{8}   mi [piy] [ti] duñ ta ’nak sruk vnur khvek le ta jmaḥ vraḥ  vapā [ta]
{9}   khloñ vala jeṅ nu khloñ vala lvo teṅ tvan   ta ’nak sruk
{10}   vnur khvek kantāl ta jmaḥ khloñ vala surālaya teṅ tvan  au
{11}   ta ’nak sruk vnur khvek karoṃ ta jmaḥ kaṃsteṅ    khloñ
{12}   vala  nu sama  gi bhūmi noḥ ti duñ ta ’nak ta roḥh noḥ
{13}   h phoṅ ’āc ti vroḥ bhay mvay tap  neḥ sr   ri  nu
{14}   vraḥ karuṇā hoṅ pi yeṅ jvan ta vraḥ neḥ [karuṇāpra
{15}   sāda] vraḥ pāda kaṃmrateṅ ’añ ta paramapavitra ta svey
{16}   vraḥ dharmmarājya [sakala] nau ’nak [ñyāṅ] paripālana dharmma  
{17}   neḥ [’nak]noḥ svey         ’aṃvi ihaloka lvaḥ
{18}   paraloka nau ’nak ta pra              
{19}    ’nak noḥ svey                 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 26, 2021
K.816 Inscription of Robaṅ Romãs

Author: RAS SIDDHAM Team

{1}   ’a[ṃnoy]   ddivīrañ ai ta vraḥ kaṃmratāṅ ’añ śrī prajāśeśvara kantai jāmvav | tai ’añ | kon | rukminī ’añ |
{2}   kon | je ’añ | kñuṃ vann [|] kon | va kaṃhvai| ’aras dai | nirahetu | ’ame ’assarū | kon | tāṅ hemānta | ku vrau | [kon |]
{3}   va krakar | ku kcal | ’añjau vrau | kon |  canmān | kon | ’ame saṃvoc | kon 2 [|] srageḥ com | pa’eṃ toy vākk |
{4}   madhurai | ’aṃras ’vaval | kon 2 va saptamālā | ku ya loñ [|]

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 26, 2021
K.814C Door jamb of Pràsàt Kôk Pô

Author: RAS SIDDHAM Team

{1}   1018 śaka vyar roc
{2}   ’asvayuja sauravāra gi nu
{3}   vraḥ pāda kamrateṅ ’añ
{4}   śriy jayavarmmadeva jvan
{5}   teṅ ta neh ta kamrateṅ
{6}   jagāt vnaṃ mās

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 26, 2021
K.814E Inscription of Pràsàt Kôk Pô

Author: RAS SIDDHAM Team

{0}   siddhi [svasti jaya]
{1}   oṃ 901 śaka gi nu khloñ vala travāṅ vrāhmaṇa mūla
{2}   kanmyaṅ paṃre duñ bhūmi ’ārāma ta vāp vis taṃrvac
{3}   vraḥ chpār vāp may ’nak vraḥ chpār  kāla ta gi vraḥ rājya
{4}   [dhū]li vraḥ pāda dhūli jeṅ vraḥ kamrateṅ ’añ śrī jaya
{5}   varmmadeva  kāla thve ṅār vraḥ hemaśṛṅgakiri nu ṅār vraḥ
{6}   mandira vraḥ yaśovatī  neḥ vāp vis vāp mau parihāra 
{7}   lak ta neḥ bhūmi ’ārāma ta khloñ vala travāṅ vrāhmaṇa ri thlā
{8}   y bhūmi neḥ vaudi vyar mvāy ṅan jyaṅ 9 mvāy ṅan jya
{9}    5 padigaḥ vyar mvāy ṅan jyaṅ 10 mvāy ṅan jyaṅ 6 svok
{10}   mvāy ṅan jyaṅ 4  phsaṃ laṅgau neḥ tul mvāy jyaṅ 10 4
{11}   canlyāk thyāy yau 2 canlyākk vāra panlāy yau 1 canlyāk kamva
{12}   l [yau] 4 man vāp mau vāp vis lak bhūmi neḥ phoṅ pi yok
{13}   dravya ta roḥh neḥ [p]i thve rājakāryya nu gi  khloñ vala travā
{14}    vrāhmaṇa oy saṃnvat roḥ pūrvvāpara bhūmi neḥ  cuñ vraḥ
{15}   ’ālakṣana ta mratāñ śrī pṛthivīndrapandita guṇadoṣadarśi  nu vraḥ
{16}   sabhā phoṅ pre samakṣa nu vāp mau vāp vis ’nak vraḥ chpār
{17}   [taṅtyaṅ] man neḥ bhūmi ’ārāma ti lak pi yok dravya nu thve rājakāryya
{18}   pre siddhi mratāñ śrī pṛthivīndrapandita pandval vraḥ śāsana ta khlo
{19}   ñ vala ta trvac paṃcāṃ ’āy kroy sruk vrai dramvaṅ jmaḥ loñ
{20}   valadeva vāp paramārmānandana vyavahārādhikāri sruk calmvaṃ vāp
{21}   mau dharmmādhikaraṇapāla vāp pit taṃmrvac ’amṛtakadhana vāp dha
{22}   rmmācāryya taṃmrvac raṅvāṅ  triṇī pre chvatt bhūmi neḥh jmaḥ
{23}   ’ārāma hauv puruṣapradhāna grāmavṛddha ’aṃcās ’nak ta sa
{24}   mipa pvān toy samakṣa saṅ gol pre oy ta khloñ vala tra
{25}   vāṅ vrāhmaṇa vāp mau vāp vis nāṃ chvatt bhūmi neḥ samakṣa
{26}   nu puruṣapradhāna ’āy śv[e]tadvipasmiṅ mukhya loñ yudhiṣṭhira gu
{27}   he loñ śrī travāṅ kanloṅ rājadvāra loñ nārāya cuṅ  
{28}   loñ kerthi devaparicāra vāp ’amṛta vāp ’āja    [vā]
{29}   p śinanda vāp rau sruk bhagavadvipa vāp i      
{30}   loñ vrahmaguṇa purohita sruk      
{31}   sruk travāṅ tannot vāp         
{32}   cāṃ kravos samakṣa nu puruṣapradhāna ta roḥh neḥh saṅ gol
{33}   pūrvva paścima dakṣiṇa uttara pandval vraḥ śāsana oy ta khloñ
{34}   vala travāṅ vrāhmaṇa khloñ vala travāṅ vrāhmaṇa taṃ sgar juṃm
{35}   bhūmi neḥ vnek ni ta puruṣapradhāna ta roḥ neḥh jvan bhūmi neḥ
{36}   ta vraḥ yokk ti [ta bhūmi neḥ] duk  ti ’ācamna nu vraḥ kamrateṅ ’añ duk
{37}   jmaḥ kṣetra saṃkrānta [dep] bhūmi neḥ  thve sre phle ’āśrama  khlo
{38}   ñ vala travāṅ vrāhmaṇa ta jmaḥ saṃkrāntapada ’āy śvetadvi
{39}   pa  sre sthalā pravaca ti khloñ vala travāṅ vrāhmaṇa du
{40}   ñ ta vāp  t chmāṃ vraḥ kralā phdaṃ chok gargyar nu vaudi vyar
{41}   ṅan jyaṅ 5 canlyak  yau 7 srū 60 10 3 sre jeṅ daṃ
{42}   nap śvetadvipa [ti]jāv nu vaudi vyar padigaḥ vyar ta ’nak vraḥ
{43}   kāl thve ṅār vraḥ mandira vraḥ ’abhiramyavati 926 śakka
{44}   nu khloñ vala travāṅ vrāhmaṇa duñ sre praloḥ cikcok ta 
{45}   p nāgaśarmma kanmyaṅ paṃmre vraḥ khān vāp śrīnivāsa vāp pit
{46}   kanmyaṅ paṃmre  lamak thlāy bhūmi neḥ mās chaguṇa li
{47}    vyar 1 pāda 1 vaudi 1 ṅan jyaṅ 6 kadāha 1 ṅan jyaṅ 4 canlya
{48}   k 20 ruṅ bhūmi neḥ sre dhārmmapura vrah 20 10 sre jnaṅ vrah 100
{49}   sre drāṅ ruṅ thlās 20 khloñ vala travāṅ vrāhmaṇa samākṣa
{50}   ’āy vraḥ sabhā ta ’nau  samākṣasteṅ ’añ vidyāśra
{51}   ma ’ācāryyapradhāna sabhāpati mratāñ śrī kavīndrapandita
{52}   sabhāpati mratāñ śrī jayendrapandita guṇadoṣadārśi mratā
{53}   ñ śrī pṛthivīndropakalpa svat vraḥ dharmmaśāstra mratāñ śrī 
{54}   jopakalpa svat vraḥ dharmmaśāstra mratāñ khloñ śrī nṛpati
{55}   nrāditya trvac kanmyaṅ paṃmre sruk thpvaṅ rmmāṅ vāp dhā
{56}   rmmācāryya taṃmrvac raṅvāṅ  triṇi steṅ ’añ vidyāśra
{57}   ma pandval vraḥ śāsana ta vāp varuṇa mūla kanmyaṅ pamre
{58}   sruk kañjrep prasir pre dau hau puruṣapradhāna grā
{59}   mavṛddhi ta samipapvan toy sruk phdeṅ panhem
{60}   loñ yudhiṣṭhira purohita loñ nan paṃjuḥ loñ va
{61}   ladeva paṃjuḥ pradhāna vāp mādhava taṃmrvac vāp ’a
{62}   p vāp □ā loñ veda travāṅ thmo samakṣa nu pradhāna
{63}   ta roḥ neḥ pandval vraḥ śāsna vāp nāgaśarmma vāp śrīn[i]
{64}   vāsavāp pit nāṃ chvatt bhumi saṅ gol purvva paścima dakṣi
{65}   ṇa uttara oy ta khloñ vala travāṅ vrāhmaṇa khloñ va
{66}   la travāṅ vrāhmaṇa duk jmaḥ kṣetra saṃkrāntajvan ta vraḥ
{67}   kaṃmrateṅ ’añ śvetadvipa yok ti ta bhumi neḥ duk
{68}    ti ’ācamana  niy neḥ bhumi ta roḥh neḥh
{69}   phoṅ man khloñ vala travāṅ vrāhmaṇa duñ ti jva
{70}   n ta vraḥ kaṃmrateṅ ’añ śvetadvipa ’āyatta khñuṃ phle ’ā
{71}   śrama ta jmaḥ saṃkrantapada  gi roḥ kalpanā pra
{72}   tidina kra  cyan 1   liḥ      thloṅ   
{73}   thloṅ liḥ 2 devayajña      yajña
{74}   liḥ piy          na oy
{75}   mahākāla      
{76}             
{77}   thlvaṅ     

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 26, 2021
K.814W/2 Inscription of Pràsàt Kôk

Author: RAS SIDDHAM Team

{62}   ’nak ta paripāla ’āśrama purohita vāp juḥ janakule
{63}   ta mān dharmma ’āc ukk  caṃnat kantāl chok nu khñuṃ nai teṅ tvan
{64}   vraḥ mandira ta ’me khloñ vala travāṅ vrāhmaṇa ti oy ta khloñ vala
{65}   travāṅ vrāhmaṇa pre cāṃ camnāṃ punyāśaya ta vraḥ kaṃmrateṅ ’añ
{66}   śvetadvīpa gi roḥ kalpanā velā saṅkrānta raṅko thlvaṅ 1 steṅ ’añ
{67}   ’ācāryya homa ta khmuk vraḥ kriyā ’arccana ta ph’van khloñ vala travā
{68}    vrāhmaṇa gi  ’āyatta gi khñuṃ nu caṃnat neḥ oy caṃnām mvā
{69}   y ’anle nu ’āsrama ta jmaḥ saṃkrāntapada 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 26, 2021
K.811 Fragment of Nẵk Tà Tras

Author: RAS SIDDHAM Team

{1}   . . . . . . . . . . . . . . . . . . . . . . mās 1 sre tel ruṅ
{2}   . . . . . . 1 mā[s]           j[e]ṅ travaṅ vraḥ mās 3
{3}   . . . . . . j[e]ṅtravaṅ    3 sre jaṃnāhv ’ay lvāṅ
{4}   . . . . . . śada 1 toṅ 20 1       tni taṃliṅ 2 saṃritt to ga ta vraḥ
{5}   . . . . . ni vraḥ kaṃmratāṅ ’añ śrī pinākīśvara droṅ vraḥ kaṃmratāṅ ’añ
{6}   . . . . . . [d]roṅge kñuṃ vraḥh gui tel mratāñ svā[m]i   oy ta 
{7}   . . . . . . raśīla droṅ poñ vi . . . . . . . . . . . . . . . . . . .
{8}   . . . . . . 1 care . . . . . . . . . . . . . . . . . . . . . .

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 26, 2021
K.810 Fragment of Tûol Mŭṅ

Author: RAS SIDDHAM Team

{2}   . . . . . . . . a  ku k□□□ | ku vrau | . . . . . .
{3}   . . . . . . | ku kanlat | ku □vak | ku juṅ kandeṅ . . . .
{4}   . . . . . . lāṅ toṅ ku jul | ku kañj. . . . . . . . . .
{5}   . . . . .n | k[u] hāṅ [|] ku vaḥ seṅ | ku sal vṅā . . . . . .

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 26, 2021
K.809N Inscription of Pràsàt Kandòl Dờm

Author: RAS SIDDHAM Team

{1}   srī siddhi namaś śrī bhadreśva[rāya] 80□ [śaka]                  [vā]ra śatabhiṣanakṣatra nu mrate
{2}   ñ śivasoma sthāpanā vraḥ kamrateṅ ’añ            [karu]ṇāprasāda dhūli jeṅ vraḥ
{3}   kamrateṅ ’añ śrī indravarmmadeva pi jva[n kñuṃ ○] [’nak paṃre toy knet] kloñ sruk śivagarbha | pa
{4}   mek     panlas |         | tai panlas | tai vasanta |
{5}   pamas tai pa   | tai             tai krau | tai kandhī | tai cneṃ| caṃ
{6}   ryyaṅ tai kdāy | tai cneṃ| tai kañjir | tai kan   |       | tai kanleṅ | tai ptal| tmi
{7}    tai krau | cañ  kaṃpit |  krau |  gral           | tai taṅkū | tai pau | tai taṅke
{8}   r |  pau | cmāṃ cpar  kanleṅ | tai kaṃvoṅ              [’nak]sre ta gi sruk pāṇī | ’aṃraḥ kanrāk |
{9}   gho klaṅ drvaṅ | gho kanloñ | gho kañcū | gho       ’nak kanloṅ | gho cke | tai kandhī |
{10}   tai pau | tai kaṃpat | pau | tai ’anaṅga | tai pau | tai taṅkū | tai  p | tai vraḥ śrīya | tai lvak | tai ’avāc | gvāl saṃ’ap | tai ’gat | tai cancān | gvāl cren vidhuva |  ta gi sruk sindūra | ’aṃraḥ kañcañ |
{12}   gho karol | gho kandhū | gho tgap | gvāl kñuṃ vraḥ | tai kañcū | tai kanruk | gvāl pandan |  pau |
{13}   tai khal  | tai nāṅ | pau |  ta gi sruk             | tai kanhyaṅ | tai cke | tai kan
{14}   hat | pau | gvāl kaṃvai |  ’nak paṃre toy rnoc kloñ sruk kañjā | pamek  taṅkū |  daṃluḥ |
{15}   tamrvac  kanloñ | mahānasa  kañjai | tai kandai | tai ’anrok | pamas tai kaṃprvat | tai ’ras | taṃ
{16}   peḥ  kanlap | tmoṅ  ghoda | rmmāṃ tai kapkep | tai kansū | tai kan’ak | caṃryyaṅ | tai panda
{17}   n | tai ’gat | pau | tai kñuṃ vraḥ | tai kanhey | tai cancān | tai jvik | tai kantyañ | tai saṃ’ap |
{18}   tmiṅ tai kanleṅ | cañ  krau |  saṃ’ap |  saṃ’ap sot | taṃpeḥ tai kaṃvir |  rat | tai
{19}   sraṅe |  rat | tai srac ta vraḥ | cmāṃ cpar  kanrat | tai jnuk |  rat |  ’nak sre ta gi sruk pāṇī | ’aṃraḥ 
{20}   gadhara | gho ’nit | gho smau | gho kansāt | gho śrī | gho ’aṃdaḥ | gho kaṃvik | gvāl cke | gvāl kaṃpas | tai kaṃvrau |
{21}    rat | tai rat |  pau | tai pau | tai kañjā | tai pau | tai kansat | tai kan’as | tai rat |  pau | tai śaśi | tai kanthu
{22}   n | tai kañje | tai ulik | tai cancān | tai pit so | lap kñuṃ |  rat | gvāl saṃ’ap |  ta gi sruk vakoṅ
{23}   ’aṃraḥ pandan | gho cancān | gho munidāsa | gho kñuṃ vraḥ | tai ’anāda |  pau kaṃpār | tai rat pandan |
{24}   tai saṃ’ap | tai pau | tai taktyak | gvāl purākṛta |  ta gi sruk tapovana | gho śivadāsa | gho panlas |
{25}   tai saṃ’ap | tai kansin | gvāl ratnadāsa  ta gi stuk pal’val gho ratnamatī | tai kan’in |
{26}   gvāl panlas | tai kandep |  rat kanthaṅ |  pau kantuṃ  ’nak ’āgama toy knet  dharmmadā
{27}   sa |  kañjai |  hṛdayaloha |  dhanadāsa | tai caṃ’uḥ | lap kanrat |  cap pi hau 
{28}   toy rnoc  śrīkalpit |  kan’in |  kaṃpvañ | tai kantyan |  rat ghoda | tai vāy 
{29}   ’nak jaṃnvan toy knet tai mallikā | tai manoharikā | tai cpoṅ |  ’aridahana |  tlo
{30}    var |  srac ta bhāgya | tai dhāranī | tai ’ayakkā |  dhanī |  ’agnidāsa |  ratnadāsa |
{31}    munidāsa | tai phalakarmma | tai kaṃpas | pau |  srac ta bhāgya |  bhavitavya | tai saṃ’ap |  kla
{32}    | tai saṃsāra |  rat | pau |  daiva | tai kanso  toy rnoc  tkī |  daiva |  kaṃbhat |  va
{33}   santa |  kañcū |  sthira | tai smau | tai kan’van | tai pnos | tai dharmmikā | tai ’ras dai | tai śubhāde
{34}   va |  ’nak sre toy knet sot gho megha | gho kandhar | gho karoṃ | gho kaṃpit | gho
{35}   prīv | gho lyaṅ | tai panlas | tai kaṃvaḥ | lap tarkka | gvāl paṃnaṅ | tai paṃnaṅ | tai kaṃpat |
{36}   tai srac ta vraḥ | tai kandvac | tai śubhāśriya |  vaṃṅā |  vuddhivala | tai kanayadeva |  daiva |
{37}    saṃ’ap | tai vñau | tai kaṃvraḥ |  rat pansvaṃ |  kaṃvan |  ’agārapāla |  srac ta vraḥ | 
{38}   kanloñ |  vudha |  ’aridahana |  pandan | tai kañcan | tai śubhāśriya | tai kanloṅ | tai kaṃ
{39}   pit | tai kañcū | tai kansū | tai mallikā | tai lvān | tai tarkka | tai saṃrac | tai smau | tai sundarā | tai
{40}   ’akān | tai yakke | tai jaṃhañ |  kaṃpit |  srac ta punya | tai tmyaṅ | tai kañyeṅ | tai
{41}   oṅ |  śrī |  droc |  kanteṅ |  priyadāsa | tai mahārgha |  daiva| tai kanteṃ | tai
{42}   ’anumatī | tai prasāda | tai kmau |  pau |  kaṃpur |  kandhan |  cyāv |  kañcū |  ’animitta |
{43}    durātma |  paṃnaṅ | tai gos | tai kanteṅ | tai raṃnoc | tai tkep | tai saṃ’ap | tai kan
{44}   leṅ | tai kansū| tai | tai padmāvatī | tai |  yatidāsa |  vaktavidya | tai pansvaṃ |  tai ’nak | tai ’a
{45}   ṅgāra | tai kan’as |  śāntidāsa | tai saṃṛddhi | tai jranyaṅ |  kaṃprat |  cap pi hau |  vajra | tai kanteṃ |
{46}   tai kaṃvīc | tai pansvaṃ | gho kanloñ | tai sṛṣṭa | tai kansat | tai kañcī | tai knap | tai pnos | gvāl
{47}   kañyuk |  kañyvan |  pandan |  panlas |  kañcū |  taṅker | gho sādhudāsa |
{48}   gho ratnadāsa |  kandhan | tai sita |  raṃnoc |  dharmmavala | gho dharmmalābha | gho śrībhadra | gho
{49}   lmī | gho kañcī | gho kanteṅ | gho jīva |

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 26, 2021
K.808 Inscription of Pràsàt Ôlok

Author: RAS SIDDHAM Team

{1}   ’aṃnoy poñ ru[dra ai ta vraḥ kamratāṅ]
{2}   ’añ śrī vṛṣabhaddhva[jeśvara puṇya po
{3}   ñ]  homa |  can     
{4}    ku karata | ku □i□ | kon ku | ku kan□a | sa
{5}    □n 1 krapi 2 tmur 20 7 daṃriṅ cdiṅ hat | sre cacāk
{6}   ’aṃnoy poñ mitrasiṅ ta vraḥ
{7}   [kamratā]ṅ’añ śrī naimiśeśvara  
{8}     n |  kandai |  trayodaśī |  viśākha | v[ā]
{9}      | ku kandehv | ku ’me kandai |      
{10}     [ku] viśākha | ku dmā | sarvvapiṇḍa      
{11}      cdiṅ hat

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 26, 2021