1Namas tuṅga-śiras-cumbi-candra-cāmara-cāravê |
2trailōkya-nagarārambha-mūla-stambhāya Śambhavē ||
3…………prithvī…………………………. svasti samadhigata-pañca-mahā-śabda
4mahā-maṇḍalēśvaraṃ Dvārāvatī-pura-varādhīśvaraṃ
5Tuḷava-baḷa-jaḷadhi-baḍavānaḷaṃ dāyāda-dāvā-
6naḷaṃ Pāṇḍya-kuḷa-kamaḷa-vēdaṇḍa gaṇḍa-bhēruṇḍa maṇḍaḷika-bēṇṭegāṟa Cōḷa-kaṭaka-sūṟekāṟa
7saṅgrāma-Bhīma Kali-kāla-Kāma sakaḷa-vandi-bṛinda-santarppaṇa-samagra-vitaraṇa-vinōda Vāsantikā-
8dēvē-labdha-vara-prasāda Yādava-kuḷāmbara-dyumaṇi maṇḍḷika-makuṭa-cūdāmaṇi kadana-pracaṇḍa
9malaparoḷu gaṇḍa nāmādi-praśasti-sahita śrīmat-Tribhuvana-malla Taḷakādu-Koṅgu-Naṅgali-Noṇamba-
10vāḍi-Banavase-Hānuṅgalu-goṇḍa bhuja-baḷa Vīra-Gaṅga pratāpa-Hoysaḷa-Nārasiṃha-Dēvaru dakṣiṇa-
11dēśa-maṇḍaḷamaṃ duṣṭa-nigraha-śiṣṭa-pratipāḷana-pūrvvakaṃ sukha-saṅkathā-vinōdadiṃ rājyaṃ
12geyyuttam ire tat-pāda-padmōpajīvi svasti samasta-praśasti-sahitaṃ samasta-nāmāvaḷī-samālaṅkṛitaruṃ
13vairi-sāmanta-diśāpaṭṭanum ari .. biruda-sāmanta-gaṇa-sāmajanuṃ……..guṇa-sampannar appa śrī-
14man-mahā-sāmanta huliya jaṅgu……pramukha Mutiṅgha-maṭada sāmanta-Bīcayyan-arddhāṅga-
15Lakṣmiy enipa || svasty anavarata-parama-kalyāṇa……….bhōga-bhāginī dvitiya-Lakṣmī-samā-
16neyuṃ guṇa ….Śiva-pāda-śēkharēyum appa Basave-Nāyakiti māḍisida Brahmēśvarake Tile-Nāyaka
17….yaru binnapa-geyyalu śrī-Narasiṃha-Dēvaru dēvara……….rakka nitya-pūjegaṃ dēvara ..
18……nitya-bhōgakka nitya-nivēdyakka Saka-varṣa 1093 neya Khara-saṃvatsarada Puṣya-māsada
19bahuḷa 10 Brahavāradal uttarāyaṇa-saṅkramaṇad andu Brahmēśvara-dēvara Brahmarāśi-Jīyyage dhāre-
20pūrvvaka māḍi biṭṭa datti Būvanahaḷḷiy ā-vūra sīmā……yā vūriṅgaṃ .. ṇma Bīrabhadrana huṇise
21hiriya-keṟeya voḷageṟeya gadde yalle Candakaṭṭada……kaḍahu || svasti samasta-guṇa-sampannar
22appa vaḍḍa-vyavahāri paṭṭaṇa-svāmi……..Sidda-Māriti Dēki-Seṭṭi Baṇṇacari Māgiya Mahadēva-
23Seṭṭi Māraya-Nāya Sōmē-Gauḍan oḷagāda-samasta-nakaram uḍisiyuṃ viṭṭu biṭṭa……. .. (15 Lines illegible)