1śrī mahādēvāya namaḥ | namas tuṅgaśiraśchumbichandrachāmara
2chāravē trailōkyanagarārambhamūlastambhāyaśambhave ||
3svasti samasta-bhuvānaśrayaṃ śrī-pṛthvī-vallabhaṃ mahārājādhirājaṃ paramēśvaram para
4ma-bhaṭṭārakaṃ Satyāśraya-kuḷa-tiḷakaṃ Chāḷukyābharaṇaṃ śrīmat – Tri
5bhuvanamalla – Dēvara vijaya – rājyam uttarōttarabhivṛiddhi – pravarddhamāna
6m ā-chandrārkka-tāram-baraṃ saluttam ire || svastī śrīman-mahā-maṇḍalēśvaram Tri
7bhuvanamalla Taḷakaḍu Koṅgu Naṅgali Noḷambavaḍi Bana vāse Hānuṅgallu goṇ
8ḍa bhuja-baḷa-Vīra-Gaṅga-Vishṇuvarddhana-Hoysaḷa Dēvaru Dōrasamudradalu nelevīdagi su
9kha-saṅkathā-vinōdadiṃ rājyaṃ geyyu ttam ire || svasti yama-niyama-svādhyaya-dhyā
10na-dhāraṇa-maunānushṭhāna japa-samādhi-śīla-guṇa-sampannaruṃ yajana-yāja
11na-adhyayana-adhyāpana dāna-pratigraha-shaṭ-karmma-niyataruṃ Ṛg-Yajus-Sāmātha
12rvvaṇa-shaṇ-aṅga vandi-vṛinda-dāridrāndhakāra-saṃharaṇa-pariṇata-mārttaṇḍarum muñjī
13yajñō pavīta-baddharuṃ hēma-karṇṇa-kuṇḍalarum kshatriya-vaiśya-śūdra-trayala
14lāṭa-pāda-ghaṭitaruṃ ādi-samarttharuṃ Bali-vaṃśa-kētugaḷuṃ śaraṇāgata jaḷa
15 nidhigaḷuṃ teṅkan-Ayyāvaḷey enisi negaḷda śrīmad-agrahāraṃ Hariha
16ra puravāda Kellaṅgeṟeya mahājanaṅgaḷa mahimōnnatiy ad ent enda
17 ḍe || paḍedudu su-prasiddha Janamēdeya-datti Koḍaṅganūre nōrppaḍe kaḍu
18rayyam appud idakaṃ migil appudan ūran īven end [i] oḍan oḍagoṇḍu bandu vineyaṅgaḷin agga
19da Vishṇu-bhūbhujaṃ kuḍe paḍed illi Kellageṟe sōbhisatirpparu viprar ellaruṃ ||ballidaru to
20ḍarddaḍ ārggaṃ | mellidar ishṭatvad eḍege śāstrōkutiyind | allade nuḍiyaru nuḍivaḍe | Kellaṅgeṟe
21y-eseva-viprar ēṃ kēvaḷavē ||tann aṇuga-damman Ajjama |tanna manaṃ tīḍal eydi sura-lōkado
22ḷ ire | sannuta-mati Jakkave sukritōnnati vaḍed ire Śivālayaman ettisidaḷu || Telliga
23ra mukhake kannaḍi | Telligara kulake kaḷaśa puṇyada beṭṭ end |ellaṃ baṇṇisi nōrppinav | illiya Grā
24meśvaraṃ karaṃ rañjisuguṃ ||svasti samasta Ādiyaṇṇaṅgala Haḷḷakabbe maṅgaḷa mahā sri śrī Grāmēśvaradēvara liṅga-pratishṭheyam
25māḍi dēvālayaman ettisidaḷu Telliga-Jakkave || illiya jīrṇṇōddhārakke
26nandā-dīvigegaṃ nivēdyakkaṃ āśēsha-mahājanaṅgaḷu biṭṭa dharmma 45 neya Dundu
27bhi-saṃvatsarada Chaitra-suddha-pañchami . . . vārad andu Īsānyaśakti-Paṇḍita
28ra śiśya Dēvarāśi-Paṇḍitara kalaṃ karchchi dhārā-pūrvvaka māḍi koṭṭa stānakke biṭṭa bhū
29mi Teṇḍeyakaṭṭada haḍuva-gōḍiyali gadde kamma 500 ūrinda baḍagalu
30beddale kamma 700 || intī dharmmamaṃ pratipāḷisidavarige gaṅgevāraṇāsiguru
31kṣētramembī puṇyatīrtthadalu śahastra kavileyaṃ kōḍuvaṃ koḷaguvaṃ honnalu
32kaṭṭisi śahastra-brāhmaṇarige koṭṭa-phala vakku īnti dharmmaṃ aḷivanu gaṅge
33ya taḍiyaśahasra kavileyaṃ śahasra brāhmaṇaraṃ konda-pañcamahāpā
34takanakku || svadattaṃ paradattaṃvvayōharētēvaśuṃdhara-śaṣṭi-irvvari-śasahaśrāṇi viṣnā
35yāṃ jāyatē krimi || Hanōjara Māḷōjara Cheṅgōjara int-inibbara kelasa
36Ikkuḍōjana barapa maṅgaḷa mahā, śrī śrī śrī