(6 lines illegible)
7svasti samadhigata-pañca-mahā-sabda-mahā-maṇḍaḷēsvara-
8nuṃ Dvārāvatī-pura-varēśvaranuṃ Yadu-kuḷa-kaḷasa-kalita-nṛpa-dharmma-
9harmmya-mūla-stambhanuṃ apratihata-pratāpa-vijita-vijayārambhanuṃ | Vā-
10santikā-dēvī-labdha-vara-prasādanuṃ śrīman-Mukunda-pādāravinda-vandana-
11vinōdanuṃ akshuṇṇa-lakṣmī-lakṣmita-vakṣa-pradēśanum ity-ādi-nāmāvaḷī-
12samētar appa śrīmat-Tribhuvana-malla Taḷekāḍu-goṇḍa-bhuja-baḷa vīra-Gaṅga
13Viṣṇuvarddhana-Hośala-Dēvaru mūḍala Naṅgaliya Paḍiya-gaṭṭam teṅkalu
14Koṅgu Cēram Anamale paḍuvalu Bārakanūra-gaṭṭaṃ baḍagalu Peddoṟe
15ādiy āge bhuja-balāvaṣṭambhadiṃ koṇḍu niṣkaṇṭakam āgi sukha-saṅkathā-
16vinōdadiṃ rājyaṃ geyuttal irddu sakala-samaya-dharmma-paripālana-śīḷar āgi
17Nirggunda-nāḍ-oḷagaṇa Kellavattiyam nijānujan app Udayāditya-Dēvage parō-
18kṣa-vinayaṃ māḍi agrahāraṃ āgi padineṇṭu-vṛittiyaṃ samakaṭṭi brāhmaṇargge
19sva-hastadiṃ dhārā-pūrvvakaṃ māḍi. . . .t all int ādya-pratiṣṭhe māḍisida śrī-
20Janārddaṇa-dēvargge hadineṇṭu-vṛittiyoḷage eraḍu vṛittiyaṃ dēvanu dhārā-
21pūrvvakaṃ māḍi koṭṭanu | alii dēvargge nitya-paḍiy āgi nandā dīvige ondu
22sañje-soḍar eraḍu devasakke mūṟu hottiṅgaṃ mūguḷ-akki paḍi | Uyyakoṇḍa
23dēvara lōhada pratimege nivēdyaṃ nitya-paḍi mūṟu-baḷḷ-akki alliṃ dēvara
24pūjārige gadyāṇaṃ mūṟu paricārakaṅge gadyāṇav eraḍu nandana-vanad-
25ātage gadyāṇav eraḍ aṅga-jāvada kāhinavaṅge paṇav ayd ā-eraḍu-vṛittiy allade
26vūra teṅkaṇa-deseya Ēcagāmuṇḍana-keṟe mattaṃ vūra īśānyadalu Gaṅga-
27māra-dēviya haḍuvaṇa-meyal ikkhaṇḍuga-gadde mattaṃ ā-vūra Oḍey-Āṇḍana
28Baṟaḍana-keṟeya gaddeyalli khaṇḍuga-gaddeya orvva-brāhmaṇaṅge dānaṅ-
29geydan ā-gaddeya Nambiy-Āṇḍa māṟugoṇḍu śrī-Janārddana-dēvarige koṭṭa ant
30adu khaṇḍu[ga] gardde int ī-yaraḍu-vṛittiyaluṃ Ēcagāmuṇḍana-keṟeyaluṃ
31Gaṅgavūr-aḷeya haḍuvaṇa meyal ikkhaṇḍuga-garddeyaluṃ subhikṣav āgi kāla
32lēs āgi bhūmi beḷadanduṃ kāla-guṇadinda vṛiṣṭi alpav āgi alpa-beḷas āgi beḷa-
33danduṃ allige takka baṅgiyalu paḍiya naḍasuvar | int inituvaṃ Kellavattiya
34aśeṣa-mahājana-parama-Vaiṣṇavar sadharmmadiṃ Poysaḷa-rajyakk abhyu-
35dayama paripālisuvaru Tiṟiya-kāḍina baḍagaṇa kaḍeya hiriya-hūvina-tōṭa
36adakke hesaru Tōraṇaśūra | Mahadēvara dēgulada baḍagaṇa meya ā-Kaṭṭe-
37mikki emba tōṭa haḍuvaṇa halasina yīḷiya māvina hiriya-tōṭa | ā-tōṭadinda
38mūḍaṇa Sōmeyāṇḍiyar koṭṭa tōṭa int initu tōṭaṅgaḷaṃ brāhmaṇaru śrī-Janārd
39dana-dēvarige koṭṭaru | Śobhakṛit-saṃvatsarada Pusya-māsada uttarāyaṇa-saṅ-
40krāntiyandu Kāvērī-dēviya taḍiyal irddu śrī-Viṣṇuvardhana-Hoysaḷa-Dēvar
41Nirggunda-nāḍ oḷagaṇa Kellavattiya tamma tamma Udeyāditya-Dēvaṃ Kella-
42vattiyalu svarggasthan ādoḍe ātaṅge parōkṣa-vinayam āgi ātana āśrita-brā-
43hmaṇargge agrahāra sarvva-namasyav āgi sva-hastadiṃ dhārā-pūrvakaṃ māḍi
44koṭṭar | yī-dharmma koṭṭa phala vahaḷ aggu | yī-dharmmav aḷiven endu nenada-
45vagaṃ anumati-māḍidavagaṃ Gaṅga-dēvi-taḍiyalu sāyira-kavileya konda dōṣa-
46vaṇ eydugu |
47sva-dattaṃ para-dattāṃ vā yō harēta vasundharāṃ |
48ṣaṣti-varṣa-sahasrāṇi viṣṭhāyāṃ jāyatē krimiḥ ||
49yidan ella vicārisi yī-dharmma paripālisuvadu || maṅgaḷam aha śrī śrī śrī