Ujjain उज्जैन (Madhya Pradesh).

Two fragmentary Sanskrit inscriptions on black stone from Ujjain, Madhya Pradesh, unearthed in dismantling a house in the Town Improvement operations and preserved at the Madhava college. Photographed by the Gwalior State archaeology department in 1924-25, glass negative no. 227 of samvat 1981.

Working transcription by Saarthak Singh (2020)

Inscription I
1. ]vagāhya sarayūṃ jitvāśramaṃ sainikaiḥ sākētopavanāvanī-ṣukakali[
2. ]haklamaṃ nītē kāṃtaiḥ sahamalayaśailē-yuvatibhiḥ| yadātaṃkāllaṃkāvi[
3. ]vidānūnaṃ yēna himādrim-ūrdhviśi_lī vakrēlakāvagrahaḥ||18||[
4. ]19||tasmin viślaṣa-śruṣyattridi_purapunaḥ prītisatrōtsavā[
5. ]jaśiyēḥ saṃyati-prōtkhāyōtkiratōḍu-vibhrama-bhṛtō-mu[
6. ]da-gatayaḥ||22||vaivagya-vijayaśriyō-raṇa_[
7. ]pacayamāṇaḥ||nirvāṇa-nārāyaṇa-°i_[
8. ]lakēnāgā_iśaṃkōrddiśaṃ||24||[
9. ]riṇamaśṛaṇiṃtāhya-va_pī[
10. ]pālabhōlatthalī[
11. ]ṇamālili||[
12. ]…[

Inscription II
1. ]saṃvaya-śubhaṃ-yurajāyatōrvvī|ratna-prakara-jala-vayasya-saṃpat-prakaṣaghā-bhā_[
2. ]tā||269||tasminn-āvarjjita-surajana-prauḍhavarggē sudharmmā madhyāsīnē harati maghavat-svargga-sāmrājya-bhi[
3. ]ḥ saṃpadō na vyāpāra-gātiḥ kiyaty-apiba yasyā-liṃgituṃ śamyatē| maryādā pariṣa[…]°uyasyi[
4. ]makaṃ vivēkādurasi-śirasi-kaṃṭhē-nētrayōrādadhāti||273||yatpādāmbuja-nirmmita-praṇatayō gan_vvaṃ[