Donative record at the Udayeśvara temple in Udaypur (also known as Udaipur, Madhya Pradesh), engraved in 5 lines on a dwarf pillar in the eastern porch of the entrance hall (mukhamaṇḍapa). Working transcription from the Sanskrit prepared by Saarthak Singh (latest version 02/2019).
[1] oṃ° samvat 1222 varṣē vaiśākha-sudi 3 somē'dyēha uda
[2] yapurē akṣayatṛtīyā-parvaṇi avōṭī-gōpāla-bhujasa
[3] da dalāya ṭha° śrīcāhaḍēna udakapūrvakaṃ ācaṃdrakāli
[4] kaṃ bhṛṅgārī-catuṣaṣṭhau sāṃgavaṭṭāgrāmārdhaṃ pradattaṃ||
[5] yō na pālayati sa mahāpaṃcapāpabhāgī bhavatu||
[1] oṃ° samvat 1222 varṣē vaiśākha-sudi 3 somē'dyēha uda
[2] yapurē akṣayatṛtīyā-parvaṇi avōṭī-gōpāla-bhujasa
[3] da dalāya ṭha° śrīcāhaḍēna udakapūrvakaṃ ācaṃdrakāli
[4] kaṃ bhṛṅgārī-catuṣaṣṭhau sāṃgavaṭṭāgrāmārdhaṃ pradattaṃ||
[5] yō na pālayati sa mahāpaṃcapāpabhāgī bhavatu||