Donative record at the Udayeśvara temple in Udaypur (also known as Udaipur, Madhya Pradesh), engraved in 5 lines on a dwarf pillar in the eastern porch of the entrance hall (mukhamaṇḍapa). Working transcription from the Sanskrit prepared by Saarthak Singh (latest version 02/2019).

[1] oṃ° samvat 1222 varṣē vaiśākha-sudi 3 somē'dyēha uda [2] yapurē akṣayatṛtīyā-parvaṇi avōṭī-gōpāla-bhujasa [3] da dalāya ṭha° śrīcāhaḍēna udakapūrvakaṃ ācaṃdrakāli [4] kaṃ bhṛṅgārī-catuṣaṣṭhau sāṃgavaṭṭāgrāmārdhaṃ pradattaṃ|| [5] yō na pālayati sa mahāpaṃcapāpabhāgī bhavatu||
[1] oṃ° samvat 1222 varṣē vaiśākha-sudi 3 somē'dyēha uda [2] yapurē akṣayatṛtīyā-parvaṇi avōṭī-gōpāla-bhujasa [3] da dalāya ṭha° śrīcāhaḍēna udakapūrvakaṃ ācaṃdrakāli [4] kaṃ bhṛṅgārī-catuṣaṣṭhau sāṃgavaṭṭāgrāmārdhaṃ pradattaṃ|| [5] yō na pālayati sa mahāpaṃcapāpabhāgī bhavatu||