Working edition by Francesco Bianchini (01/2021).

FACE 1 

vasantatilakā 

1) siddham (symbol) _

(śaśv)at sa va[+ḥ] śiśuśaśāṅkamarīcimālā- /

māṇi(kya)(X X X) (2) (tani) X X ǂǂ (m)uṇḍamālā[sic!] //

ya[+ḥ] sambhavasthitivināśanim(i)ttahe(3)tu[+ḥ] /

(su/sra) (gyā) Xlāni kali(kā)la(bha)vāni śarvva(ḥ / | ?) // svasti jaya

 

4) purā ⃝ paramamāheśvaro mātāpitṛpādā(nu)dhyāto

5) (na)la ⃝ vaṅśasamudbhavaḥ śrīmān vi(rū?)parājadevaḥ

6) kuśalī (Antarnāla?)kaviṣayāntaḥpāti (saba?)X

7) (va.ri?)padrakagrāme brahmaṇā(ṅ p)ūjya itarajanapa-

 

FACE 2 

8) d(ā)[+n] sa(mā)diśati viditam ast(u) bhavatā[+ṃ] yathāsmābhi

9) r aya([+ṃ]) (grā)mo ācāryavinītarāśer abhya[+r]thita na (bha)

10) (gavataḥ) s tṛbhuvanaguro vinīt[!a!]{=e=}śvarabhaṭṭarakāya kha

11) (ṇḍasphu) ⃝ titasa[+ṃ]skārā(va)licarusatrapravarttanāya mā

12) tāpitror ātmanaś ca pun[sic!]yābhivṛddhaye dattaraXXX

13)Xgamy(e) samucita(bha)ga(bhāga)karahiraṇyapratyā[+yā] (ny a-)

14) smai panayadbhi[+ḥ]  sukha[+ṃ] prativa_sty(?)avyam iti

 

FACE 3 

anuṣṭubh 

15) va(hu)bh(ir) vasudhā dattā rājabhiḥ sagar(ā)dhibhi(ḥ)

16) yasya yasya yadā bhūmis tasya tasya tadā phala[+ṃ]

 

anuṣṭubh 

17) __ ⃝ yathā gaur bharat[!a!][=e=] vatsaṃ

kṣīra{ancient correction?}m u(cchri)jya Xri (18) (gau)

(e)vaṃ dattvā sahasrā(n ca?)

(bhū)mir bhārati bhūmi(19)da(ṃ) (//)

 

anuṣṭubh 

ṣaṣṭivarṣasahasrāṇi svargge modati bhū(mi)- 20)daḥ [+|]

ācchettā cānumantā ca tāny eva narake vase[+t] /@

 

FACE 4 

anuṣṭubh 

21) sva(da)ttāṃ __ paradattām vā yo hareta vasundha-

22) rāṃ sa viṣṭhāyāṃ kṛ(mir) bhūtvā pitṛbhi saha pacyate

 

metre? āryā 

23) iX⃝ kamalada(lāmbub)indulolā śrīyam anu-

24) ci ⃝ ntya manuṣyajīvi X (ca) sakalam idam udāhṛtaṃ

25) (śe)XX na hi puruṣena parakīrttayo [+‘]vilopyā (/)

 

samva(T)

26) Aśvina (di) 1 pratham(y) AXXcā(smi)XXXXX