Pillar from Hin Khon, probably from ปราสาทบ้านปรางค์ or Prasat Ban Prang

ปราสาทบ้านปรางค์, Prasat Ban Prang, Pak Thong Chai District, Nakhon Ratchasima, Thailand (Wikimapia).

ปราสาทบ้านปรางค์, Prasat Ban Prang, Pak Thong Chai District, Nakhon Ratchasima, Thailand. General view of Khmer-period remains.
K.388 Hĭn Kˀôn Pillar

K.388 Hin Khon Pillar Inscription (face I) (© Inscriptions of Thailand Database)
{B9} neḥ gui r[oḥ] puṇya upādhyāya śrī rājabhikṣu
{B10} tel sthāpaka ’āy srau brā man sanme
{B11} ni [nu] tal bra kyāk śrī vṛddheśvara indravarmma ca
{B12} krāvartti || nu vraḥ kaṃmratāṅ ’añ śrī
{B13} soryavarmma ta kuruṅṅ [ta] ’āy mṛ doṅ
{B14} vraḥ kaṃmratāṅ ’añ śrī cakkravarti t[a] ’ā
{B15} y taṃraṅ steṅ kaṃmratāṅ ’añ śrī vikkra
{B16} marudra t[a] ’āy sro brā || neḥ gui ’aṃno[y]
{B17} □ □ □ □ □ri dravya t[a] man o[y]
{B18} ta vraḥ daṃnepp=ra jeṅ den tek ta
{B19} □ □ dra raṅgaḥ tek ’āstharana
{C1} □yā 1 parddamāna kalaśa śaṅkha dro[ṇaka] la
{C2} ṅgau 1 carā dhūpa ○ □ □ kaṅśa □ārnna 1 taṃpoṅṅ ○ daṃ
{C3} riṅ moy slā teṃ 20 sre ber sanrey dau ta
{C4} gui tnall lvoḥ jass ’aṃrat ti jeṅ vihāra □
{C5} □ 100 tmur tap dneṃ snāṅ yār □ □ □ □ □
{C6} lāniyy [Unintelligible]. neḥ gui kyuṃ vraḥ [○] vodhigana kantai gui kon
{C7} piy [○]vodhipriya kantai gui kon ber ○ kaḥ □
{C8} □ kantai gui kon ber ○ hṛdayarakṣa kantai gui kon
{C9} □ □ [○]śīlagana kantai gui kon piyy [○] kdat kantai
{C10} gui kon moyy [○] kjaiy kantai gui [kon] moyy [○]dvār ka
{C11} ntai gui [kon]moyy ○ manudharmma ○ vidyāgupta ○ ya □ □ □ □
{C12} kanyeṅ ○ vodhiśīla ○ bhadra□paḥ [○] vodhigupta ○ vo
{C13} dhipāla ○ māṅ tm□ vodhisambhoga ○ balaya □
{C14} canhoy mās canhoy prāk ○ taṃmrṛ moy
{C15} neḥ gui ’aṃnoy [upā]ddhyāya kaṃmrateṅ ’añ śrī rā
{C16} jabhikṣu ta vraḥ . . . . . . . . . . .