Pauni coping stone (OBNAG0002) with donative inscription (INNAG0002)
Pauni (पवनी Bhandārā district) Maharashtra. Stūpa site with modern temple.
Pauni Brahmi Inscription (INNAG0002)
Pauni (पवनी Bhandārā district) Maharashtra. Donative Inscription.
Pauni (पौनि) coping stone (OBNAG0001) with donative inscription (INNAG0001)
Pauni (पौनि Bhandārā district) Maharashtra. Stūpa site with modern temple
Pauni Donative Inscription of Visamitā (INNAG0001)
Pauni (पौनि Bhandārā district) Maharashtra. Donative Inscription of the upāsika Visamitā.
Barcelona Copper Plate Charter
Working edition by Francesco Bianchini (01/2021).
FACE 1
vasantatilakā
1) siddham (symbol) _
(śaśv)at sa va[+ḥ] śiśuśaśāṅkamarīcimālā- /
māṇi(kya)(X X X) (2) (tani) X X ǂǂ (m)uṇḍamālā[sic!] //
ya[+ḥ] sambhavasthitivināśanim(i)ttahe(3)tu[+ḥ] /
(su/sra) (gyā) Xlāni kali(kā)la(bha)vāni śarvva(ḥ / | ?) // svasti jaya
4) purā ⃝ paramamāheśvaro mātāpitṛpādā(nu)dhyāto
5) (na)la ⃝ vaṅśasamudbhavaḥ śrīmān vi(rū?)parājadevaḥ
6) kuśalī (Antarnāla?)kaviṣayāntaḥpāti (saba?)X
7) (va.ri?)padrakagrāme brahmaṇā(ṅ p)ūjya itarajanapa-
FACE 2
8) d(ā)[+n] sa(mā)diśati viditam ast(u) bhavatā[+ṃ] yathāsmābhi
9) r aya([+ṃ]) (grā)mo ācāryavinītarāśer abhya[+r]thita na (bha)
10) (gavataḥ) s tṛbhuvanaguro vinīt[!a!]{=e=}śvarabhaṭṭarakāya kha
11) (ṇḍasphu) ⃝ titasa[+ṃ]skārā(va)licarusatrapravarttanāya mā
12) tāpitror ātmanaś ca pun[sic!]yābhivṛddhaye dattaraXXX
13)Xgamy(e) samucita(bha)ga(bhāga)karahiraṇyapratyā[+yā] (ny a-)
14) smai panayadbhi[+ḥ] sukha[+ṃ] prativa_sty(?)avyam iti
FACE 3
anuṣṭubh
15) va(hu)bh(ir) vasudhā dattā rājabhiḥ sagar(ā)dhibhi(ḥ)
16) yasya yasya yadā bhūmis tasya tasya tadā phala[+ṃ]
anuṣṭubh
17) __ ⃝ yathā gaur bharat[!a!][=e=] vatsaṃ
kṣīra{ancient correction?}m u(cchri)jya Xri (18) (gau)
(e)vaṃ dattvā sahasrā(n ca?)
(bhū)mir bhārati bhūmi(19)da(ṃ) (//)
anuṣṭubh
ṣaṣṭivarṣasahasrāṇi svargge modati bhū(mi)- 20)daḥ [+|]
ācchettā cānumantā ca tāny eva narake vase[+t] /@
FACE 4
anuṣṭubh
21) sva(da)ttāṃ __ paradattām vā yo hareta vasundha-
22) rāṃ sa viṣṭhāyāṃ kṛ(mir) bhūtvā pitṛbhi saha pacyate
metre? āryā
23) iX⃝ kamalada(lāmbub)indulolā śrīyam anu-
24) ci ⃝ ntya manuṣyajīvi X (ca) sakalam idam udāhṛtaṃ
25) (śe)XX na hi puruṣena parakīrttayo [+‘]vilopyā (/)
samva(T)
26) Aśvina (di) 1 pratham(y) AXXcā(smi)XXXXX