{S2}   ta gi rāj[y]a vraḥ pāda kamrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva kaṃsten ’añśi
{S3}   vācāryya sthāpanā daṃnep=ra ’āy vraḥ śrī narendragrāma vraḥ sruk vraḥtrapuliṅga triha
{S4}   sta maṅgala nu mās neḥ gi ’ampāll jaṃnvan yaśaḥkīrtyādikarmma vraḥ kamrateṅ’añ śrī yo
{S5}   gīśvarapandita sruk vnur kaṃdvāt viṣaya vyādhapura ti thve nu vraḥ dakṣiṇāprasāda vraḥ pāda
{S6}   kamrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva dau ta kamrateṅ jagat liṅgapuranu ka
{S7}   nloṅ kamrateṅ ’añ ’aṅve danley vraḥ kamrateṅ ’añ śrī tripuradahaneśvara
{S8}   □ākāra stac le śivikā ’aṃval nu bhagavatī kamrateṅ ’añ hemadolā mvāy jyaṅ ta
{S9}   p mvāy prāk ta gi jyaṅ prām khāl mās mvāy liṅ tapp vraḥ triśūla laṅgau bhāramvāy ti sthā
{S10}   panā ta īśāna [○] cat sruk ’āy gamryaṅ ’añcan pro□ vraḥ oy dakṣiṇā phle [○]sthāpanā ’ā
{S11}   y vraḥ śrī narendragrāma vraḥ sruk gi pi duk tīrtha□ [ta] gi [g]i kalpanā takamrateṅ jaga
{S12}   t liṅgapura nu kanloṅ kamrateṅ ’añ ’aṅve danle paryyaṅ srū raṅko lṅo santek vraḥ
{S13}   sana dīpa dhūpa ta□ pi dau ’anrāy nu thvāy vraḥ bhoga yathāvibhava [ta] vrā
{S14}   hmaṇādi nau ru jagat ta varddhe caṃnāṃ kalpanā neḥ svey phala samapravibhāga nau ru jagat ta pīdā
{S15}   [dharmma neḥ] lvaḥ [ta] nu manaḥh guḥ svey rājabhaya ta nānāprakāra ss□dau jāta dvātriṃśanaraka yama
{S16}   loka n[ā] ’yat kālahāna
{N6}   kamanda[lū] ratna
{N7}   ratna ta gi
{N8}   vraḥ karu[ṇa]□ [vraḥ kamra]teṅjagat vak ek
{N9}   pena [kamra]
{N10}   teṅja[gat] tribhuvanañjaya [o]
{N11}   y vraḥ tribhuvanañjayahemado[lā]
{N12}   mvāy kana[ka] kaṃdvāt dik ti cat sruk [o]
{N13}   y bhadrā□ □ryaya□ ta gi thve caṃnāṃ nāṃ [kaṃ]
{N14}   dvāt dik pi oy sahasrayajña [suva]
{N15}   rṇṇabhājana [ta]
{N16}   pp sūryyakā[nti] kamrateṅ jagat śrī narendragrāmavraḥ sru
{N17}   k man oy sahasrayajña jvan ta
{N18}   kalaśa mvāy [narendra]
{N19}   grāma vraḥ sruk kamrateṅ jagat chpār ransi sarvva
{N20}   danta vraḥ
{N29}   ’āy ta kamrateṅ jagat hema[śṛṅga oy] sahasrayajña jvan thniṃ duk vraḥ ’arccāduk ta rmmāṃ jvan pañcaśūla
{N30}   tantrīy man cuḥ ’asuni [ta vraḥ] prāsāda gi nu thve prāyaścitti man prārambhasamrac vraḥ prāsāda duñ thma
{N31}   nu tamrya vali ’val pātra kala pañcama oy dāna sap smiṅ nu kaṃ
{N32}   loñ ’nak ta gi [kamra]teṅ jagat nu smiṅ sap vraḥ rājapunya phoṅta samīpa nu catu
{N33}   rāśrama kamrateṅ ja[gat] vraḥ kamrateṅ ’añ śrītribhuvanañjaya vraḥ ta yātra stac
{N34}   pañcotsava

Metadata
Inscription ID K.277 Door jambs of Pràsàt Tà Kèv
Title
Alternative titles
Parent Object
Related Inscriptions
Responsibility
Author RAS SIDDHAM Team
Print edition recorded by
Source encoded
Digitally edited by
Edition improved by
Authority for
Metadata recorded by
Authority for metadata
Metadata improved by
Authoriy for improved
Language
Reigning monarch
Commissioner
Topic
Date:
Min
Max
Comment
Hand
Letter size
Description
Layout
Campus:
Width
Height
Description
Decoration
Bibliography
References
Add to bibliography
Misc notes