Inscription carved on a slab of stone found near the platform of Dadhutol in Harigāon, Kathmandu. Saṃvat 30.

<1>1[svasti kailāsa-kū]ṭa-bhavanāt para-hita-nirata-pravṛttitayā kṛta-yuga-
<2>2[#?3#] kārānukārī bhagavat-paśupati-bhaṭṭāraka-pādānudhyāto
<3>3[ba]ppa-pāda-parigṛhītaḥ śrī-mahā-sāmantāṃśuvarmā kuśalī kariṣyamā -
<4>4ṇa-prasādāṃs tan-maryādā-paṇa-grahaṇādhikṛtāṃś ca vartamānān bhavi -
<5>5ṣyataś ca samājñāpayati viditam bhavatu bhavatāṃ sarvatra rāja-prasā -
<6>6deṣu kṛta-prasādair maryādā-nimittaṃ yāvantaḥ paṇā deyās teṣām * [?1]
<7>7yathocita-dānena mā bhūd ubhayeṣāṃ sā [#?3#] ī [#?2#] mayā pūrva-rājānuvṛ
<8>8ttyā yathocita-pradānāya [#?10#] likhito yatra
<9>9śrī-devyāḥ pu 3 pa 1 aroḥ pu 3 pa 1(?śrī)-kula-devasya [#?3#][pu] 3 pa 1 ṣaṣṭhī-de -
<10>10va-kulasya pu 3 pa 1 śrī-bhaṭṭāraka-pādānām pratyekaṃ pu 20 5 mahā-balādhyakṣa -
<11>11sya pu 20 5 prasādādhikṛtasya pu 20 5 abhiṣeka-hasti[naḥ] pu 3 pa 1 abhiṣe -
<12>12kāśvasya pu 3 pa 1 dhāvakagecchiṃḍhākasya pu 3 pa 1 bhāṇḍa-(?bhā)[raka]sya pu 2 pa 2
<13>13cāmara-dhārasya pu 2 pa 2 dhvaja-manuṣyasya pu 2 pa 2 de [#?3#] #ānāṃ pu 2
<14>14pa 2 pānīya-karmāntikasya pu 2 pa 2 pīṭhādhyakṣasya pu 1[#?3#] nāṃ pu 2
<15>15pa 2 puṣpa(?sa)vāka-vāhasya pu 2 pa 2 nandī-śaṅkha-vādayoḥ pu [#?2#] bhaṭa-
<16>16nāyakasya pu 2 pa 2 aśvasyārghe pu 7 pa 2 dakṣiṇa-dvārasya pu 1 pa 4[#?4#]
<17>17[?1] sya pu 1 pa 4 pratolyāḥ pu 1 pa 4 paścima-dvārasya pu 1 pa 4 ā [?1] sya pu [?1]
<18>18pa 4 māna-gṛha-dvārasya pu 1 pa 4 madhyama-dvārasya pu 1 pa 4 uttara-dvārasya pu 1 pa 4
<19>19sammārjayitryāḥ pu 1 pa 4 yadi yatrāyāṃ viśvāsika-nāyakayoḥ pu 20
<20>2020 tad evaṃ-vedibhir asmat-pāda-prasāda-pratibaddha-jīvanair anyair vā na kaiści -
<21>21d ayam prasādo [+']nyathā karaṇīyo bhaviṣyadbhir api bhūpatibhir guru-kṛta-
<22>22prasādānuvartibhir eva bhāvyam iti svayam ājñā saṃvaT 30 jyeṣṭha-śukla-ṣaṣṭhyāM
<1>1[svasti kailāsa-kū]ṭa-bhavanāt para-hita-nirata-pravṛttitayā kṛta-yuga-
<2>2[#?3#] kārānukārī bhagavat-paśupati-bhaṭṭāraka-pādānudhyāto
<3>3[ba]ppa-pāda-parigṛhītaḥ śrī-mahā-sāmantāṃśuvarmā kuśalī kariṣyamā -
<4>4ṇa-prasādāṃs tan-maryādā-paṇa-grahaṇādhikṛtāṃś ca vartamānān bhavi -
<5>5ṣyataś ca samājñāpayati viditam bhavatu bhavatāṃ sarvatra rāja-prasā -
<6>6deṣu kṛta-prasādair maryādā-nimittaṃ yāvantaḥ paṇā deyās teṣām * [?1]
<7>7yathocita-dānena mā bhūd ubhayeṣāṃ sā [#?3#] ī [#?2#] mayā pūrva-rājānuvṛ
<8>8ttyā yathocita-pradānāya [#?10#] likhito yatra
<9>9śrī-devyāḥ pu 3 pa 1 aroḥ pu 3 pa 1(?śrī)-kula-devasya [#?3#][pu] 3 pa 1 ṣaṣṭhī-de -
<10>10va-kulasya pu 3 pa 1 śrī-bhaṭṭāraka-pādānām pratyekaṃ pu 20 5 mahā-balādhyakṣa -
<11>11sya pu 20 5 prasādādhikṛtasya pu 20 5 abhiṣeka-hasti[naḥ] pu 3 pa 1 abhiṣe -
<12>12kāśvasya pu 3 pa 1 dhāvakagecchiṃḍhākasya pu 3 pa 1 bhāṇḍa-(?bhā)[raka]sya pu 2 pa 2
<13>13cāmara-dhārasya pu 2 pa 2 dhvaja-manuṣyasya pu 2 pa 2 de [#?3#] #ānāṃ pu 2
<14>14pa 2 pānīya-karmāntikasya pu 2 pa 2 pīṭhādhyakṣasya pu 1[#?3#] nāṃ pu 2
<15>15pa 2 puṣpa(?sa)vāka-vāhasya pu 2 pa 2 nandī-śaṅkha-vādayoḥ pu [#?2#] bhaṭa-
<16>16nāyakasya pu 2 pa 2 aśvasyārghe pu 7 pa 2 dakṣiṇa-dvārasya pu 1 pa 4[#?4#]
<17>17[?1] sya pu 1 pa 4 pratolyāḥ pu 1 pa 4 paścima-dvārasya pu 1 pa 4 ā [?1] sya pu [?1]
<18>18pa 4 māna-gṛha-dvārasya pu 1 pa 4 madhyama-dvārasya pu 1 pa 4 uttara-dvārasya pu 1 pa 4
<19>19sammārjayitryāḥ pu 1 pa 4 yadi yatrāyāṃ viśvāsika-nāyakayoḥ pu 20
<20>2020 tad evaṃ-vedibhir asmat-pāda-prasāda-pratibaddha-jīvanair anyair vā na kaiści -
<21>21d ayam prasādo [+']nyathā karaṇīyo bhaviṣyadbhir api bhūpatibhir guru-kṛta-
<22>22prasādānuvartibhir eva bhāvyam iti svayam ājñā saṃvaT 30 jyeṣṭha-śukla-ṣaṣṭhyāM