margin

margin.1

body

Verse 1. (metre: sragdharā)
<1>1bhūpānā[+ṃ] maukharīṇāṃ kulam atanu-guṇo laṃ-cakārātma-jātyā|
śrī-śārdūlasya yo bhūj jana-hṛdaya-haro nantavarmmā su-puttraḥ
<2>2kṛṣṇasyākṛṣṇa-kīrttiḥ pravaragiri-guhā-saṃśritaṃ viṃvam etaT
mūrtt{˟i}{+aṃ} loke yaśa[+ḥ] svaṃ racitam iva mudācīkarat kāṃtimat saḥ||
Verse 2. (metre: śārdūlavikrīḍita)
<3>3kālaḥ śattru-mahī-bhujāṃ praṇayināṃ Icchā-phalaḥ pādapo|
dīpaḥ kṣattra-kulasya naika-samara-vyāpāra-śobhāvataḥ
<4>4kāntā-citta-haraḥ smara-pratisamaḥ pātā vabhūva kṣiteḥ
śrī-śārdūla iti pratiṣṭhita-yaśā[+ḥ] sāmanta-cūḍāmaṇiḥ||
Verse 3. (metre: śārdūlavikrīḍita)
<5>5utpakṣmānta-vilohitoru-tarala-spaṣṭeṣṭa-tārāṃ ruṣā|
śrī-śārdūla-nṛpaḥ karoti viṣamāṃ yattra sva-dṛṣṭiṃ ripauo|
<6>6tattrākarṇṇa-vikṛṣṭa-śārṅga-śaradhi-vyastaś śaro nttāvahaḥ
tat-puttrasya pataty ananta-sukha-dasyānantavarmma-śruteḥ||

margin

margin.1

body

Verse 1. (metre: sragdharā)
<1>1bhūpānā[+ṃ] maukharīṇāṃ kulam atanu-guṇo laṃ-cakārātma-jātyā|
śrī-śārdūlasya yo bhūj jana-hṛdaya-haro nantavarmmā su-puttraḥ
<2>2kṛṣṇasyākṛṣṇa-kīrttiḥ pravaragiri-guhā-saṃśritaṃ viṃvam etaT
mūrtt{˟i}{+aṃ} loke yaśa[+ḥ] svaṃ racitam iva mudācīkarat kāṃtimat saḥ||
Verse 2. (metre: śārdūlavikrīḍita)
<3>3kālaḥ śattru-mahī-bhujāṃ praṇayināṃ Icchā-phalaḥ pādapo|
dīpaḥ kṣattra-kulasya naika-samara-vyāpāra-śobhāvataḥ
<4>4kāntā-citta-haraḥ smara-pratisamaḥ pātā vabhūva kṣiteḥ
śrī-śārdūla iti pratiṣṭhita-yaśā[+ḥ] sāmanta-cūḍāmaṇiḥ||
Verse 3. (metre: śārdūlavikrīḍita)
<5>5utpakṣmānta-vilohitoru-tarala-spaṣṭeṣṭa-tārāṃ ruṣā|
śrī-śārdūla-nṛpaḥ karoti viṣamāṃ yattra sva-dṛṣṭiṃ ripauo|
<6>6tattrākarṇṇa-vikṛṣṭa-śārṅga-śaradhi-vyastaś śaro nttāvahaḥ
tat-puttrasya pataty ananta-sukha-dasyānantavarmma-śruteḥ||