body
Verse 1. (metre: sragdharā)<1>1bhūpānā
[+ṃ] maukharīṇāṃ kulam atanu
-guṇo laṃ
-cakārātma
-jātyā|
śrī
-śārdūlasya yo bhūj jana
-hṛdaya
-haro nantavarmmā su
-puttraḥ
<2>2kṛṣṇasyākṛṣṇa
-kīrttiḥ pravaragiri
-guhā
-saṃśritaṃ viṃvam etaT
mūrtt
{˟i}{+aṃ} loke yaśa
[+ḥ] svaṃ racitam iva mudācīkarat kāṃtimat saḥ||
Verse 2. (metre: śārdūlavikrīḍita)<3>3kālaḥ śattru
-mahī
-bhujāṃ praṇayinā
ṃ Icchā
-phalaḥ pādapo|
dīpaḥ kṣattra
-kulasya naika
-samara
-vyāpāra
-śobhāvataḥ
<4>4kāntā
-citta
-haraḥ smara
-pratisamaḥ pātā vabhūva kṣiteḥ
śrī
-śārdūla iti pratiṣṭhita
-yaśā
[+ḥ] sāmanta
-cūḍāmaṇiḥ||
Verse 3. (metre: śārdūlavikrīḍita)<5>5utpakṣmānta
-vilohitoru
-tarala
-spaṣṭeṣṭa
-tārāṃ ruṣā|
śrī
-śārdūla
-nṛpaḥ karoti viṣamāṃ yattra sva
-dṛṣṭiṃ rip
auo|
<6>6tattrākarṇṇa
-vikṛṣṭa
-śārṅga
-śaradhi
-vyastaś śaro
nttāvahaḥ
tat
-puttrasya pataty ananta
-sukha
-dasyānantavarmma
-śruteḥ||