<1>1 yathā-kālañ ca pratipālanīyā[+|] samucita-rājābhāvya-kara-pratyāyāś ca{-ḥ}
<2>2na grāhyāḥ[+|] ya imān dattin lopaye_2_t saf pañcabhir mahā-pātakair upapāta -
<3>3kaiś ca saṃyuktas syād[+|] uktañ ca mahābhā_rate bhagavatā veda-vyāsena vyāsena[+|]
Verse 1. (metre: anuṣṭubh)
<4>4sva-dattām para-dattām bā
yatnād rakṣa yudhiṣṭhira
mahīm mahīmatāñ chreṣṭha
dānā-
<5>5c chreyo nupālana[+ṃ]_2_
Verse 2. (metre: anuṣṭubh)
prāyena hi narendrāṇāṃ
vidyate nāaśubhā gatiḥ
pūya-
<6>6nt(e) te tu satataṃ
prayacchanto vasundharāṃ
Verse 3. (metre: anuṣṭubh)
bahubhir vvasudhā bhuktā
rājabhis sagarādi-
<7>7bhiḥ
yasya yasya yadā bhūmis
tasya tasya tadā phala[+ṃ]
Verse 4. (metre: anuṣṭubh)
ṣaṣṭi-va(r)ṣa-sahasrā-
<8>8ṇi
svargge modati bhūmidaḥ
ācchettā cānumantā ca
tāny eva narake vase[+T]
Verse 5. (metre: anuṣṭubh)
<9>9sarvva-sasya-samṛddhān tu
yo hareta vasundharāṃ
śva-viṣṭhāyāṃ kṛmir bhūtvā
<10>10pitṛbhis saha majjate
likhitaṃ sambatsara-śate sapta-navaty-uttare aśva-
<11>11yuja-māsa-divase vinśatime bhogika-phālgudattāmātya-naptrā bhogika-varāhadinna-puttreṇa mahā-sāndhiviggrahika-manorathena[+|]
<12>12dūtakaḥ mahāvalādhikṛta-śivaguptaḥ[+||] hali(k)ākara-kumbha-daṇḍa-
<13>13pratimoecanā(bh)ilekhaine pi dūtakaḥ uparika mātkṛśiva[+ḥ]
<1>1 yathā-kālañ ca pratipālanīyā[+|] samucita-rājābhāvya-kara-pratyāyāś ca{-ḥ}
<2>2na grāhyāḥ[+|] ya imān dattin lopaye_2_t saf pañcabhir mahā-pātakair upapāta -
<3>3kaiś ca saṃyuktas syād[+|] uktañ ca mahābhā_rate bhagavatā veda-vyāsena vyāsena[+|]
Verse 1. (metre: anuṣṭubh)
<4>4sva-dattām para-dattām bā
yatnād rakṣa yudhiṣṭhira
mahīm mahīmatāñ chreṣṭha
dānā-
<5>5c chreyo nupālana[+ṃ]_2_
Verse 2. (metre: anuṣṭubh)
prāyena hi narendrāṇāṃ
vidyate nāaśubhā gatiḥ
pūya-
<6>6nt(e) te tu satataṃ
prayacchanto vasundharāṃ
Verse 3. (metre: anuṣṭubh)
bahubhir vvasudhā bhuktā
rājabhis sagarādi-
<7>7bhiḥ
yasya yasya yadā bhūmis
tasya tasya tadā phala[+ṃ]
Verse 4. (metre: anuṣṭubh)
ṣaṣṭi-va(r)ṣa-sahasrā-
<8>8ṇi
svargge modati bhūmidaḥ
ācchettā cānumantā ca
tāny eva narake vase[+T]
Verse 5. (metre: anuṣṭubh)
<9>9sarvva-sasya-samṛddhān tu
yo hareta vasundharāṃ
śva-viṣṭhāyāṃ kṛmir bhūtvā
<10>10pitṛbhis saha majjate
likhitaṃ sambatsara-śate sapta-navaty-uttare aśva-
<11>11yuja-māsa-divase vinśatime bhogika-phālgudattāmātya-naptrā bhogika-varāhadinna-puttreṇa mahā-sāndhiviggrahika-manorathena[+|]
<12>12dūtakaḥ mahāvalādhikṛta-śivaguptaḥ[+||] hali(k)ākara-kumbha-daṇḍa-
<13>13pratimoecanā(bh)ilekhaine pi dūtakaḥ uparika mātkṛśiva[+ḥ]