<1>1
yathā-kālañ ca pratipālanīyā[+|] samucita-rājābhāvya-kara-pratyāyāś ca{-ḥ}<2>2na grāhyāḥ[+|] ya imān dattin lopaye_2_t saf pañcabhir mahā-pātakair upapāta
-<3>3kaiś ca saṃyuktas syād[+|] uktañ ca mahābhā_rate bhagavatā veda-vyāsena vyāsena[+|]Verse 1. (metre: anuṣṭubh)<4>4sva-dattām para-dattām bāyatnād rakṣa yudhiṣṭhiramahīm mahīmatāñ chreṣṭhadānā-<5>5c chreyo nupālana[+ṃ]_2_Verse 2. (metre: anuṣṭubh)prāyena hi narendrāṇāṃvidyate nāaśubhā gatiḥpūya-<6>6nt(e) te tu satataṃprayacchanto vasundharāṃVerse 3. (metre: anuṣṭubh)bahubhir vvasudhā bhuktārājabhis sagarādi-<7>7bhiḥ
yasya yasya yadā bhūmistasya tasya tadā phala[+ṃ]Verse 4. (metre: anuṣṭubh)ṣaṣṭi-va(r)ṣa-sahasrā-<8>8ṇisvargge modati bhūmidaḥācchettā cānumantā catāny eva narake vase[+T]Verse 5. (metre: anuṣṭubh)<9>9sarvva-sasya-samṛddhān tuyo hareta vasundharāṃśva-viṣṭhāyāṃ kṛmir bhūtvā<10>10pitṛbhis saha majjatelikhitaṃ sambatsara-śate sapta-navaty-uttare aśva-<11>11yuja-māsa-divase vinśatime bhogika-phālgudattāmātya-naptrā bhogika-varāhadinna-puttreṇa mahā-sāndhiviggrahika-manorathena[+|]<12>12dūtakaḥ mahāvalādhikṛta-śivaguptaḥ[+||] hali(k)ākara-kumbha-daṇḍa-
<13>13pratimoecanā(bh)ilekhaine pi dūtakaḥ uparika mātkṛśiva[+ḥ]
<1>1
yathā-kālañ ca pratipālanīyā[+|] samucita-rājābhāvya-kara-pratyāyāś ca{-ḥ}<2>2na grāhyāḥ[+|] ya imān dattin lopaye_2_t saf pañcabhir mahā-pātakair upapāta
-<3>3kaiś ca saṃyuktas syād[+|] uktañ ca mahābhā_rate bhagavatā veda-vyāsena vyāsena[+|]Verse 1. (metre: anuṣṭubh)<4>4sva-dattām para-dattām bāyatnād rakṣa yudhiṣṭhiramahīm mahīmatāñ chreṣṭhadānā-<5>5c chreyo nupālana[+ṃ]_2_Verse 2. (metre: anuṣṭubh)prāyena hi narendrāṇāṃvidyate nāaśubhā gatiḥpūya-<6>6nt(e) te tu satataṃprayacchanto vasundharāṃVerse 3. (metre: anuṣṭubh)bahubhir vvasudhā bhuktārājabhis sagarādi-<7>7bhiḥ
yasya yasya yadā bhūmistasya tasya tadā phala[+ṃ]Verse 4. (metre: anuṣṭubh)ṣaṣṭi-va(r)ṣa-sahasrā-<8>8ṇisvargge modati bhūmidaḥācchettā cānumantā catāny eva narake vase[+T]Verse 5. (metre: anuṣṭubh)<9>9sarvva-sasya-samṛddhān tuyo hareta vasundharāṃśva-viṣṭhāyāṃ kṛmir bhūtvā<10>10pitṛbhis saha majjatelikhitaṃ sambatsara-śate sapta-navaty-uttare aśva-<11>11yuja-māsa-divase vinśatime bhogika-phālgudattāmātya-naptrā bhogika-varāhadinna-puttreṇa mahā-sāndhiviggrahika-manorathena[+|]<12>12dūtakaḥ mahāvalādhikṛta-śivaguptaḥ[+||] hali(k)ākara-kumbha-daṇḍa-
<13>13pratimoecanā(bh)ilekhaine pi dūtakaḥ uparika mātkṛśiva[+ḥ]