<1>1siddhaM[+|]Verse 1. (metre: vasantatilaka)ye(n)edam udbhava-nirodha-paraṃparāyāṃmagnaṃ jagad vividha-duxkha-nirantarāyāMtittrāsunā tripadikro niradeśi dharmmas
tasmai namo [+']stu sugatā(ya gatāya) śāntiMVerse 2. (metre: upajāti)<2>2guptānvaya-vyomani candrakalpaḥśrī-candragupta-prathitābhidhānaḥāsīn nṛpo loka-vilocanānāṃnavoditaś candra ivāpaharttā
Verse 3. (metre: upajāti)bhuvaḥ patī(nāṃ bhu)vi (bhū)patitvamācchidya <3>3dhī-vikkrama-sādhanena
nādyāpi mokṣaṃ samupaiti yena
sva-vaṃśya-pāśair avapāśitā bhūḥVerse 4. (metre: upajāti)govindavat khyāta-guṇa-prabhāvogovindaguptorjji[+ta]-nā(ma-dhe)yaMvasundhareśa-<4>4s tanayaṃ prajajñe
sa dity-adit(y)os tanayais sarūpaMVerse 5. (metre: upajāti)yasmin nṛpair astam-ita-pratāpaiśśirobhir āliṅgita-pāda-padme|
vicāra-dolā(ṃ) vibudhādhipo [+']piśaṅkā-parītaḥ <5>5samupārurohaVerse 6. (metre: upajāti)sen(ā)patis tasya babhūva nāmnāvāyv-ādinā rakṣita-paścimenayasyāri-se(nā)s samupetya senāṃna kasyacil locana-mārggam īyuḥVerse 7. (metre: upajāti)śaucānu-<6>6rāga-vya{-ṃ}vasāya-medhā-
dākṣya-kṣamādiṅ guṇa-rāśim ekaḥ
yaśaś ca yaś candra-marīci-gauraṃdadhāra dhārādhara-dhīra-ghoṣaḥ
Verse 8. (metre: upajāti)Udīcya-bhūbhṛt-kula-candrikāyāṃsa rā(ja)putryā(ṃ)<7>7janayāṃ babhūva(|)nāmnātmajaṃ dattabhaṭaṃ guṇānāṃkīrtteś ca yo [+']bhūn nilayaḥ pi(te)va(|)Verse 9. (metre: upajāti)dāne dhaneśaṃ dhiyi vāci ceśaṃ
ratau smaraṃ saṃyati pāśa-pāṇiMyam artthi-<8>8vidvat-pramadāri-varggāssambhāvayāṃ cakkrur anekadhaikaMVerse 10. (metre: upajāti)guptānvayāri-druma-dhūmaketuḥprabhākaro bhūmipatir yyam enaMsveṣām balānāṃ baladeva-vīryyaṃguṇā-<9>9nurāgād adhipaṃ cakāra|
Verse 11. (metre: upajāti)cikīrṣuṇā pratyupakāra-leśaṃtenaiṣa pitroḥ śubha-yoga-siddhyai|stūpa-prapārāma-varair upetaḥkūpo [+']rṇṇavāgādha-jalo (n)yakhāni|
Verse 12. (metre: upajāti)yasmi-<10>10n suhṛt-saṅgama-śītalañ camano munīnām iva nirmmalaṃ ca|vaco gurūṇām iva cāmbu patthyaṃpepīyamānaḥ sukham eti lokaḥ|
Verse 13. (metre: upajāti)śaran-niśā-nātha-karāmalāyā
<11>11vikkhyāpake mālava-vaṅśa-kīrtteḥ|
śarad-gaṇe pañcaśate vyatītetri-ghātitāṣṭābhyadhike kkrameṇa|
Verse 14. (metre: upajāti)bhṛṅgāṅga-bhārālasa-bāla-padmekāle prapanne ramaṇīya-sāle|<12>12gatāsu deśāntarita-priyāsupriyāsu kāma-jvalanāhutitvaMVerse 15. (metre: upajāti)nātyuṣṇa-śītānila-kampiteṣupravṛtta-mattānyabhṛta-svanteṣu|priyādharoṣṭhāruṇa-pallaveṣu<13>13navāṃ va(ha)tsūpavaneṣu kānti(M)Verse 16. (metre: upajāti)yo dhātu-mātre hata-dhātu-doṣaḥsarvva-kriyā-siddhim uvāca tasya|kundendu-śubhro [+']bbhra-vighṛṣṭa-yaṣṭirayaṃ kṛto dhātu-dharaḥ sa-kūpaḥ|Verse 17. (metre: pṛthvī)<14>14Aneka-sarid-aṅganāṅga-paribhoga-nityotsavomahārṇṇava Ivāmbunto nicaya Eṣa mā bhū[+t] kṣayī|surāsura-naroragendra-mahito [+']py ayaṃ dhātu-dhṛkparaitu sama-<15>15kālatām amara-bhūdharārkkendubhiḥ|Verse 18. (metre: anuṣṭubh)stūpa-kūpa-prapārāmāye caite parikīrttitāḥlokotntara-vihārasyasīmni te [+']bhyantarīkṛtā[+ḥ]||
ravilasya kṛtiḥ|
<1>1siddhaM[+|]Verse 1. (metre: vasantatilaka)ye(n)edam udbhava-nirodha-paraṃparāyāṃmagnaṃ jagad vividha-duxkha-nirantarāyāMtittrāsunā tripadikro niradeśi dharmmas
tasmai namo [+']stu sugatā(ya gatāya) śāntiMVerse 2. (metre: upajāti)<2>2guptānvaya-vyomani candrakalpaḥśrī-candragupta-prathitābhidhānaḥāsīn nṛpo loka-vilocanānāṃnavoditaś candra ivāpaharttā
Verse 3. (metre: upajāti)bhuvaḥ patī(nāṃ bhu)vi (bhū)patitvamācchidya <3>3dhī-vikkrama-sādhanena
nādyāpi mokṣaṃ samupaiti yena
sva-vaṃśya-pāśair avapāśitā bhūḥVerse 4. (metre: upajāti)govindavat khyāta-guṇa-prabhāvogovindaguptorjji[+ta]-nā(ma-dhe)yaMvasundhareśa-<4>4s tanayaṃ prajajñe
sa dity-adit(y)os tanayais sarūpaMVerse 5. (metre: upajāti)yasmin nṛpair astam-ita-pratāpaiśśirobhir āliṅgita-pāda-padme|
vicāra-dolā(ṃ) vibudhādhipo [+']piśaṅkā-parītaḥ <5>5samupārurohaVerse 6. (metre: upajāti)sen(ā)patis tasya babhūva nāmnāvāyv-ādinā rakṣita-paścimenayasyāri-se(nā)s samupetya senāṃna kasyacil locana-mārggam īyuḥVerse 7. (metre: upajāti)śaucānu-<6>6rāga-vya{-ṃ}vasāya-medhā-
dākṣya-kṣamādiṅ guṇa-rāśim ekaḥ
yaśaś ca yaś candra-marīci-gauraṃdadhāra dhārādhara-dhīra-ghoṣaḥ
Verse 8. (metre: upajāti)Udīcya-bhūbhṛt-kula-candrikāyāṃsa rā(ja)putryā(ṃ)<7>7janayāṃ babhūva(|)nāmnātmajaṃ dattabhaṭaṃ guṇānāṃkīrtteś ca yo [+']bhūn nilayaḥ pi(te)va(|)Verse 9. (metre: upajāti)dāne dhaneśaṃ dhiyi vāci ceśaṃ
ratau smaraṃ saṃyati pāśa-pāṇiMyam artthi-<8>8vidvat-pramadāri-varggāssambhāvayāṃ cakkrur anekadhaikaMVerse 10. (metre: upajāti)guptānvayāri-druma-dhūmaketuḥprabhākaro bhūmipatir yyam enaMsveṣām balānāṃ baladeva-vīryyaṃguṇā-<9>9nurāgād adhipaṃ cakāra|
Verse 11. (metre: upajāti)cikīrṣuṇā pratyupakāra-leśaṃtenaiṣa pitroḥ śubha-yoga-siddhyai|stūpa-prapārāma-varair upetaḥkūpo [+']rṇṇavāgādha-jalo (n)yakhāni|
Verse 12. (metre: upajāti)yasmi-<10>10n suhṛt-saṅgama-śītalañ camano munīnām iva nirmmalaṃ ca|vaco gurūṇām iva cāmbu patthyaṃpepīyamānaḥ sukham eti lokaḥ|
Verse 13. (metre: upajāti)śaran-niśā-nātha-karāmalāyā
<11>11vikkhyāpake mālava-vaṅśa-kīrtteḥ|
śarad-gaṇe pañcaśate vyatītetri-ghātitāṣṭābhyadhike kkrameṇa|
Verse 14. (metre: upajāti)bhṛṅgāṅga-bhārālasa-bāla-padmekāle prapanne ramaṇīya-sāle|<12>12gatāsu deśāntarita-priyāsupriyāsu kāma-jvalanāhutitvaMVerse 15. (metre: upajāti)nātyuṣṇa-śītānila-kampiteṣupravṛtta-mattānyabhṛta-svanteṣu|priyādharoṣṭhāruṇa-pallaveṣu<13>13navāṃ va(ha)tsūpavaneṣu kānti(M)Verse 16. (metre: upajāti)yo dhātu-mātre hata-dhātu-doṣaḥsarvva-kriyā-siddhim uvāca tasya|kundendu-śubhro [+']bbhra-vighṛṣṭa-yaṣṭirayaṃ kṛto dhātu-dharaḥ sa-kūpaḥ|Verse 17. (metre: pṛthvī)<14>14Aneka-sarid-aṅganāṅga-paribhoga-nityotsavomahārṇṇava Ivāmbunto nicaya Eṣa mā bhū[+t] kṣayī|surāsura-naroragendra-mahito [+']py ayaṃ dhātu-dhṛkparaitu sama-<15>15kālatām amara-bhūdharārkkendubhiḥ|Verse 18. (metre: anuṣṭubh)stūpa-kūpa-prapārāmāye caite parikīrttitāḥlokotntara-vihārasyasīmni te [+']bhyantarīkṛtā[+ḥ]||
ravilasya kṛtiḥ|