<1>1siddhaM[+|]
Verse 1. (metre: vasantatilaka)
ye(n)edam udbhava-nirodha-paraṃparāyāṃ
magnaṃ jagad vividha-duxkha-nirantarāyāM
tittrāsunā tripadikro niradeśi dharmmas
tasmai namo [+']stu sugatā(ya gatāya) śāntiM
Verse 2. (metre: upajāti)
<2>2guptānvaya-vyomani candrakalpaḥ
śrī-candragupta-prathitābhidhānaḥ
āsīn nṛpo loka-vilocanānāṃ
navoditaś candra ivāpaharttā
Verse 3. (metre: upajāti)
bhuvaḥ patī(nāṃ bhu)vi (bhū)patitvam
ācchidya
<3>3dhī-vikkrama-sādhanena
nādyāpi mokṣaṃ samupaiti yena
sva-vaṃśya-pāśair avapāśitā bhūḥ
Verse 4. (metre: upajāti)
govindavat khyāta-guṇa-prabhāvo
govindaguptorjji[+ta]-(ma-dhe)yaM
vasundhareśa-
<4>4s tanayaṃ prajajñe
sa dity-adit(y)os tanayais sarūpaM
Verse 5. (metre: upajāti)
yasmin nṛpair astam-ita-pratāpaiś
śirobhir āliṅgita-pāda-padme|
vicāra-dolā(ṃ) vibudhādhipo [+']pi
śaṅkā-parītaḥ
<5>5samupāruroha
Verse 6. (metre: upajāti)
sen(ā)patis tasya babhūva nāmnā
vāyv-ādinā rakṣita-paścimena
yasyāri-se(nā)s samupetya senāṃ
na kasyacil locana-mārggam īyuḥ
Verse 7. (metre: upajāti)
śaucānu-
<6>6rāga-vya{-ṃ}vasāya-medhā-
dākṣya-kṣamādiṅ guṇa-rāśim ekaḥ
yaśaś ca yaś candra-marīci-gauraṃ
dadhāra dhārādhara-dhīra-ghoṣaḥ
Verse 8. (metre: upajāti)
Udīcya-bhūbhṛt-kula-candrikāyāṃ
sa rā(ja)putryā(ṃ)
<7>7janayāṃ babhūva(|)
nāmnātmajaṃ dattabhaṭaṃ guṇānāṃ
kīrtteś ca yo [+']bhūn nilayaḥ pi(te)va(|)
Verse 9. (metre: upajāti)
dāne dhaneśaṃ dhiyi vāci ceśaṃ
ratau smaraṃ saṃyati pāśa-pāṇiM
yam artthi-
<8>8vidvat-pramadāri-varggās
sambhāvayāṃ cakkrur anekadhaikaM
Verse 10. (metre: upajāti)
guptānvayāri-druma-dhūmaketuḥ
prabhākaro bhūmipatir yyam enaM
sveṣām balānāṃ baladeva-vīryyaṃ
guṇā-
<9>9nurāgād adhipaṃ cakāra|
Verse 11. (metre: upajāti)
cikīrṣuṇā pratyupakāra-leśaṃ
tenaiṣa pitroḥ śubha-yoga-siddhyai|
stūpa-prapārāma-varair upetaḥ
kūpo [+']rṇṇavāgādha-jalo (n)yakhāni|
Verse 12. (metre: upajāti)
yasmi-
<10>10n suhṛt-saṅgama-śītalañ ca
mano munīnām iva nirmmalaṃ ca|
vaco gurūṇām iva cāmbu patthyaṃ
pepīyamānaḥ sukham eti lokaḥ|
Verse 13. (metre: upajāti)
śaran-niśā-nātha-karāmalāyā
<11>11vikkhyāpake mālava-vaśa-kīrtteḥ|
śarad-gaṇe pañcaśate vyatīte
tri-ghātitāṣṭābhyadhike kkrameṇa|
Verse 14. (metre: upajāti)
bhṛṅgāṅga-bhārālasa-bāla-padme
kāle prapanne ramaṇīya-sāle|
<12>12gatāsu deśāntarita-priyāsu
priyāsu kāma-jvalanāhutitvaM
Verse 15. (metre: upajāti)
nātyuṣṇa-śītānila-kampiteṣu
pravṛtta-mattānyabhṛta-svanteṣu|
priyādharoṣṭhāruṇa-pallaveṣu
<13>13navāṃ va(ha)tsūpavaneṣu kānti(M)
Verse 16. (metre: upajāti)
yo dhātu-mātre hata-dhātu-doṣaḥ
sarvva-kriyā-siddhim uvāca tasya|
kundendu-śubhro [+']bbhra-vighṛṣṭa-yaṣṭir
ayaṃ kṛto dhātu-dharaḥ sa-kūpaḥ|
Verse 17. (metre: pṛthvī)
<14>14Aneka-sarid-aṅganāṅga-paribhoga-nityotsavo
mahārṇṇava Ivāmbunto nicaya Eṣa mā bhū[+t] kṣayī|
surāsura-naroragendra-mahito [+']py ayaṃ dhātu-dhṛk
paraitu sama-
<15>15kālatām amara-bhūdharārkkendubhiḥ|
Verse 18. (metre: anuṣṭubh)
stūpa-kūpa-prapārāmā
ye caite parikīrttitāḥ
lokotntara-vihārasya
sīmni te [+']bhyantarīkṛtā[+ḥ]||
ravilasya kṛtiḥ|
<1>1siddhaM[+|]
Verse 1. (metre: vasantatilaka)
ye(n)edam udbhava-nirodha-paraṃparāyāṃ
magnaṃ jagad vividha-duxkha-nirantarāyāM
tittrāsunā tripadikro niradeśi dharmmas
tasmai namo [+']stu sugatā(ya gatāya) śāntiM
Verse 2. (metre: upajāti)
<2>2guptānvaya-vyomani candrakalpaḥ
śrī-candragupta-prathitābhidhānaḥ
āsīn nṛpo loka-vilocanānāṃ
navoditaś candra ivāpaharttā
Verse 3. (metre: upajāti)
bhuvaḥ patī(nāṃ bhu)vi (bhū)patitvam
ācchidya
<3>3dhī-vikkrama-sādhanena
nādyāpi mokṣaṃ samupaiti yena
sva-vaṃśya-pāśair avapāśitā bhūḥ
Verse 4. (metre: upajāti)
govindavat khyāta-guṇa-prabhāvo
govindaguptorjji[+ta]-(ma-dhe)yaM
vasundhareśa-
<4>4s tanayaṃ prajajñe
sa dity-adit(y)os tanayais sarūpaM
Verse 5. (metre: upajāti)
yasmin nṛpair astam-ita-pratāpaiś
śirobhir āliṅgita-pāda-padme|
vicāra-dolā(ṃ) vibudhādhipo [+']pi
śaṅkā-parītaḥ
<5>5samupāruroha
Verse 6. (metre: upajāti)
sen(ā)patis tasya babhūva nāmnā
vāyv-ādinā rakṣita-paścimena
yasyāri-se(nā)s samupetya senāṃ
na kasyacil locana-mārggam īyuḥ
Verse 7. (metre: upajāti)
śaucānu-
<6>6rāga-vya{-ṃ}vasāya-medhā-
dākṣya-kṣamādiṅ guṇa-rāśim ekaḥ
yaśaś ca yaś candra-marīci-gauraṃ
dadhāra dhārādhara-dhīra-ghoṣaḥ
Verse 8. (metre: upajāti)
Udīcya-bhūbhṛt-kula-candrikāyāṃ
sa rā(ja)putryā(ṃ)
<7>7janayāṃ babhūva(|)
nāmnātmajaṃ dattabhaṭaṃ guṇānāṃ
kīrtteś ca yo [+']bhūn nilayaḥ pi(te)va(|)
Verse 9. (metre: upajāti)
dāne dhaneśaṃ dhiyi vāci ceśaṃ
ratau smaraṃ saṃyati pāśa-pāṇiM
yam artthi-
<8>8vidvat-pramadāri-varggās
sambhāvayāṃ cakkrur anekadhaikaM
Verse 10. (metre: upajāti)
guptānvayāri-druma-dhūmaketuḥ
prabhākaro bhūmipatir yyam enaM
sveṣām balānāṃ baladeva-vīryyaṃ
guṇā-
<9>9nurāgād adhipaṃ cakāra|
Verse 11. (metre: upajāti)
cikīrṣuṇā pratyupakāra-leśaṃ
tenaiṣa pitroḥ śubha-yoga-siddhyai|
stūpa-prapārāma-varair upetaḥ
kūpo [+']rṇṇavāgādha-jalo (n)yakhāni|
Verse 12. (metre: upajāti)
yasmi-
<10>10n suhṛt-saṅgama-śītalañ ca
mano munīnām iva nirmmalaṃ ca|
vaco gurūṇām iva cāmbu patthyaṃ
pepīyamānaḥ sukham eti lokaḥ|
Verse 13. (metre: upajāti)
śaran-niśā-nātha-karāmalāyā
<11>11vikkhyāpake mālava-vaśa-kīrtteḥ|
śarad-gaṇe pañcaśate vyatīte
tri-ghātitāṣṭābhyadhike kkrameṇa|
Verse 14. (metre: upajāti)
bhṛṅgāṅga-bhārālasa-bāla-padme
kāle prapanne ramaṇīya-sāle|
<12>12gatāsu deśāntarita-priyāsu
priyāsu kāma-jvalanāhutitvaM
Verse 15. (metre: upajāti)
nātyuṣṇa-śītānila-kampiteṣu
pravṛtta-mattānyabhṛta-svanteṣu|
priyādharoṣṭhāruṇa-pallaveṣu
<13>13navāṃ va(ha)tsūpavaneṣu kānti(M)
Verse 16. (metre: upajāti)
yo dhātu-mātre hata-dhātu-doṣaḥ
sarvva-kriyā-siddhim uvāca tasya|
kundendu-śubhro [+']bbhra-vighṛṣṭa-yaṣṭir
ayaṃ kṛto dhātu-dharaḥ sa-kūpaḥ|
Verse 17. (metre: pṛthvī)
<14>14Aneka-sarid-aṅganāṅga-paribhoga-nityotsavo
mahārṇṇava Ivāmbunto nicaya Eṣa mā bhū[+t] kṣayī|
surāsura-naroragendra-mahito [+']py ayaṃ dhātu-dhṛk
paraitu sama-
<15>15kālatām amara-bhūdharārkkendubhiḥ|
Verse 18. (metre: anuṣṭubh)
stūpa-kūpa-prapārāmā
ye caite parikīrttitāḥ
lokotntara-vihārasya
sīmni te [+']bhyantarīkṛtā[+ḥ]||
ravilasya kṛtiḥ|