Hero stone and Royal inscriptions outside the Amṛiteśvara temple at Amṛitapura

 

1jayati Śiva-śāsanaṃ bhū-| cara-khēcara-divija-rāj -makuṭārūḍhaṃ |
2dharmma-prasāda-varddhita- | lakṣmī-nitya-pradāyakam jagati ||
3śrīmat-sēnādhināthōttamanan Amitanaṃ rakṣisutt irkke tārā- |
4stōmam nilvannegaṃ Nārada-masṛiṇa-rasa-vyakta-gītāmṛitam Gau- |
5rī-mugdha-snigdha-manda-smita-madhura-kaṭākṣāmṛitam Dēvarāja-|
6prēma-stutyādi-sad-vāg-amṛitan Amṛitanātham trilōkaika-nātham ||
7siriy-alargaṇṇa beḷvaḷaginiṃ pudid Ambujanābhan Iśan-ant-|
8ire Girijā-kaṭākṣa-rucigaḷ pudid Īśanum Abjanābha-ant- |
9ire jana-saṃstavaṃ tamage pallaṭam appinam oppi tōruv ā-|
10Hari-Hara-dēvar old Amitanaṃ parirakṣisut irkke santatam ||
11vinata-kṣatriya-putra-santati-navīnōttaṃsamaṃ rāja-śā-|
12sanamaṃ mastaka-pīṭhadoḷ taḷeye nālkuṃ dikkinoḷ sīma-śā- |
13sanam oppant Udayācaḷādi-kudharaṃ Ballāḷa-Dēvaṅge mē- |
14diniyaṃ sādhisikoṭṭa śauryyam Amitaṅg akkuṃ peṟaṅg akkume ||
15gadya || ā-niśśaṅka-pratāpa-cakravarttiy-anvayāvatāram ad entendoḍ amṛitad amṛitakarana Kama-
16leya kaustubhada pārijātad Airāvatad Uccaisravad accaraseyara sambhūtiyiṃ khyātigākaram āda
17piyūṣa-ratnākarada naḍuve ||
18vṛi || Siriyaṃ kaustubha-ratnamaṃ Hariyan ant ā-śaṅkhamaṃ cakramaṃ |

19bharadiṃ pēṟi bahitrad-antir esed irddaṃ Sēṣan ā-kṣīra-sā- |
20garadoḷ dēvana nābhi-padmada mṛiṇāḷaṃ kūvakambambol a-|
21ccariy āg irddudu karṇṇadhāranavol irddaṃ puṭṭi Padmōdbhavaṃ ||
22parama-Brahmana cittadoḷ munigaḷ ēḷbar ppuṭṭidar ttan-munī- |
23śvararoḷ pemp esav Atri padmad alaroḷ Padmōdaraṃ Padmavi- |
24ṣṭaranaṃ puṭṭisitarkke maccaripavol kaṇṇeydalindaṃ Sudhā- |
25karanaṃ puṭṭisidam pavitram udaya-sthānaṃ mahā-bhāgadoḷ ||
26indu viḷōcanōtsavadin indu Manōja-sahāya-vṛittiyind |
27indu kaḷāḷiyiṃ meṟeven andu Nṛisiṃha-nṛipāḷa-sūnu tān |
28indu viḷōcanōtsavadin indu Manōja-sabāya-vṛittiyind |
29indu kaḷāḷiyiṃ meṟevutirddapan Indu-kuḷa-pradīpakaṃ ||
30ka II ā-rājana putram mada- |
31vāraṇa-vidyā-viḷāsadiṃ Budhan embaṃ |
32dhāriṇiyoḷ negaḷdam dvira- |
33dārōhaka-cakravartti Ballāḷanavol |
34ātana magaṃ Purūrava- |
35n ātaṅgaṃ dēva-ḷōkad Urvvasigaṃ vi- |
36khyātan udayisidan upa- l
37mātīta-baḷarkk āyuv Ayuv emba nṛipēndraṃ ||
38avana magaṃ Nahuṣam matt |
39avana tanūjaṃ Yayāti tad-vidhar urvvī- |
40dhavar āge baḷike palar ud- |
41bhavisidar ā-Sōma-vaṃśadoḷ Yaduv embaṃ ||
42āyad-udagrate mige negaḷd |
43ā-Yaduviṃ Yādavabhidhāna Sōmā- |
44mnāyakke rūḍivaḍedatt |
45ā-Yādavaroḷage negaḷddan a-sahāya-baḷam ||
46vṛi || Saḷan embaṃ Śaśaka-prasiddha-puradoḷ Vāsantikā-dēviyaṃ |
47taḷed ārādhisuvāgaḷ uttaraḷa-nētraṃ ghōra-vaktraṃ viśṛiṅ- |
48khaḷa-gātraṃ puli pāye kaṇḍu muni-nāthaṃ kuñcamaṃ koṭṭu poy |
49Saḷay endaṃ baḷik āytu Poysaḷa-vesar ttāṃ Yādavōrvvīsaroḷ ||
50alagiṃ siṅgaman iṟidana |
51kalitanamaṃ naguva teṟade meṟavudu seḷeyiṃ |
52puli-voyda kuṟupu Poysaḷa- |
53kula-tilakana matta-gajada ṭakkeyadoḷ īgaḷ ||
54anit-ond unnati vetta Poysaḷa-kuḷaṃ pūrvvādriyaṃ pōlvinaṃ |
55Vinayāditya-nṛipāḷan udbhavisidaṃ bhū-lōkad ādityan emb- |
56inegaṃ kaḷtale kūḍe kaṅge kavidatt anyāvanīśargge to- |
57ṭṭene kaikoṇḍud alarkkeyaṃ kuvaḷeyaṃ matt ātanim kautukaṃ ||
58vṛi || keḷe naḍeyiṃ kaḷahaṃsege |
59keḷe nuḍeyiṃ kōkiḷakke sōgege muḍiyiṃ |
60keḷe Keḷeyabarasiye tat- |
61kuḷa-vadhuv ādaḷu tadīya-sutan Eṟeyaṅgaṃ ||
62neṟavindaṃ vairi-bṛindam kavivudum anitondaṃ raṇōtsāhadindaṃ |
63taṟid oṭṭal sīḷdu meṭṭal Yama-purig irid aṭṭal calaṃ muṭṭē kaṭṭal |
64neṟed ettaṃ kaydu vottaṃ vasudheyoḷage mattaṃ jasaṃ bettan ā-sand |
65Eṟeyaṅgaṃ Vīra-Gaṅgaṃ ripu-timira-pataṅgaṃ jaya-śrī-bhujaṅgam ||
66calad eṟeyaṅge cāgad eṟeyaṅge jasakk eṟeyaṅge raikka dōr- |
67valad eṟeyaṅge vīrad eṟeyaṅge kulōnnati tannoḷ oppuv-Ē- |
68caley-eṟeyaṅge kīrttiy-eṟeyaṅg-Eṟeyaṅga-nṛipaṅge nandanaṃ |
69jaladhi-parīta-bhū-vaḷaya-varddhanan aṅkada Viṣṇuvarddhanaṃ ||
70ka II Ballāḷana tammaṅg ēṃ |
71ballāḷtanam erave tējam embudu peṟarg inn |
72ill Udayāditya-mahī- |
73vallabhan-aṇṇaṅge Viṣṇug allade jagadoḷ |
74va II ā-parama-Māhēśvara-samayādhāranum apara-Rudrāvatāranum ēkāṅga-vīranum enisi negaḷda
75Ballāḷa-Dēvana ballāḷtanamaṃ pēḷvoḍe ||
76kāḷegadoḷ taḍaṅgaḍidu mundaṇa thaṭṭin avuṅki pāydoḍ ā- |
77Māḷava-cakravartti Jagadēvane tanna madāndha-sindhuraṃ |
78kīḷ iḍe pūtu rāvutene rāvūtan allen idirccu vīra-Ba- |
79llāḷan en endu meṭṭi tivid āḷtanav accariy āytu dhātriyoḷ ||
80vṛi || Biṭṭigan āhavāṅgaṇake jeṭṭigan ettidoḍ atta Kañci ben- |
81goṭṭudu Koṅgu kūḍe neḷe-viṭṭudu Virāṭa-kōṭe kūg- |
82iṭṭudu Kōyatūr kkedaṟe keṭṭudu rūḍhiya Cakragoṭṭam iṃ- |
83biṭṭudu kayduvikki kaḍaloḷ paḍaliṭṭudu sapta-Koṅkaṇaṃ ||
84munid ānt oḍḍida cāturaṅga-baḷamaṃ kaṇmuṭṭinoḷ nōḍi to- |
85ṭṭene tāṃ kaṇḍoḍe huḥ babāppu baḷik embal mūḷeyam nerkka-ne- |
86rkkane bērkkeyd uṟe saṟṟa-saṟṟen aḷaviṇ tēd etti boṭṭ iṭṭu mān- |
87bane māṇaṃ viḷayāntakaṅge kuḍuguṃ kaighaṭṭigaṃ Biṭṭigaṃ ||
88dhuradoḷ Viṣṇu-nṛipaṅge dig-vijayad udyōgaṃ baraṃ nilva-bhū- |
89varar ār ā-nṛipa-Rāman ettuvudu bēr-ondarkk ad ēk en tuḷā- ι
90puruṣakk endu hiraṇyagarbbham irai end uttuṅga-dēvālayō- |
91tkaramaṃ māḍisal endu sanda para-rāṣṭraṅgaḷge tān ettuvaṃ ||
92Śatamakhan aḷke māḍuva-makhaṅgaḷa Mērugaḷ endu tāraka- |
93pratatigaḷ ārayal padeva dēva-kuḷaṅgaḷa vārddhigett ahar- |
94pati polageṭṭu niṭṭipa taṭāka-cayaṅgala permmeyindam ūr- |
95jjitam enip agrahāram avu Viṣṇu-nṛipāḷakan itta-dattigaḷ ||
96ka II dēvi-vesar esava-Lakumā- |
97Dēvigam ā-Viṣṇuvarddhanaṅgaṃ tanayaṃ |
98śrī-Vijaya-Nārasiṃha-ma- |
99hīvallabhan avana vīram upamātītaṃ ||
101vri || kedaṟitt aḷkittu baḷkitt agidud ugidud asmad-baḷaṃ nillad inn ī- |
102padadoḷ kaikoḷven end oḍḍ idiroḷ odavi nissāṇamaṃ tāne sūḷai- |
103sidan attal taipu māṇ mārmmaledoḍe talegoṇḍ ettidaṃ Tuṅgabhadrā- |
104nadiyaṃ Pāṇḍyāvanībhṛid-baḷada peṇagaḷim kaṭṭidaṃ Nārasiṃhaṃ ||
105Nārasiṃhaṃ Nārasiṃhan-ante munisiṃ māṟānta-vīrāri-bhū- |
106paran aṇmuṭṭinoḷ intu kaṇḍoḍe baḷikk ammamma pōḷd ikki pēr- |
107uramaṃ dhokkene kutti cakkene bhuja-dvandvaṅgaḷind etti bal- |
108garuḷaṃ kōd eḷalikki bīra-sirig ettaṃ tōraṇaṃ gaṭṭane ||
109nage-mogav emba candramanan appida kairava-lakṣmiy embinaṃ |
110sogayipa calla-gan cibukamaṃ paricumbisuvante biṅkadiṃ |
111negada ghana-stanaṃ suḷi-guruḷ naḷi-tōḷ kaḷa-kōkiḷa-svanaṃ |
112bageyuge kūḍe sōlisuvaḷ Ēcala-Dēvi Nṛisiṃha-Dēvanaṃ ||
113ka || paṭṭa-mahā-dēvigam ā- |
114kaṭṭaṇakada kaliy enippa Narasiṃhaṅgam |
115puṭṭidan āhava-jayad oḍa- |
116vuṭṭuvinaṃ rāya-Manmathaṃ Ballāḷaṃ ||
117dhareyaṃ tāḷdida Sēṣanuṃ Kamaṭhanuṃ dig-danti-santānamuṃ |
118nerad ēkāṅgadin āntavol bhujaga-rāja-drāghimaṃ kūrmma-kha |
119rppara-kūṭōccaḷitāṃsam ā-dig-ibha-hasta-sthūḷav āntatt iḷā |
120bharamaṃ rakṣaṇa-dakṣa-dakṣiṇa-bhujam Ballāḷa-bhūpāḷanā ||
121munisindaṃ tōḷa-bāḷaṃ jaḍiva naḍeye sūḷaysu sūḷaysi nūṅk emb |
122anitarkk āmpannar ārōm adu husi husi māṇ etta mund āytu simhā- |
123sanam attal vārdhi muṭṭaṭṭida paḍavaḷarg iṭṭ āḷge koṭṭōleg ī-mē- |
124dini sādhyam bāpp id ūm rāyarol atibalanō vīra-Ballāla-Dēvam ||
125kadana-prōccaṇḍa-bhū-maṇḍaḷa-patigaḷa bērvērgge bennīra hoyd ā- |
126dudu kāypiṃ bāḷa nissaṅgara-samayadoḷ intant avaṣṭambhadiṃ tū- |
127gida-bāḷ bāḷvattu bāḷv-uggaḍada birudaraṃ tūgi tutt iṭṭud ēṃ tā- |
128ḷdidanō vikrāntamaṃ Yādava-kuḷa-tiḷakaṃ vīra-Ballāḷa-Dēvaṃ ||
129suṇḍālaṃ madav uḷḷa Cōḷan aḷavind ā-Simhaḷaṃ simhav u- |
130ddaṇḍaṃ Sēvuṇan āvagaṃ sarabhav int ī-mūvaruṃ rāyaraṃ |
131tuṇḍaṃ muṇḍadoḷ āḷe poyyadiran ār ēn pēldapeṃ rāya-bhē- |
132ruṇḍaṃ rāyara cakravartti raṇadoḷ Ballāḷa-bhūpāḷakaṃ ||
133uriyant ant aṭṭeyiṃ suṭṭ urisi negeye nettar mmahī-cakradoḷ ka- |
134ggarikentant ettaluṃ pandale paḍaliḍe dhaṃ dhaṃ dhagil bhur bhugil ghaṃ |
135ghariḷ end ēn aḷvitō Sēvuṇa-baḷa-vanamaṃ vīra-Ballāḷa-kōpō- |
136ddhura-dāvōgrānaḷaṃ śātrava-nṛipati-mṛiga-brātam aḷkāḍuvannaṃ ||
137ka || muḷidu kaḍaṅgi sōrva bhaṭa-kōṭige vārddhi-taraṅgad-ante saṅ- |
138gaḷisuva vāji-rājige diśā-prasaraṃ kaviv-ante nūṅkal au- |
139vvaḷisuva gandha-sindhura-ghaṭāḷige dakṣiṇa-cakravartti kaṇḍ |
140aḷaviyoḷ ārddu bobbiṟidu nūṅkidan aggada paṭṭad āneyaṃ ||
141ond-erad atte kōda-moneyol tirugutt ire balvenam niarald |
142ond-eraḍ agra-hasatadoḷ agurvvise mōdida tāḷavaṭṭadoḷ |
143banda-peṇaṃ peḍaṃ maguḷe kaṇḍ eseguṃ Javan ēṟid ondu jakk- |
144andoḷad-ante Sēvuṇa-gharaṭṭana vīra-viḷāsa-sindhuraṃ ||
145arasugaḷ ond-eraḷ bayaloḷ ond-eraḷ-aḷkida kōṭeyoḷ neraṃ |
146beras irid āḷtanakk initan ikkar ad alt a-sahāya-śūran ān- |
147taran iṟid aṭṭey āḍisida tōḷvaladiṃ naḍegoṇṭe-goṇḍa saṅ- I
148gara venisalk aḷumbam adan āvadan ēna baṇṇipeṃ ||
149ār eṇey emben aḷumbada |
vīraman ī-jagaman āvagaṃ suttida mun- l
nīr embudu birudina beḷḷ- |
ār enisidud adaṭa-rāya-kōḷāhaḷanaṃ ||
gadya || svasti samasta-bhuvanāśrayṃ śrī-pṛithvī-vallabha mahārājādhirāja
paramēśvaraṃ
Dvāravatī-pura-varādhīśvaranuṃ Yādava-kuḷāmbara-dyumaṇi samyaktva-cūḍāmaṇi malerāja-rājan
atuḷatara-tējaṃ malaparoḷ gaṇḍaṃ kadana-pracaṇḍan a-sahāya-śūran ēkāṅga-vīraṃ Śanīvāra-siddhi
śaraṇāgata-vārddhi giri-durgga-mallaṃ rāya-sira-sellaṃ calad-aṅka-Rāmaṃ birud-aṅka-Bhīmaṃ niś-
śaṅka-pratāpa-cakravartti Hoysaḷa-śrī-vīra-Ballāḷa-Dēvaru duṣṭa-nīgraha-siṣṭa-pratipāḷanārtham
uttara-dig-vijaya-prasaṅgadiṃ bandu Vijayasamudrāpara-nāmadhēyam appa Haḷḷavura nelevīḍinolu
sukha-saṅkathā-vinōdadiṃ pṛithvī-rājyam geyyuttam ire |
ka || tat-pada-nakhara-mayūkha-la |
sat-puṣpita-rāga-rucira-pallavita-dayō-|
dyat-pūrṇṇa-phalita-budha-pari- |
ṣat-pūjya-navīna-pārijātaṃ khyātaṃ ||
svasti śrīmad-agaṇya-puṇya-nṛipa-gēhaṃ gaṇḍa-bhēruṇḍa-tan- |
tra-stōmāgraṇi Yādavēśvara-sabhā-ratna-pradīpaṃ jagat- |
prastuyākṛti mantri-maṇḍalika-daṇḍādhīśa tat-tan-mahā- |
nistaraika-śaraṇya-rūpan Amitaṃ gambhīra-ratnākaraṃ ||
va || ā-daṇḍanātha-cūdāmaṇīy-anvayāvatāram ent endoḍe ||
vṛi || atiśayam āytu dāna-guṇam iṭṭaḷam āyt abhimānad ēḷge san-|
tatam esedattu bandhu-jana-saṅgati pemp aḷavaṭṭud ūrjjitā- |
kṛiti doravettud āśraya-guṇaṃ pesarvettudu satyam embinam |
catura-janaṃ caturtha-kuḷa-dīpakan embudu Caṭṭi-Seṭṭiyaṃ ||
ka || pati-hita-guṇadindam Arun- |
dhatig eṇe saubhāgyad ēḷgeyind aggada-Pār- |
vvatige dore Caṭṭi-Seṭṭiya |
sati bhū-bhuvanakke Jakkiyakkaṃ negaḷdaḷ ||
vṛi || puruṣa-namēru Caṭṭimarasaṅge kuḷōnnati puṭṭe puṭṭidaṃ |
Hariyama-Seṭṭi lōkadoḷag Aṅgabhavaṅg eṇe rūpiniṃ kaḷā- |
pariṇatiyiṃ Caturmukhanoḷ ōrege vaibhavad ēlgeyiṃ Puran- |
darana samānav artthad odaviṃ Dhanadaṅg anusāriy embinaṃ ||
ka || Hariyama-Seṭṭiya kuḷa-vadhu |
caritravati putravati kaḷāvati lōkō- |
ttara-mānavati Sarasvati |
Siri sariy embantu Suggiyakkaṃ negaḻdaḷ ||
rasam irppudu kara-taḷadoḷu |
rasāyanaṃ nuḍiyoḷ irppud īkṣaḍadoḷ somp- |
esev amṛitam irppud ene san- |
tosadiṃ Suggavve taṇipuval parijanamaṃ ||
vṛi || Hariyana-Sēṭṭigaṃ negaḻda-Suggalegaṃ sutan ādanalte bēḻ- |
para nidhi bandhu-saṅkuḷad abhiṣṭa-phaḷam parivārad utsavaṃ |
para-hitad āśrayaṃ parama-dharmmada meysiri satyad uttarō- |
ttara-daśe satyad āyatanam app Amṛitēśvara-daṇḍanāyakaṃ ||
jadaraṃ jāti-vihīnaraṃ vikaḷaraṃ nāṇokkaraṃ mikkaraṃ |
paḍed ā-dōṣa-nivāraṇakk Amṛita-daṇḍādhīśanaṃ puṇyadiṃ |
paḍedaṃ Padmajan allad andu negaḻd ī-gāmbhīryyam ī-dhairyyam ī- |
kuḍuv-ārpp ī-kaḍu-nērppu bhū-bhuvanadoḷ pēḷ anya-sāmānyamē ||
Amitaṃ dandēśa-ratnaṃ prabhu diṭake kelar ddūradiṃ parvvataṃ ra- |
myam enippant irppar ārayd oḷa-puge puraḷ illanna .. pādiyē yu- |
ddha-mukhaṃ taḷtalli kūrāḷ a-dhanar il emag andalli mādāni naṣtō- |
dyamar ent endalli naṇṭaṃ viṣama-samayam ādalli tān ēka-vākyaṃ ||
suḻiyalk āgade munne sūryyan udayatn-geyvannam ant intu mīm- |
buḻugaḷ mikkina daṇḍanāthar arebar kāryyakke khaḷgakk ad ēṃ |
gaḻipal sallade salvaḍ int Amita-daṇḍādhīśanaṃ kāṇbuduṃ |
baḻik ār mmantrigaḷ ār ssamagrar eṇisū Ballāḷan-āsthānadoḷ ||
siriy uṇṭē peṟarg ittu tōṟuvudu balp uṇṭē manaṃ meccad ān- |
taran ugrājiyoḷ ikki tōṟuvudu tān uṇḍ uṭṭu cirmm endu koṇḍ |
ire māṇ entaṟa balp ad āva siriy end ārtt aṇmi kūrtt ittu ma- |
ccaripaṅg artthisuvaṅge salvan Amitaṃ daṇḍēśa-dik-kuñjaraṃ ||
kaḍu-valpim Bhīman embaṃ negaḻdan eḷeyoḷ and ātan ind ītan ant or- |
nnuḍiyindaṃ Rāman embaṃ negaḻdan eḷeyoḷ and ātan ind ītan ārggaṃ |
kuḍuv-ārppiṃ Karṇṇan embaṃ negaḻdan eḷeyoḷ and ātan ind ītan iṃ pēḷ- |
vaḍe matt ill ārum embant esedapan Amitaṃ daṇḍanātha-Triṇētraṃ ||
maḍagida-tambra-śāsanam ad ond-eḍeg ettida kalla-śāsanaṃ l
nuḍivuve mantri-mukhyan Amitaṃ neṟe kāvudan īvudaṃ toḍar- |
ppaḍasire kāda mānasara meysirigaḷ nara-śāsanaṃ manam- |
baḍevinam ittudaṃ pogaḻva lōkada nālage tāmbra-śāsanaṃ ||
idu tām Ballāḷa-rājābhyudaya-jayavatī-maṅgaḷācāramō mēṇ |
idu puṇyāmbhōnidhāna-prabaḷa-laharikā-pūra-nirgghōṣamō matt |
idu harṣōtkarṣa-varṣāmbuda-ninadamō pēḷ embinaṃ bhōjanōtsā- |
hadin opputt irppud ōrant Amitana maneyoḷ vipra-kōṭi-praghōṣaṃ |
moṟaḍiya mēle mādu phalam ādavol ādudu tīvi ninda per- |
ggeṟe moṟey allad end enipa-Beḷvaladalli navīna-sṛiṣti kaṇ- |
deṟadudu daṇḍanāyaka-śikhāmaṇiy app Amitaṃ samudram ī- |
teṟan enip andadim Gaduginoḷ neṟe kaṭṭisidaṃ taṭākamaṃ ||
amṛitamarīci niṭṭ-aḍakil iṭṭudu lōkada kaṇṇa puṇya-puñ- |
jame nelasittu Yādava-nṛipēndrana kīrttiya bittu rāśiy iṃ |
nimirdud enippavōl Amitan oppire māḍisidaṃ beḍaṅgu-vett |
Amṛitasamudradoḷ mahime-vett-Amṛitēśvara-divya-gēhamaṃ l|
amṛita-samudram adri-mathanakk agid illige vandud imbu-vett l
Amara-nadī … toḷalalārade viśramisittu dhātrig a- |
bhrame nele-dappi nīḷdud ene dharmmada nermmege nermmam āytu sand |
Amṛitasamudram emba-panpūrṇṇa-taṭākaman entu baṇṇipeṃ ||
odavi podaḷdu nīḷda phaḷa-saṅkuḷadind esed irdda pārijā- |
tada taḷir-gombin-ante meṟed irpp Amṛitēśvara-daṇḍanāthan-a- |
ggada-sahajātaroḷ budha-jana-stutar alladar ār ssamasta-sam- |
madam ene salvud āra pesar-goṇḍoḍam ā-pesar uttarōttaraṃ ||
Kalidēvaṃ dēvan ātaṃ nuḍidane todaḷ ill ātan old ittanē niś- |
calam ātaṃ kādanē dēvara barav aḷavind ātan int āntanē mār- |
vvalam ill ātam calam māḍidane bidigam imb ilia matt ātanaṃ bhū- |
taḷadoḷ pōlvātan ār bbāpp Amitane paḍedaṃ tammanaṃ puṇya-puñjam ||
saman enal ātanoḷ saman ad ār calamē tanag allad illa cā- |
game tanag allad illa lalitākṛitiyē tanag allad illa bhō- |
game tanag allad ill eseva māntanavē tanag allad illa sa- |
tyame tanag allad illa peṟarg ēṃ Kaligaṃ bhuvanaika-sēvyanō ||
ka || caladoḷ abhimānadoḷ sat- |
kuladoḷ satyadoḷ udāradol para-hitadoḷ |
Kaliyaṇṇ ade negaḻdappaṃ |
Kaliyaṇṇaṃ lōkadoḷage Kṛita-yuga-caritaṃ ||
dhuradol Bhīmana tamman ūrjjita-nayōpāyaṅgaḷoḷ Rēvatī- |
śvaran-ākhyānada tamman agraja-manas-santōṣa-lakṣmī-param- |
pareyoḷ Rāmana tamman īy-Amita-daṇḍēśaṅge tammaṃ kulā- |
bharaṇaṃ srī-vadanābja-bhānu Masaṇayyam mantri-vidyādharaṃ ||
Śiva-pāda-śēkharaṃ dā- |
na-vinōdaṃ satya-vākyan abhimāna-dhanaṃ |
bhuvaua-hitaṃ kaṭakakko- |
ppuvan aṇṇana paṭṭavarddhanaṃ Masaṇayyaṃ |
vṛi || Basavaṃ daṇḍēsa-cūḍāmaṇi raṇa-dhavaḷam gaṇḍa-bhēruṇḍan old ar- |
tthisi bandaṅg āntu nindaṅg agidu śaraṇam endaṅge bhū-cakradoḷ mā- |
nasa-rūpind irdda cintāmaṇi nṛipa-sacivākāradind irdda-kaḷpān- |
ta-samudyad-vahni naṇpind Amitan-aṇugan āg irdda vidyādharēndraṃ ||
kaḷadoḷ kaṭṭ-aṅkadoḷ band aḍasida bayalol bhāseyoḷ kōṭeyoḷ dōr- |
vvaḷadoḷ taḷtāṅkeyoḷ kai-degeyada bharadoḷ pūṇkeyoḷ naccināḷ mār- |
bbaḷadoḷ kaṇṇ-uḷkuvāḷ Hoysaḷana kaṭakadoḷ tāne sand aggad āḷ a- |
ggaḷadāḷ Ballāḷa-Dēvaṅg Amitana Basavaṃ daṇḍanātha-Trinētraṃ ||
esev ī-Ballāḷa-Dēvaṅg Amitane bala-doḷ tōḷge sand irdda kūrb-bāḷ |
Basavaṃ Ballāḷan-āsthāyikeg Amitane dīpaṃ pradīpakke tējaṃ |
Basavaṃ Ballāla-rājyakk Amitane mukham ant ā-mukha-śrīge nētraṃ |
Basavaṃ mukhya-prabhāvakk avar ivar ene matt-āruvaṃ pēḷal uṇṭē ||
ka || mūvarum-anujātarin ai- | rāvatadind amṛita-kiraṇaniṃ kaustubhadiṃ |
dēvāvanijaṃ esevavo- | l ī-vasudhā-taḷadoḷ esevan Amita-dhamūpaṃ ||
svasti samasta-bhuvana-rāja-rāji-virājita-cūḍāmaṇi-marīci-mañjarī-rañjita-caraṇa-naḷina śrīmad-
Amṛitēśvara-dēva-labdha-vara-prasādanuṃ | anavarata-pātra-dāna-vinōdanuṃ | Yādavānvaya-gagana-
gabhastimāḷi-niśśaṅka-pratāpa-cakravartti vīra-Ballāḷa-Dēva-rājyābhyudaya-karaṇa-kāraṇanuṃ | vija-
ya-gōminī-maṅgaḷāyatana-ratna-tōraṇanuṃ | caturttha-kuḷa-kumudinī-śarac-candra-candrikōpa-
māna-mānānūna-sarvva-lakṣaṇa-sampūrṇṇa-Suggāmbikā-garbha-dugdhārṇṇava-pārijātanuṃ saun-
daryya-vijita-Cētōjātanuṃ vīra-vairi-dhāriṇīnātha-hasty-aśva-ratha-padāti-saṅghāta-nirgghāta-paṭiṣ-
ṭha-niṣṭhura-kṛipāṇa-kuḷiśa-daṇḍa-maṇḍita-bhujā-maṇḍalanuṃ vīra-lakṣmī-prasādanōpacita-karṇ-
ṇa-kuṇḍaḷanuṃ | sandhi-vigraha-yānāsana-saṃśrēya-dvaidībhāva-bbāvita-prayōga-nipuṇa-mantri-maṇ-
ḍala-nityāvaḷōka-ratna-darppaṇanuṃ | parivāra-nivaha-citta-santarppaṇanuṃ | vidyud-daṇḍa-nartta-
nānusāri-svaira-cāra-śūkaḷa-turaṅgamārūḍha-prauḍha-daṇḍāṅka-śabda-śikṣōpajāta-rēpha-rēkhā-viḷā-
Sa-Vatsarājanuṃ | śastra-śramācāryya-Bhāradvājanuṃ | Kali-Dēva-Masani-Dēva-Basava-Rāja-pra-
siddha-sōdara-tritaya-śākhānubandha-bandhu-jana-phaḷa-pradāyaka-kaḷpa-vṛikṣanuṃ śaraṇāgata-
maṇḍaḷika-rakṣā-dakṣanuṃ | satya-tyāga-vikrama-krīḍā-navīna-Rādhēyanuṃ | śauca-Gāṅgēyanuṃ |
svāmi-drōha-mōhāndhakāra-saṃhāra-sahasra-kiraṇanuṃ | Yādava-kaṭaka-ratnābharaṇanuṃ l daṇḍanā-
tha-mauḷi-māṇikyanuṃ | daṇḍanātha-Kusumakōdaṇḍanuṃ | daṇḍanātha-gaṇḍa-mārttaṇḍanuṃ | daṇḍa-
nātha-dik-kuñjaranuṃ | uddaṇḍa-daṇḍanātha-kōḷāhaḷanuṃ | vācāḷa-daṇḍanātha-hāḷāhaḷanuṃ ||
Cōḷa-daṇḍanātha-kāḷa-rākṣasanuṃ | Māḷava-daṇḍanātha-Madana-Triṇētranuṃ | Gūrjjara-daṇḍa-
nātha-giri-vajra-daṇḍanuṃ | rāya-daṇḍanātha-gaṇḍa-bhēruṇḍanuṃ | Cōḷa-bāḷikā-haṃsa-ṭiḷakanuṃ |
Kēraḷa-nitambinī-tāra-hāranuṃ | Māḷava-māninī-manō-rañjananuṃ | Karṇṇāṭa-kāminī-karṇṇābharaṇa-
nuṃ | pradhāna-jaṅgama-Kēdāranuṃ | sakaḷa-janādhāranum enisi mahimeg āspadam ād Amṛitēśvara-
daṇḍanāyakaṃ Kaggiya-vṛittiy-oḷagaṇ Amṛitasamudradoḷ śrīmad-Amṛitēśvara-dēvaraṃ su-pratisṭhitaṃ
māḍi Saka-varṣaṃ 1119 neya Piṅgaḷa-saṃvatsarada Puṣya-bahuḷa-saptami-Sōmavārad uttarāyaṇa-
saṅkramaṇad andu śrīmadu-Vajrēśvara-dēvara sannidhānadoḷ pāda-pūjā-purassaraṃ śrīmat-pratāpa-
cakravartti vīra-Ballāḷa-Dēvara śrī-hastadiṃ dhārā-pūrvvakaṃ paḍedu tanna māḍisid Amṛitē-
śvara-dēvara aṅga-bhōga-raṅga-bhōgakkaṃ | Caitra-pavitrārōpaṇakkaṃ dēvara pūjāriga-paricāra-
karggaṃ brāhmaṇar-āhāra-dānakkaṃ khaṇḍa-sphuṭita-jīrṇṇōddhārakkav āgi Āsandi-nāḍ-oḷagaṇ-agra-
hāra-Huṇaseyakaṭṭavaṃ sarvvanamasyav āgi koṭṭa datti | (here follow names of donors and details of gift)
Amṛitasamudrada paḍuvana-kōḍiyalli
ka || Ayyaṇavāḍiyoḷam kaḍu- |
rayyaṃ jagadoḷage koṭṭu Kuṇivi-grāmakk |
ayyan enisirddan ā-Ru- ||
drayyaṅgaṃ mantri-Jakkan ātmajan ādaṃ ||
va || ā-heggaḍe-Jakkayyan Amṛitēśvara-daṇḍanāyakara besadind Amṛitēśvara-dēvara bhavanaman ati-
calvan āgi māḍisidaḍey Amṛitēśvara-daṇḍanāyakaru mecci koṭṭa gadde
(6 lines following contain details of gift, and usual final verses)
uddaṇḍa-kavi-Bhāḷanētraṃ su-kavi-jana-mitraṃ Jannayyana kavite ||
Sarasvatī-karṇṇa-patraṃ kamnīya-gātraṃ Lokkiguṇḍiya Mahadēvaṇṇaṅgaḷa śiṣya Nākaṇṇana
barapa | biruda-kaṇḍaraṇekāṟa-kōḷāhaḷaṃ rūvāri-Mallōjana kaṇḍaraṇe l maṅgaḷa mahā śrī śrī ||
Kaggiya vṛittiya sāvanta-Māḷa-Gauḍaniṃ kiṟiya-Bamma-Gāvuṇḍaṅge |
vṛi || nirupama-dāni-Bamma-Gavuḍaṅg avan-aṅgane Māka-Gauḍig ī- |
Hari-Haran-Abjaśambhavaru puṭṭuva mārggade puṭṭidar ssutar |
vvara-nidhi-Kēta-Gauḍan-Eṟeyaṅga-Gavuṇḍanu-Māḷa-Gauḍar ā-
daradoḷe koṭṭar oppuv Amṛitēśapurakk atisēvya-bhūmiyaṃ ||
Brahmapuriya brāhmaṇargge Gaṅgavurada keṟeya keḷage gadde Gaṇapati-bhaṭṭa (rest contains names of donees, etc.)