Inscription carved on a slab of stone situated in a place called Khopāsi, which lies outside the valley about 6 1/2 km to the south-east of Bhādgāon. Saṃvat 520.
<1>1svasti mānagṛhād aparimita-guṇa-sampal-licchavi-kulānanda-karo
<2>2[bha]ṭṭāraka-mahārāja-śrī-śivadevaḥ kuśalī kurppāsī-grāma-nivā
-<3>3sinaḥ pradhāna-purassarān kuṭumbinaḥ kuśalam abhidhāya samājñā
-<4>4[pa]yati viditam astu vo yathānena sva-guṇa-maṇi-mayūkhāloka-
<5>5[dhva]stājñāna-timireṇa bhagavad-bhavapāda-paṅkaja-praṇāmānuṣṭhā
-<6>6na-tātparyyopāttāyati-hita-śreyasā sva-bhuja-yuga-balotkhātā
-<7>7[khi]la-vairi-varggeṇa śrīmahāsāmantāṃśuvarmmaṇā māṃ vijñapya mad-anu
-<8>8[jñā]tena satā yuṣmākam sarvvādhikaraṇāpraveśena prasādaḥ kṛtaḥ
<9>9[sa]mupasthita-vicāraṇīya-kāryyeṣu sva-tala-svāminaiva yūyaṃ vicā
-<10>10raṇīyāh sarvva-kāryyeṣu caikam eva vo dvāraṃ dvārodghāṭana-kailāsa-
<11>11[kūṭa]-yātrayoś ca bhavadbhiḥ pratyekam pañcāśaj jāti-śukla-mṛttikā deyā
-<12>12[ś cira]-sthitaye cāsya prasādasya śilāpaṭṭakena prasādaḥ kṛtas ta
-<13>13d evaṃ-vedibhir asmat-pāda-prasādopajīvibhir anyair vvā nāyaṃ prasādo
<14>14[+']nyathā karaṇīyo yas tv etām ājñām utkramyānyathā kuryyāt kārayed vā ta
-<15>15m ahaṃ maryyādā-bhaṅga-kāriṇam atitarān na marṣayiṣyāmi bhāvibhir a
-<16>16pi bhūpatībhir ddharmma-gurubhir gguru-kṛta-prasādānuvarttibhir iya
-<17>17m ājñā samyag anupālanīyeti samājñāpanā|| dūtakaś cātra
<18>18deśavarmmagomī saṃvaT 500 20 caitra-kṛṣṇa-pakṣe tithau pañcamyāM
<1>1svasti mānagṛhād aparimita-guṇa-sampal-licchavi-kulānanda-karo
<2>2[bha]ṭṭāraka-mahārāja-śrī-śivadevaḥ kuśalī kurppāsī-grāma-nivā
-<3>3sinaḥ pradhāna-purassarān kuṭumbinaḥ kuśalam abhidhāya samājñā
-<4>4[pa]yati viditam astu vo yathānena sva-guṇa-maṇi-mayūkhāloka-
<5>5[dhva]stājñāna-timireṇa bhagavad-bhavapāda-paṅkaja-praṇāmānuṣṭhā
-<6>6na-tātparyyopāttāyati-hita-śreyasā sva-bhuja-yuga-balotkhātā
-<7>7[khi]la-vairi-varggeṇa śrīmahāsāmantāṃśuvarmmaṇā māṃ vijñapya mad-anu
-<8>8[jñā]tena satā yuṣmākam sarvvādhikaraṇāpraveśena prasādaḥ kṛtaḥ
<9>9[sa]mupasthita-vicāraṇīya-kāryyeṣu sva-tala-svāminaiva yūyaṃ vicā
-<10>10raṇīyāh sarvva-kāryyeṣu caikam eva vo dvāraṃ dvārodghāṭana-kailāsa-
<11>11[kūṭa]-yātrayoś ca bhavadbhiḥ pratyekam pañcāśaj jāti-śukla-mṛttikā deyā
-<12>12[ś cira]-sthitaye cāsya prasādasya śilāpaṭṭakena prasādaḥ kṛtas ta
-<13>13d evaṃ-vedibhir asmat-pāda-prasādopajīvibhir anyair vvā nāyaṃ prasādo
<14>14[+']nyathā karaṇīyo yas tv etām ājñām utkramyānyathā kuryyāt kārayed vā ta
-<15>15m ahaṃ maryyādā-bhaṅga-kāriṇam atitarān na marṣayiṣyāmi bhāvibhir a
-<16>16pi bhūpatībhir ddharmma-gurubhir gguru-kṛta-prasādānuvarttibhir iya
-<17>17m ājñā samyag anupālanīyeti samājñāpanā|| dūtakaś cātra
<18>18deśavarmmagomī saṃvaT 500 20 caitra-kṛṣṇa-pakṣe tithau pañcamyāM