Madanpur temple pillar inscription in praise of Śiva

Author: Unedited

 

Madanpur (Lalitpur, UP). Inscription on a maṇḍapa pillar in praise of Śiva with Alexander Cunningham’s hand copy (ASIR 10, no. 11, see CONCORDANCE).

Community: Bundelkhand epigraphy
Uploaded on November 6, 2017
June 7, 2020
Halebeluru stone edict (IN10001)

Author: B. Lewis Rice

1) śrīmat-traiḷōkya-nāthāya sarvva-karmma-su-sākṣiṇē |

2) phaḷadāya namō nityam Kēśavāya Śivāya ca |

3vinaya. .va gabhīraṃ |

4manuja-Manōjēndra siddha Cāgi-mahārā- |

5jana tanayaṃ bhū-bhuvanadoḷ |

6anupama-kīrtti-pratāpa-Dudda-maha.. ||

7ā-vibhu-Duddarasaṅgaṃ |

8Śrī-vadhug eṇe Mēcalarasigaṃ puṭṭi- |

9davar mūvar sSārtthiga-nṛipan |

10urvvīvara Cāgi-mahārāja Dayasiṃha-nṛipam ||

11śrīmat-Kadamba-vaṃsa-si- |

12khāmaṇi Dayasiṃha-Dēvan anupama-guṇad ud- |

13dāmateyaṃ neṟe pogaḷalk

14ī-māt Ajan aṟiyan endoḍ uḷidavar aḷavē ||

15svasti samadhigata-pañca-mahā-śabda mahā-maṇḍalēśvaraṃ | Banavasi-

16pura-varādhīśvaraṃ | ati-bahaḷa-baḷa-vyūha-vidviḍu-Śrīpāḷa-saṃhāra-pracaṇḍa-

17dōrddaṇḍa kōdaṇḍa-Pārttha sa..tīrttha | virōdhi-narapāḷa-jāḷa-kuja-vicchēda-

18na-kuṭhāra rāja-rāja Kādamba-kuḷa-kamaḷa-mārttaṇḍa | samara-pracaṇḍa |

19vinaya-vinamad-viḷāsini-kadam. .bāḷakāḷamba-caraṇa-nakha-kiraṇa-kaḷāpe-

20yuṃ | pāvana-caritreyum appa Mēchala-Dēviyara putra | Kṣatriya-pavitra |

21siddha-vidyādhara-surāsura-narōragēndra-vandita-samāmbaka-śrī-Mahādēva-

22pāda-paṅkajōnmatta-madhukara vinēya-ratnākara | lāvaṇya-sindhu-vēḷā-līḷāya-

23mānāti-bandhura-vidagdha …. kadamba gīta-vādya-nṛitya-vēṇu-vīṇā-rava-saṅ-

24gata-maṅgaḷa-pāṭhaka-vijṛimbhitāsthāna. . .kāvya-nāṭaka-vicāra-prasaṅganu |

25śatru -Kṣatriya-kaḷatra -garbbha-srāva-sampādaka-vijaya-gambhīra-śaṅkha-

26nāda | śrimad-Ekkala-dēvī-labdba-vara-prasāda | parōpakāra-karaṇa-Jīmūta-

27vāhana | kadana-Mayūravāhana | tarka-vyākaraṇa-citra-patra-Bharatādy-anēka-

28cauṣaṣṭi-kaḷā-samagra caturyya-Caturānana | sāhasa-Daśānana | Kānīna-

29samānaudāryya gaja-dāna-dīkṣā-guru-prasiddha | sakalāgama-prabuddha |

30bhuvana-bhavana-daśa-diśāvaḷeyantarāḷa-vikhyāta | rāja-Māndhāta | anēkōpāya-

31nipuṇa-pravīṇa-(pa) Padmōdara | vīra-Vṛikōdara | udvṛittārāti-bhūpāḷa-jāḷa-baḷa-

32viḷaya-kāḷānaḷa | maṇḍaḷika-bahaḷa-kōḷahaḷa | pracaṇḍa-dōrddaṇḍa-maṇḍalāgra-

33khaṇḍitārāti-maṇḍaḷika-sainya-saṅghāta | mattārāti-maṇḍaḷika-nirgghāta krūrā-

34rāti-maṇḍaḷika-darppa-daḷana samara-kēḷī-praḷaya-Kāḷa-Bhairava uddaṇḍa-maṇ-

35ḍaḷika-vētaṇḍa-kaṇṭhīrava | vibhrama-viḷāsa-lāvaṇya-nava-yauvanōnmatta-vārāṅ-

36ganā-jana-Manōjāta | artthi-jana-pārijāta | nanniyar-kkeḷaya saundarya-niḷeya

37tappe-tappuva | saṅgrāmadoḷ oppuvanum enisi Dharaṇēndranant anēka-bhōgi-

38yuṃ divasakaranant.unnata-tējanuṃ | pūrṇṇēnduvinante sakaḷa-kaḷā-dharanum

39appa śrīmat-Tribhuvanamalla-pratāpa-Dayasiṃha-mahārāja stiraṃ jīyāt ||

40vṛi tta|| bhuja-baḷa-garvvadoḷ negaḷda-sāhasa-Bhīma-parākramaṃ guṇa- |

41brajadoḷ Dharmma-nandanan udāradoḷ aggaḷa-Karnnan intav A- |

42bjajanu samasta-vidyeyoḷu bhāvipaḍ apratima-pratāpan Aṅ- |

43gaja-sama-rūpan embudu mahī-taḷadoḷ Dayasiṃha-Dēvana \\

44dhuradol band urad oddinind ari-bala-vratakke kayy antu nind |

45erad-artthi-prakarakke vāra-vanitānīkakke gambhīra-sā- |

46garan app ī-Dayasiṃhan ānt iriyal ī ….. sārisal ballan ā- |

47Hari-putraṃ Hari-putran ā-Hari-sutaṃ tān endoḍ ēm varṇṇipeṃ ||

48stuti-vacanaṅgaḷ altu ripu-kōṭi-gabhīra-parākramaṃ dayā- |

49sati satiy appa-kāraṇade tāne Kṛipaṃ manam oldu bandavargg |

50atiśayav āgal ittu vipa. .. .kīrttiy enalke bēre Bhā- |

51rata-kathey-embud ēke Dayasiṃha-nṛipāḷa-caritre sālade ||

52misuguva-Tārakādri-ruciyiṃ dugdhārṇṇava-phēna-rōciyiṃ |

53desegaḷan āvagaṃ beḷagutippa-himākara-bimbadiṃ virā- |

54jisuv Amarēndra-dantiya tanu-cchaviyiṃ migilāgi parvvi rañ- |

55jisuvudu kīrtti dhātriyoḷag ujvaḷadiṃ Dayasiṃha-bhūpana ||

56kanda || Caturāsya[ṅga]m negaḷd-Ahi- |

57patigaṃ Dayasiṃha-bhūpan-audāryya-guṇō- |

58nnatiyaṃ pogaḷalk arid enal |

59itaraṃ neṟe pogaḷal aṟivar ār ī-jagadoḷ ||

60ā-mahā-ma . . . śana tāya perrameya ent endaḍe ||

61kanda || Baṅki-Baḷarita-mahīpaṅ- |

62gaṃ Karavati Celuveyarasiya……vā- |

63laṅkaraṇe puṭṭidaḷu sale |

64Paṅkajanābhaṅge bhakte Mēcala-Dēvi ||

65dāna-gunōtkaradind abhi- |

66mānadi nā ……. sumatī-taḷadoḷ |

67sanmānini Mēcala-Dēvi |

68manō-mudadind artthig artthamaṃ kuḍuv-eḍeyoḷ ||

69ati-caturōktiyoḷe Sara- |

70svatigaṃ migil enisi bhuvanadoḷu dharma-guṇa- |

71pratatige neley āgi mahā- |

72sati Mēcala-Dēvi santataṃ sogayisuguṃ ||

73antu negartte-vaḍeda Dēviyaru kaṭṭisida kerey ad entene ||

74sarasija-saṅkuḷadindaṃ |

75taradiṃ tumbigaḷa haṃsegaḷa baḷagadin ac- |

76cariy enisi tōrppud int ī- |

77dharaṇige Mēcala-samudrav emba taṭākaṃ ||

78śrī || svasti samasta-guṇa-gaṇālaṅkāreyuṃ | viśuddhācareyuṃ | kṣīrābdhi-

79śayana-danuja-marddana-Gōvarddhana-dēva-śrī-pāda…..jana-manō-rāga-sāga-

80rāvarddhitānanya-candra-lēkheyuṃ | parivāra-phaḷita-kalpa-kuja-śākheyuṃ |

81puṇya-kathana-purāṇa-prasaṅgeyum appa Mēcala-Dēviyaru mahāgrahāra-

82Hāruva-Bēluhuradalu dēvālayamaṃ māḍisiy alii śrī-Vāsudēvaraṃ supratiṣṭhi-

83taṃ māḍiy ā-dēvar-aṅga-bhōga-pūjā-vidhāna-nitya-naivēdyakkaṃ Caitra-pavi-

84traṅgaḷaṃ naḍasuvant āgi tuppada maṇṇigege huṇise-gadde . bhūmiyaṃ saluva

85krayadalu honnaṃ koṭṭu māṟaṃ koṇḍu biṭṭaru (here follow details of further gift)

86Dēvara-Brahmahaḷḷiyāgi Kumbārahaḷḷiyan Arasiyapuraṃ māḍi ayvaru-su-Brāh-

87maṇarige Mēchala-Dēviyaru sarvva…..dattiyāgi dhārā-pūrbbakaṃ māḍi

88koṭṭar (usual final phrases and verses) Nārāyaṇa śrī Śaka-varṣa 1017neya Yuva-

89saṃvatsara-Caitra-su 7 . .Budhavārad andu pratiṣṭheyaṃ māḍidar ||

Community: Kannada epigraphy
Uploaded on November 6, 2017
December 6, 2019
INIG1326b Kadwāhā Inscription of VS 1326b

Author: M. B. Garde

INIG1326b Kadwāhā (Guna). On a slab in a Siva temple. 34 lines, nāgarī, corrupt Sanskrit. Mentions Gopāladeva and Jayantavarman (also written Jaittravarman). The inscription is badly damaged, but appears to be a praśasti of Jayantavarman. The date is given in the fifth verse in words having numerical values.

Uploaded on November 6, 2017
October 27, 2019
INIG1161 Gowalior Fort Inscription of VS 1161

Author: Alexander Cunningham

INIG1161 māgha śudi 6 Gwalior fort (Gwalior). From a Śiva temple. 9 lines, nāgarī, Sanskrit. Fragmentary inscription mentioning the Kacchapaghāta rulers Bhuvanapāla, Devapāla, his son Padmapāla and Mahīpāla. Records that Manoratha, a Māthura kāyastha, was married to Bhāvā (?) and that he was a servant of Bhuvanapāla. Their son was Mānicandra and he built a temple of Śiva (Smarārāti) and some other gods. Further recounts that Mānicandra was married to Rāsagati and that their sons were Madhusūdana and Āśācandra. The later (i.e. Āśācandra) built the present temple of Hara. Composed by the Jaina sage Yaśodeva. Now in the State Museum, Lucknow.

Uploaded on November 6, 2017
October 19, 2019
INIG1000 Lakhārī Inscription of VS 1000

Author: M. B. Garde

INIG1000 Lakhārī  (Guna). On the door of a ruined Śiva temple. 2 lines, old nāgarī, corrupt Sanskrit. Pilgrim

record giving three names. Date is unclear; by saṁvatsara sateṣu 100 -10 sahasreṣu perhaps the writer’s intention was 1000.

Uploaded on November 6, 2017
October 3, 2019