K.383 Special text on Stele Práḥ Vihãr

Author: RAS SIDDHAM Team

{A23}   pakṣa khnet sruk ī
{A24}   śvaragrāma jaṃnau . ’ava
{A25}   dhi bhūmi toy pūrvva pra
{A26}   sap bhūmi śambhugrāma .
{A27}   ’āgneya prasap bhū
{A28}   mi vrai raṃtval . dakṣi
{A29}   ṇa prasap bhūmi vrai
{A30}   raṃtval sot . naiṛ
{A31}   ti prasap bhūmi
{A32}  
{A33}   uttara
{A34}   n vrai
{A35}  
{A36}   prasap bhūmi neḥ phoṅ sya
{A37}   mān gol si
{A38}   māvadhi [.]
{A39}  
{A40}  
{A41}   teṅ sugandha
{A42}   teṅ surendra
{A43}   loñ vīra
{A44}   loñ dhani
{A45}   teṅ prasta
{A46}   loñ suk
{A47}   teṅ subhadra
{A48}   teṅ cau
{A49}   teṅ dhī
{A50}   loñ praṅ {A51-7} . . . . .
{B23}   teṅ
{B24}   loñ sthira
{B25}   teṅ vrau
{B26}   teṅ bhavānī
{B27}   loñ kavi
{B28}   teṅ cān
{B29}   teṅ devakī
{B30}   teṅ vraḥ {B31-7} . . . . . . .
{B38}   teṅ sarasvatī
{B39}   teṅ dhau
{B40}   teṅ sunaga
{B41}   teṅ ti
{B42}   loñ vara thṅe
{B43}   loñ rāy
{B44}   teṅ kantāl
{B45}   teṅ sthirabhāgya
{B46}   loñ sthirapunya
{B47}   teṅ dhān
{B48}   loñ śacī
{B49}   loñ śrīmāna
{B50}   teṅ reda
{B51}   teṅ śakunī
{B52}   teṅ utpala
{B53}   teṅ mādhavī
{B54}   teṅ bhek
{B55}   teṅ
{B56}   sthirabhakti
{B57}  
{C23}   loñ vṛk
{C24}   teṅ navaśrī
{C25}   teṅ vrau
{C26}   teṅ roṅ
{C27}   loñ
{C28}   teṅ s□
{C29}   teṅ
{C30}   loñ hṛdaya
{C31}   loñ ghṛta
{C32}   teṅ
{C33}   teṅ śreṣṭha
{C34}   teṅ jīva
{C35}   teṅ
{C36}   teṅ bhāgya
{C37}   loñ suhala
{C38}   loñ saṃpūraṇa
{C39}   teṅ subhadrā
{C40}   teṅ sumitrā
{C41}   teṅ ratna
{C42}   teṅ ren
{C43}   loñ śrī
{C44}   loñ vyāsa
{C45}   loñ vāṅ
{C46}   loñ teṃ raṃtval
{C47}   loñ dic
{C48}   ’me loñ vut
{C49}   loñ vut
{C50}   loñ
{C51}   loñ vrau
{C52}   loñ teṃ ullara
{C53}   teṅ dip
{C54}   loñ vṛk
{C55}   teṅ vañ
{C56}   teṅ dhan
{C57}   teṅ kṛṣṇā
{D23}   teṅ cau
{D24}  
{D25}   teṅ śrī
{D26}   loñ mūla
{D27}   teṅ vaṅ
{D28}   teṅ snaṃ
{D29}   teṅ cṛs
{D30}   teṅ sān
{D31}   teṅ vi
{D32}   teṅ rāy
{D33}   teṅ bhāgya
{D34}   teṅ dhān
{D35}   loñ
{D36}   teṅ
{D37}   loñ
{D38}   teṅ nava
{D39}   teṅ yuvatī
{D40}   loñ jeṅ tyak [.]
{D41}   pakṣa rṇoc sruk
{D42}   śambhugrāma jaṃnau ’a
{D43}   vadhi bhūmi toy pūrvva
{D44}   prasap bhūmi vrai
{D45}   ’āgneya prasap bhū
{D46}   mi dharmma . dakṣi
{D47}   ṇa prasap bhūmi
{D48}   grāma . naiṛti prasap
{D49}   bhūmi vrai raṃtval . paścima
{D50}   vāyavya prasap bhū
{D51}   mi īśvaragrāma . uttara
{D52}   īśāna prasap bhūmi vrai
{D53}   krvas . prasap bhūmi neḥ
{D54}   phoṅ syaṅ mān
{D55}   gol simāvadhi .
{D56}   teṅ
{D57}   teṅ so
{E23}   loñ juṃ vara
{E24}   cau
{E25}  
{E26}  
{E27}   teṅ
{E28}   loñ
{E29}   teṅ cāñ
{E30}   loñ s
{E31}   teṅ vasanta
{E32}   teṅ sthira
{E33}   loñ s
{E34}   teṅ i
{E35}   teṅ ti
{E36}   teṅ
{E37}   teṅ
{E38}   loñ
{E39}   loñ vau
{E40}   teṅ vrau
{E41}   teṅ ṅā
{E42}   teṅ i
{E43}   loñ vāp
{E44}   teṅ umā
{E45}   loñ dham
{E46}   teṅ vāṅ
{E47}   loñ kavi
{E48}   loñ vis
{E49}   teṅ dhan
{E50}   loñ ghu
{E51}   loñ
{E52}   teṅ myaṅ
{E53}   loñ mūla
{E54}   loñ dham
{E55}   loñ lut
{E56}   teṅ so
{E57}   loñ
{F23}   loñ
{F24}   loñ
{F25}   teṅ vrau
{F26}   teṅ
{F27}  
{F28}   teṅ ṅe
{F29}   teṅ vīja
{F30}  
{F31}   teṅ
{F32}   teṅ
{F33}   teṅ ṅe
{F34}   loñ saṃ
{F35}   loñ vrahma
{F36}   tai kanprat
{F37}   si vraḥ tru ñ [.]
{F38}   ’avadhi bhūmi sruk
{F39}   k bhavahrāma to
{F40}   y pūrvva prasap bhū
{F41}   mi sruk vilopa
{F42}   l vilopa bhā
{F43}   ga mvāy . ’āgneya
{F44}   prasap bhūmi dharmma
{F45}   . dakṣiṇa prasap
{F46}   bhūmi chok . naiṛrti
{F47}   prasap bhūmi cho
{F48}   sot . paści
{F49}   ma prasap bhūmi caṃna
{F50}   t kmek . vāyavya
{F51}   prasap bhūmi travā
{F52}   caruḥ . uttara is
{F53}   teṅ landeṅ dau
{F54}   prasap bhūmi viṅ .
{F55}   īśāna prasap bhū
{F56}   mi suvarṇa harlam
{F57}   prasap
{G23}   bhūmi neḥ phoṅ
{G24}   syaṅ mān go
{G25}   l simāvadhi .
{G26}   teṅ vrai kandiṅ
{G27}   loñ vrau
{G28}   teṅ tamvāṅ ju
{G29}   teṅ myaṅ
{G30}   teṅ śrī
{G31}   loñ so
{G32}   teṅ
{G33}   loñ gandha
{G34}   teṅ umā
{G35}   teṅ vrau
{G36}   teṅ
{G37}   loñ su
{G38}   teṅ ro
{G39}   teṅ
{G40}   teṅ
{G41}   teṅ lo
{G42}   teṅ dhān
{G43}   teṅ so
{G44}   loñ āti
{G45}   teṅ dep
{G46}   teṅ phkāy
{G47}   loñ drākṣi
{G48}   teṅ saṃ . teṅ su
{G49}   loñ . teṅ naṃ
{G50}   si vāra khci . tai māgha
{G51}   si māgha . si sundhar
{G52}   si kansak . tai kante
{G53}   n . si kañcan . tai
{G54}   thyak . tai khmau . si svā
{G55}   . tai ’me . tai .
{G56}   si kansaṃ . tai
{G57}  
{c1}   ’nak
{c2}   syaṅ paripālana caṃ
{c3}   nyar pratiṣṭhā . ’nak
{c4}   noḥ svey svarggāpavargga . ri ta cicā
{c5}   y śilastambha neḥ ’nak noḥ dau
{c6}   ta dvātriṃśanaraka tarāp vraḥ candrā
{c7}   ditya mān ley
{d1}   śaka
{d2}   ket puṣya
{d3}   nakṣatra mvāy ’antva
{d4}   dik mvāy vinādika pi thmā
{d5}   ālaya gi nu vraḥ pāda kamrate
{d6}   ’añ śrī sūryyavarmmadeva pa
{d7}   ndval [pre] dhūli jeṅ kamra
{d8}   teṅ ’añ śrī divākarapaṇḍita
{d9}   sarvadravya dakṣi
{d10}   ṇa [.]
{d11}   1043 śaka
{d12}   navami ket māgha vudhavāra
{d13}   gi nu dhūli jeṅ kamrateṅ
{d14}   ’añ śrī divākarapaṇḍita
{d15}   jauv bhūmi ’anle mvāy hau
{d16}   karol cyaḥ saṅ go
{d17}   l juṃ duk jmah rudrālaya
{d18}   jvan ta kamrateṅ jagat
{d19}   śivaliṅga vnur dnaṅ
{d20}   ’anle mvāy bhūmi teṃ thkū
{d21}   jaṃnauv saṅ gol juṃ duk
{d22}   jmaḥ pañcayajña jvan ta kamrate
{d23}   jagat śivaliṅga dnur dnaṅ [.]

Community: Khmer epigraphy
Uploaded on November 6, 2017
November 3, 2020
K.382 Stele of Práḥ Vihãr

Author: RAS SIDDHAM Team

{A1}   [pa]ndval ta vraḥ [k]aṃ[ste]ṅ [pha]lapriya ri śi
{A2}   neḥ man ta steṅ śivaśakti
{B1}   k ’nau yaśodharagiri vraḥ dai man mān śivājñā pi pre
{B2}   yok noḥ pi dau sthāpanā ’anrāy kamrateṅ jagat śrī śi
{C1}   kharīśvara pre thve śāpā śivājñā 969 śaka daśamī ket vai[śākha vṛha]
{C2}   [spa]tivāra nu vraḥ kamrateṅ ’añ śrī i [paṅgaṃ] { D1} [thpvaṅ] nivedana śivājñā noḥ gi pi mān vraḥ karuṇā vraḥ pāda { D2} [kamrateṅ kaṃtvan ’añ śrīsū]ryyavar[mma]deva [ta] roh neh

Community: Khmer epigraphy
Uploaded on November 6, 2017
November 3, 2020
K.381 Door jamb of Práḥ Vihãr

Author: RAS SIDDHAM Team

{1}   946 . . . . . . . . . . . . . . . . . . . .
{2}   teṅ ’añ vraḥ . . . . . . . . . . . . . . . . . vraḥ
{3}   kamrateṅ ’añ nu bhū[mi] ’nak ta cicāy noḥ dau
{4}   naraka ri ta varddhe dau svargga || raṃlik dau ta vraḥ kamrateṅ ’añ nau ’ampall khñuṃman ’nak o
{5}   y pandap [ta] gi mān nu vastu ta yukti phoṅ siddhi ta vraḥ kamrateṅ ’añ pre duk ta rikta
{6}   praśasta nau roḥh kalpanā vraḥ kamrateṅ ’añ ti vraḥ pre thve roḥ iṣṭi vraḥ kamra
{7}   teṅ ’añ || 948 śaka nu vraḥ kamrateṅ ’añ tapasvīndrapandita jvan dravya caṃnāṃkalpanā
{8}   saṅkrānta ta kamrateṅ jagat śrī śikhareśvara gobhikṣa 6 vat ṅan jyaṅ vyar liṅ 10 kaṅkana4
{9}   samāhara ta gi svok kadāha vraḥ go krapi tamrya sruk bhūmi khñuṃ neḥ naitapasvīndrā[śrama]

Community: Khmer epigraphy
Uploaded on November 6, 2017
November 3, 2020
K.380E/3 Door jamb of Práḥ Vihãr

Author: RAS SIDDHAM Team

{56}   960 śaka ṣaṣṭhi ket mārggaśira nu mān vraḥ karuṇā ta paramapavitrapandval vraḥ kamrateṅ ’añ śrī vāgindrapandita sruk
{57}   vāgindra man mān ’nak hau vraḥ kamrateṅ ’añ rudrā pre cuñ pandval ta’aṃcas ’nak nu pradhāna phoṅ phle vraḥ ’āśrama ’āy
{58}   prasān vrai rmmyat thyeṅ kāñcanapura kuruṅ tanmer ’āy vraḥmattavāraṇa man kamrateṅ jagat śrī bhadreśvara liṅgapura ti vrah
{59}   pāda kamrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva sādhya nu vraḥtapovīryya gi pi mok rājya ’āy śrī śikharīśvara piy gi vraḥ
{60}   tejaḥ prādurbhāva pratyakṣa pi loka mel pre ’nak vraḥ ’āśrama phoṅ didaira syaṅ ta udyoga bhakti ta ka
{61}   mrateṅ jagat śrī śikharīśvara pre thve roḥh caṃnār ta vraḥ śilāstambha prekaṃ pi mān ta sandeha man kaṃmrateṅ kaṃ
{62}   tvan ’añ nu pragalbha ta santāna ’nak pās khmau ley gi pi vvaṃ pragalbhaman santāna ’nak pās khmau syaṅ ta sāha
{63}   sika sapp vraḥ rājya lvoḥ ta vraḥ kaṃsteṅ pās khmau daiy neḥ gi ruv tikamrateṅ kaṃtvan ’añ pre nirṇaya
{64}   dau hoṅ tyaṅ caṃnyar dau pi kamrateṅ phdai karoṃ nu pre tr[v]ac upāya’nak pās khmau pi nu rāl nu ’nak vraḥ ’āśrama gi pi
{65}   kamrateṅ kaṃtvan ’añ vvaṃ iṣṭi pi śatagrahaṇa ta ’nak pās khmau leycaṃnyar dau tyaṅ nu mān santāna ’nak pās khmau
{66}   ta nu sañjak pi nu paṅgaṃ thpvaṅ nivedana man neḥ ’nak vraḥ ’āśramatel ti santāna dai gi ta paripālana pre phtāṃ ta santāna didai ra pre cu
{67}   ñ thvāy saṃnvat ukk man vraḥ pāda kamrateṅ kaṃtvan ’añ śrīsūryyavarmmadeva ta mān vraḥ santāna prakṛta vraḥ āśrama nu caṃnāṃ kalpa
{68}   [nā] gi ta vvaṃ iṣṭi pi ’āyatta ta ’nak pās khmau ley

Community: Khmer epigraphy
Uploaded on November 6, 2017
November 3, 2020
K.380W/3 Door jamb of Práḥ Vihãr

Author: RAS SIDDHAM Team

{31}   960 śaka ’amāvasyā vaiśākha nu vraḥ kamrateṅ ’añ śrī pṛthivīndrapanditavraḥ
{32}   sabhāpati [nā] eka sruk kuti ruṅ samayuga pi pandval vraḥ śāsana takaṃsteṅ śrī samarendrādhipativarmma sruk ’avadhyapura
{33}   tamrvac vraḥ rājakāryya kamrateṅ jagat śrī śikharīśvara pi pre cār tavraḥ śilāstambha kamrateṅ jagatt

Community: Khmer epigraphy
Uploaded on November 6, 2017
November 3, 2020
K.380W/4 Door jamb of Práḥ Vihãr

Author: RAS SIDDHAM Team

{34}   971 śaka pañcamī roc caitra [nu vraḥ] [kamrate]ṅ ’añ śrīgaṇitendrapandita hor sruk vi vraḥ kamra[teṅ]
{35}   ’añ vyāpāra sruk ’avadhyapura nu kanmyaṅ nukaṃsteṅ ’añ [pā]ñjiy
{36}   pi jvan khñuṃ ta jmaḥ tai kansa tai thṅe tai takamrateṅ jagat śrī śikharīśvara mvāy
{37}   ri kule ta paripālana vvaṃ ’āc ti cicāy . . . . . . . . . mvāy

Community: Khmer epigraphy
Uploaded on November 6, 2017
November 3, 2020
K.380E/1 Door jamb of Práḥ Vihãr

Author: RAS SIDDHAM Team

{1}   960 śaka saptamī roc srāvaṇa nu vraḥ
{2}   da kamrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva stac vraḥ kralā seva ’āynagara śrī yaśodharapura pi pandval ta vraḥ
{3}   kamrateṅ ’añ śrī rājapativarmma ta cau vraḥ kamrateṅ ’añ śrīrājapativarmma ta ’cas sruk ’avadhyapura man [kamra]
{4}   teṅ jagat śrī bhadreśvara liṅgapura mok punarbhāva ’āy śrī śikharīśvara piygi vraḥ tejaḥ ta yal pratyakṣa
{5}   prādurbhava riy ’nak ’āśrama ’āy prasān vrai rmmyat thyeṅ kāñcanapurakuruṅ tanmer ta nai vraḥ santāna vraḥ [pāda]
{6}   kamrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva [pre] saṃ mūla nu kamrateṅjagat śrī śikharīśvara pre hau [khloñ]
{7}   ’aṃcās ’nak nu pradhāna sapp sruk noḥ pre nāṃ kulavṛndopāya nu ’nakśapata ’āy kamrateṅ jagat śrī śi
{8}   kharīśvara leṅ syaṅ ta bhakti ta kamrateṅ jagat sanme ni nu pādamūla phoṅudyoga paripālana kamra[teṅ jagat sa]
{9}   rvvaprakāra leṅ sampūraṇa velā mān ’nak ta khmāṅ=ni sāhasika phoṅ pikhmi ’akrānta □n kamrateṅ jagat nu dra
{10}   vyopāya phoṅ daha ti tyaṅ dai loḥ daha ti ’nak dau leṅ syaṅ dai ndr
{11}   leṅ chpāṅ kar kamrateṅ jagat nu dravyopāya k phoṅ ṇa nu rājakāryya
{12}   phoṅ daṃnep=ra gi cār cām ta ti kamrateṅ phdai karom pre’nak vraḥ jaṃnvan śrī śikharīśvara thve sre ’nak
{13}   ’āśrama dau thve mvāy ’anle nu ’nak vraḥ jaṃnvan ’āy śrī śikharīśvara karuṇā vraḥ śāsana
{14}   vraḥ pāda kamrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva ta gi upakalpakamrateṅ jagat liṅgapura pre ’nak [’ā]
{15}   śrama noḥ oy leṅ grap vvaṃ ’āc ti vvaṃ mān pamre thve kalpaṇā ’nak viṣaya nīlaka
{16}   ntha phoṅ hau kulagaṇa noḥ phoṅ pre syaṅ ta mok śapata bhaktiy takamrateṅ jagat śrī śikharīśvara leṅ
{17}   sarvvaprakāra bhāga vīra nu rājakṣatra nu phduk v vrai saṃlāñ khvass nu nāgacāra khlā hau iss
{18}   ’nak noḥ nu gaṇa noḥ phoṅ oy śapata leṅ nu bhaktiy ta kamrateṅ jagat śrīśikharīśvara pre syaṅ ta sanme ni
{19}   nu ’nak vraḥ jaṃnvan phoṅ nu ’nak ’avadhyapura t[a] thve kalpaṇā [cāṃ]caṃnāṃ ta kamrateṅ jagat śrī śikharīśvara bhāga
{20}   vīravarmma ta yal man ñyāṅ udyoga cāp kamrateṅ jagat pi nāṃkulavṛndopāya phoṅ mokk śapata bhaktiy ta
{21}   kamrateṅ jagat toy bhāga jeṅ vnaṃ man sukarmmā velā nu kamrateṅjagat pi nāṃ iss kulasantāna phoṅ mok śapata
{22}   bhaktiy ta kamrateṅ jagat roḥh vaddha neḥh ukk nau ruv kule smiṅ nu’nak phoṅ ’āy pramān jeṅ vnaṃ ta sa
{23}   mīpa phoṅ pre syaṅ ta śapatta teṃ bhaktiy ta kamraten jagat leṅ mvāyroḥ vaddha nu sukarmmā ukk ruv bhāga thpal
{24}   saṃlāñ man thpal saṃlāñ vvaṃ udyoga bhaktiy ta kamrateṅ jagat hau isskulopāya noḥ phoṅ
{25}   mok śapatta bhaktiy ta kamrateṅ jagat ukk riy phalapriyasantāna ti śrīśikharīśvara gi pi pre oy śa
{26}   pata ’nak roḥh neḥ phoṅ vaddha nu ta prāṃ ta roḥh neḥ cār ta vraḥśilāstambha kamrateṅ jagatt duk ta vraḥ rikta ’a
{27}   y kanloṅ pre ’nak ta roḥh neḥh phoṅ phtāṃ ta kulasantāna ta nu māndau vnek ni pre syaṅ ta udyoga bhaktiy ta
{28}   kamrateṅ jagat śrī śikharīśvara roḥh vaddha neḥh leṅ sarvvaprakāra

Community: Khmer epigraphy
Uploaded on November 6, 2017
November 3, 2020
K.380W/2 Door jamb of Práḥ Vihãr

Author: RAS SIDDHAM Team

{11}   959 śaka ’amāvasyā māgha ta puṣya dhaniṣṭhanakṣatra madhyāh[n]a nu vraḥkamrateṅ ’añ śrī rājapativarmma cau vraḥ
{12}   kamrateṅ ’añ śrī rājapativarmma ta ’cas sruk ’avadhyapura paṅgaṃ thpvaṅ nivedanata vraḥ pāda kamrateṅ kaṃtvan
{13}   ’añ śrī sūryyavarmmadeva ruv gi bhaktiy śrī sukarmmā kaṃsteṅ man tem ta gikarmma durggama phoṅ kamra
{14}   teṅ jagat śrī śikharīśvara nu kamrateṅ jagat śrī vṛddheśvara nu man udyoga cāṃpāñjīy kāla vraḥ śivatejaḥ ka
{15}   mrateṅ jagat śrī śikhareśvara ta yal pratyakṣa prādurbhāva ta nu vraḥyaśasthirāvāsana nu man gi ta mān santāna ta cāṃ li
{16}   khita kamvuvaṅśa nu ’aṅga vraḥ rājakāryya likhita kīrtī kamrateṅ phdai karoṃdaṃnep=ra gi vraḥ pāda śrutavarmmadeva lvoḥ ta vraḥ
{17}   rtti vraḥ pāda kamrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva ta rājakula vraḥ pādakamrateṅ ’añ śrīndravarmmadeva ta stac
{18}   dau īśvaraloka nu kaṃmrateṅ ’añ śrī vīralakṣmī mahādevī ’āy vrac vraḥ sruk rājakulavraḥ pāda śrī
{19}   harṣavarmmadeva ta stac dau rudraloka nu vraḥ pāda śrīśānavarmmadevata stac dauparamarudraloka nu man gi ta
{20}   laṃtāp vraḥ likhita pi duk ta vraḥ rikta pi duk kamrateṅ jagat śrī śikharīśvara nukamrateṅ jagat śrī vṛddhe
{21}   śvara nu ta ti duk ’āy kanloṅ nu man śapata teṃ bhaktiy mvāy vaddha nu vraḥkamrateṅ ’añ śrī rājapativarmma gi
{22}   pi vraḥ pāda kamrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva karuṇā pandval vraḥ varata śrī sukarmmā kaṃsteṅoy prasāda rājadra
{23}   ya nu sruk vibheda mṛtakadhana mratāñ śrī pṛthivīnarendra kaṃn[u]ṅ kaṃsteṅ śrīmahīdharavarmma vraḥ sruk ta śrī suka
{24}   rmmā kaṃsteṅ pandval pre cār ta vraḥ śilāstambha kamrateṅ jagat śrī śikharīśvarapre cār ta śilāpraśasta pi duk ta sruk
{25}   vibheda man vraḥ pāda kamrateṅ kaṃtvan ’añ śrī sūryya[varmma]deva oy vraḥkaruṇāprasāda ta śrī sukarmmā kaṃsteṅnu ku
{26}   lasantāna śrī sukarmmā kaṃsteṅta ti duk ta sruk vibheda ta jmaḥ kurukṣetra īlū || [2½ lines in Sanskrit]]
{29}   riy kulasantāna vāp mau vibheda ta ’nak kaṃsteṅ śrī mahīdharavarmma vraḥ sruk tivraḥ kamrateṅ ’añ śrī rāja
{30}   pativarmma paṅgaṃ thpvaṅ nivedana man vraḥ karuṇā pandval pre rlek bhūmi raṅgolpi oy ’aṅgvay snoṅ sruk vibhe
{31}   da pandval pre dau varṇṇāśrama

Community: Khmer epigraphy
Uploaded on November 6, 2017
November 3, 2020
K.383 The Stelæ of Phnoṃ Sandak and Práḥ Vihãr

Author: ERC team

{A3}   1041 śaka pañcamī śrāvaṇa candravāra nu vraḥ pādakamrateṅ ’añ śrī sūyyavarmmadeva stac ’nau vraḥ kra
{A4}   [nu gi] vraḥ kamrateṅ ’añ vrāhmaṇa kamrateṅ ’añ rājakularājaputra mahāmantri senāpati vraḥ kamrateṅ ’a
{A5}   ñ guṇadoṣadarśi ta pvan ’nak sañjak khloñ glāṅ ta pvan ’naksañjak khloñ vraḥ laṃvāṅ phoṅ syaṅ ta gāl pi bhagavat
{A6}   da kamrateṅ ’añ ta guru śrī divākarapaṇḍita chlaṅ havirvvādavraḥ pāda kamrateṅ ’añ śrī sūryyavarmmadeva stac cuḥ le
{A7}   vraḥ lek vraḥ ’añjali pandvalpre sthāpanā praśasta neḥ bhaga
{A8}   vat pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita sruk vnur dnaṅviṣaya sadyā varṇa karmmāntara triṇi uditodita
{A9}   va vayaḥ guḥ ryyan paryyan iss ’āgama phoṅ thve isstapaḥ phoṅ lvaḥ ta rājya vraḥ pāda kamrateṅ ’añ śrī u
{A10}   dayādityavarmmadeva ta svey rājya nu 972 śaka pi sthāpanākamrateṅ ’añ suvarṇaliṅga
{A11}   pi duk ’arcana bhagavat pāda kamrateṅ ’añ ta guru śrīdivākarapaṇḍita gi ta ’añjeñ ’arcana [vraḥ neḥ] lvaḥ ta rājya vraḥ pāda
{A12}   kamrateṅ ’añ śrī harṣavarmmadeva bhagavat pāda kamrateṅ’añ ta guru śrī divākarapaṇḍita gi ti ’añjeñ [jā ’ācāryya]pra
{A13}   dhāna catvārī lvaḥ ta rājya vraḥ pāda kamrateṅ ’añ śrījayavarmmadeva [ta] svey vraḥ dharmmarājya pi prās [tapaḥ thve]
{A14}   sarvvayogya ta vraḥ guru ta nu thve rājābhiṣekahoma [nu]vraḥ yajña phoṅ bhagavat pāda kamrateṅ ’añ ta guru śrī divāka
{A15}   rapaṇḍita gi ti ’añjeñ vraḥ guru thve rājābhiṣekahoma[nu]vraḥ yajña phoṅ oy nāma bhagavat pāda kamrateṅ ’añ ta
{A16}   guru śrī divākarapaṇḍita prasāda hemadolā pi jiḥ sitātapatranara ti pre ’nak chattradhāra [’nak] ta seṅ prasāda sarvvadra
{A17}   vya ta daṃnep=ra khāl mās vāna vat khlās pratigraha taṃryya’seḥ khñuṃ nu dāsī ’val ta bhagavat pāda kamrateṅ ’añ ta guru śrī di
{A18}   vākarapaṇḍita jvan sap devatākṣetra phoṅ thve yajña sthāpanājyak travāṅ oy dāna dravya ta daṃnep=ra khāl mās
{A19}   vat khlās pratigraha taṃryya ’seḥ khñuṃ ta vrāhmaṇa paṇḍitasap bhāga nu ’nak ta dīnānātha phoṅ ta gi man vraḥ pāda kamrate
{A20}   ’añ śrī jayavarmmadeva stac kṣetrādhigama [dau] tīrthā [tadaṃep=ra] dau kamrateṅ jagat śrī cāmpeśvara bhagavat pāda kamrate
{A21}   ’añ ta guru śrī divākarapaṇḍita gi ti ’añjeñ dau ta sapdevatākṣetra phoṅ lvaḥ ta rājya vraḥ pāda kamra
{A22}   teṅ ’añ śrī dharaṇīndravarmmadeva ta vraḥ ’ryāṃ vraḥ pādakamrateṅ ’añ śrī jayavarmmadeva bhagavat pāda kamrateṅ ’a
{A23}   ñ ta guru śrī divākarapaṇḍita gi ta vraḥ guru thverājābhiṣekahoma[nu] vraḥ yajña phoṅ prasāda sarvvadravya ’val tabhagavat
{A24}   da kamrateṅ ’añ ta guru śrī divākarapaṇḍita jvan sapdevatākṣetra phoṅ thve yajña jyak travāṅ sthāpanā oy
{A25}   na dravya ta daṃnep=ra khāl mās vat khlās pratigraha taṃryya’seh khñuṃ ta vrāhmaṇa paṇḍita sap bhāga nu ’nak dīnānātha pho
{A26}   lvaḥ ta 1035 śaka pi vraḥ pāda kamrateṅ ’añ śrīsūryyavarmmadeva ta vraḥ cau matṛpakṣa vraḥ pāda kamrateṅ ’añ
{A27}   śrī jayavarmmadeva nu vraḥ pāda kamrateṅ ’añ śrīdharaṇīndravarmmadeva svey vraḥ dharmmarājya ’añjeñ bhagavat pādakamra
{A28}   teṅ ’añ ta guru śrī divākarapaṇḍita vraḥ guru gi ta thverājābhiṣeka man vraḥ pāda kamrateṅ ’añ [ryyan] thve vraḥ dīkṣā ryya
{A29}   n iss siddhānta phoṅ ta daṃnep=ra vraḥ guhya thveśāstrotsava phoṅ oy dakṣiṇā roḥ ta s oy
{A30}   hemadolā pañcaśīra pi jiḥ oy māyūra kanakadaṇḍa vyarsitātapatra pvan tāṃ sarvva
{A31}   ratna ta gi pi duk ta daṃnep=ra makuṭa kundala karṇābharaṇakeyūra kaṅkana kaṇṭhī udaravandha ’aṅgulī
{A32}   yaka navaratna vāna vat khlās pratigraha cok chlyak khāl māsgraloṅ tai canhvay nu ta
{A33}   bhagavat pāda kamrateṅ ’añ samavarṇa ti tāk ’aṃvi ta vraḥkralā glāṅ sap thṅai syaṅ ’nak rājakāryya bhagava
{A34}   t pāda kamrateṅ ’añ gi ti ’añjeñ thve vraḥ koṭihoma vraḥlakṣahoma vraḥ homa vraḥ pitṛyajña vraḥ yajña
{A35}   sap saṃvatsara gi roḥ vraḥ śloka vraḥ pāda kamrateṅ ’añ śrīsūryyavarmmadeva [Sanskrit stanza]
{A37}   oy vraḥ dāna sarvvadravya mās prāk ratna vāna vat khlāspratigraha sruk dāsadāsī taṃryya ’seḥ go kapilādi ’val ma
{A38}   n bhagavat pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita thvekṣetrādhigama pi jvan dravya ta devatākṣetra phoṅ daṃnep=ra
{A39}   kamrateṅ jagat śrī bhadreśvara gi roḥh vraḥ śloka vraḥ pādakamrateṅ ’añ śrī sūryyavarmmadeva duk pi pre cār ta hemado
{A40}   phoṅ nu dravya ta roḥh noḥ phoṅ pi jvan ta devatākṣetraphoṅ sap ’anle [Sanskrit stanza]
{A42}   bhagavat pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita jyakdanle ti hau śrīdivākarataṭāka ’nau kamrateṅ jagat śrī bha
{A43}   dreśvara saṅ ’āśrama duk dāsadāsī ta gi jvan srukmadhyamadeśa sruk taṅkāl nu caṃnat bhāganaya noḥ nu dāsadāsī srā
{A44}   thve caṃnāṃ kalpanā roḥ ta pāñjiya neḥ raṅko paryyaṅ vraḥvasana dyān dhūpa kriyā sraṅ rmmāṃ caṃryyāṅ smevya tūryya chmāpvṅya ’arca
{A45}   na pratidina
{A45}   kamrateṅ jagat śrī śikharīśvara daṅ bhagavatpāda kamrateṅ ’añ ta guru śrī divākarapa
{A46}   ṇḍita sthāpanā kamrateṅ ’añ ta rāṃ suvarṇapratimā kanloṅ kamrateṅ ’añ jvan dravya
{A47}   śambhugrāma bhavagrāma jyak danle sap sruk saṅ’āśrama duk dāsadāsī jvan dravya ta gi thve caṃnāṃ roḥ ta pāñjiya
{A48}   neḥ raṅko paryyaṅ vraḥ vasana dyan dhūpa kriyā sraṅ rmmāṃcaṃryyāṅ smevya tūryya chmāp vṅya ’arccana pratidina dravya tibhagava
{B1}   t pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita jvan ta kamrateṅjagat śrī śikharīśvara thniṃ suvarṇakośa makuṭa kundala keyūra
{B2}   kaṅkana kaṇṭhī udaravandha kāñcī nūpura pāduka ta tāṃsarvvaratna ta gi ti vraḥ pāda kamrateṅ ’añ śrī sūryyavarmmadeva oydāna thve
{B3}   vraḥ dīkṣā hemavitāna ti chlāk padma tāṃ sarvvaratna tās phdaivraḥ prāsāda kaṅsamaya jvan khāl mās ’aṅgulīyaka ratna vāna vat
{B4}   khlās pratigraha taṃryya ’seḥ daṅ juṃ sāy sitacchattra padigaḥdlaḥ kuntikā kadāha dlaḥ ’āṅ svok dop phnāṅ canlyak ’asaṅkhyā tās
{B5}   vraḥ prāsāda vraḥ prāṅgana phoṅ vraḥ thnal dau lvaḥ kralā tutsrū nu canlyak sap samvatsara oy dakṣiṇā vraḥ kamrateṅ ’añ
{B6}   ’adhyāpaka vraḥ kamrateṅ ’añ ta siṅ pratipakṣa vraḥ sabhā khloñviṣaya puruṣādhikara puruṣa paṃre phoṅ strī paṃre phoṅ sap varṇa
{B7}   sap saṃvatsara kamrateṅ jagat śivapura danden man s ī sruk caraṅ sruk tvaṅ jeṅ sruk khcoṃ jyak danle
{B8}   saṅ ’āśrama duk dāsadāsī ’val jvan sarvvadravya caṃnāṃ ti cāṃpratidina rmmāṃ camryyaṅ smevya tūryya raṅko paryyaṅ vraḥ vasanadyān dhūpa kri
{B9}   sraṅ catussneha vṅya nu ’arcana chmāp vṅya dravya ti jvankhāl mās ’aṅgulīyaka ratna vāna vat khlās pratigraha taṃryya ’seḥ daṅsitacchattra
{B10}   juṃ sāy padigaḥ dlaḥ kuntikā kadāha dlaḥ ’āṅ svok dop phnāṅcanlyāk ’asaṅkhyā tās vraḥ prāsāda vraḥ prāṅgana vraḥ thnal nu canlyāk
{B11}   oy dakṣiṇā vraḥ kamrateṅ ’añ ’adhyāpaka vraḥ kamrateṅ ’añ tasiṅ pratipakṣa vraḥ sabhā khloñ viṣaya puruṣādhikara puruṣa
{B12}   paṃre strī paṃre phoṅ sap varṇa sap saṃvatsara kamrateṅ jagat śrī cāmpeśvara bhagavat pāda kamrateṅ ’añ ta guru śrīdivākarapaṇḍita
{B13}   jau bhūmi cat sruk saṅ ’āśrama duk dāsadāsī ta gi thvecaṃnāṃ roḥ ta pāñjiya ti cār praśasta na kamrateṅ jagat īśvarapuraman ’aṃve
{B14}   kamrateṅ ’añ vraḥ guru ta rājya vraḥ pāda kamrateṅ ’añparamavīraloka ti vraḥ pāda kamrateṅ ’añ śrī sūryyavarmmadeva oy viṅ
{B15}   ta bhagavat pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita man’val bhūmi khñuṃ devatā noḥ ti pādamūla lak pi cāy ta ’anya bhaga
{B16}   vat pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita loḥ iss viṅthve devasthāna nu śivapūjā devatā noḥ ru kāla kamrateṅ ’añ
{B17}   vraḥ guru viṅ ri ’aṃpāl sruk nu kula kamrateṅ ’añ taparamaguru phoṅ ta mān doṣa daṃnep=ra sruk vrai slā kula kamrateṅ’añ
{B18}   deva sruk kantiṅ kula kamrateṅ ’añ ta guru kantiṅ tikamrateṅ phdai karoṃ jvan ta vraḥ dau bhagavat pāda kamrateṅ ’añ taguru śrī divā
{B19}   karapaṇḍita dval vraḥ karuṇā ta paramapavitra vraḥ pādakamrateṅ ’añ śrī sūryyavarmmadeva loḥ iss cuñ nu ’nak ta mān doṣa
{B20}   rṇa viṅ ru ti kroy 1041 śaka gi nu vraḥ pāda kamrateṅ ’añ śrīsūryyavarmmadeva pandval pre śilpi rājakāryya eka do triṇī catvā
{B21}   ri nu ’nak viṣaya sadyā dau thve sruk vnur dnaṅ nu devasthānanoḥ pi leṅ ta santāna ti kroy coṅ prāsāda jyak danle n va
{B22}   n kaṃveṅ juṃ sruk pit ’aṃpeṅ ta phoṅ nu kuṭipada kralā rāṃ kaṃluṅ mattavāraṇa krau kaṃluṅ nup phoṅ

Community: Khmer epigraphy
Uploaded on November 6, 2017
August 12, 2020
K.194 The Stelæ of Phnoṃ Sandak and Práḥ Vihãr

Author: ERC team

{A3}   1041 śaka pañcamī śrāvaṇa candravāra nu vraḥ pādakamrateṅ ’añ śrī sūyyavarmmadeva stac ’nau vraḥ kra
{A4}   [nu gi] vraḥ kamrateṅ ’añ vrāhmaṇa kamrateṅ ’añ rājakularājaputra mahāmantri senāpati vraḥ kamrateṅ ’a
{A5}   ñ guṇadoṣadarśi ta pvan ’nak sañjak khloñ glāṅ ta pvan ’naksañjak khloñ vraḥ laṃvāṅ phoṅ syaṅ ta gāl pi bhagavat
{A6}   da kamrateṅ ’añ ta guru śrī divākarapaṇḍita chlaṅ havirvvādavraḥ pāda kamrateṅ ’añ śrī sūryyavarmmadeva stac cuḥ le
{A7}   vraḥ lek vraḥ ’añjali pandvalpre sthāpanā praśasta neḥ bhaga
{A8}   vat pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita sruk vnur dnaṅviṣaya sadyā varṇa karmmāntara triṇi uditodita
{A9}   va vayaḥ guḥ ryyan paryyan iss ’āgama phoṅ thve isstapaḥ phoṅ lvaḥ ta rājya vraḥ pāda kamrateṅ ’añ śrī u
{A10}   dayādityavarmmadeva ta svey rājya nu 972 śaka pi sthāpanākamrateṅ ’añ suvarṇaliṅga
{A11}   pi duk ’arcana bhagavat pāda kamrateṅ ’añ ta guru śrīdivākarapaṇḍita gi ta ’añjeñ ’arcana [vraḥ neḥ] lvaḥ ta rājya vraḥ pāda
{A12}   kamrateṅ ’añ śrī harṣavarmmadeva bhagavat pāda kamrateṅ’añ ta guru śrī divākarapaṇḍita gi ti ’añjeñ [jā ’ācāryya]pra
{A13}   dhāna catvārī lvaḥ ta rājya vraḥ pāda kamrateṅ ’añ śrījayavarmmadeva [ta] svey vraḥ dharmmarājya pi prās [tapaḥ thve]
{A14}   sarvvayogya ta vraḥ guru ta nu thve rājābhiṣekahoma [nu]vraḥ yajña phoṅ bhagavat pāda kamrateṅ ’añ ta guru śrī divāka
{A15}   rapaṇḍita gi ti ’añjeñ vraḥ guru thve rājābhiṣekahoma[nu]vraḥ yajña phoṅ oy nāma bhagavat pāda kamrateṅ ’añ ta
{A16}   guru śrī divākarapaṇḍita prasāda hemadolā pi jiḥ sitātapatranara ti pre ’nak chattradhāra [’nak] ta seṅ prasāda sarvvadra
{A17}   vya ta daṃnep=ra khāl mās vāna vat khlās pratigraha taṃryya’seḥ khñuṃ nu dāsī ’val ta bhagavat pāda kamrateṅ ’añ ta guru śrī di
{A18}   vākarapaṇḍita jvan sap devatākṣetra phoṅ thve yajña sthāpanājyak travāṅ oy dāna dravya ta daṃnep=ra khāl mās
{A19}   vat khlās pratigraha taṃryya ’seḥ khñuṃ ta vrāhmaṇa paṇḍitasap bhāga nu ’nak ta dīnānātha phoṅ ta gi man vraḥ pāda kamrate
{A20}   ’añ śrī jayavarmmadeva stac kṣetrādhigama [dau] tīrthā [tadaṃep=ra] dau kamrateṅ jagat śrī cāmpeśvara bhagavat pāda kamrate
{A21}   ’añ ta guru śrī divākarapaṇḍita gi ti ’añjeñ dau ta sapdevatākṣetra phoṅ lvaḥ ta rājya vraḥ pāda kamra
{A22}   teṅ ’añ śrī dharaṇīndravarmmadeva ta vraḥ ’ryāṃ vraḥ pādakamrateṅ ’añ śrī jayavarmmadeva bhagavat pāda kamrateṅ ’a
{A23}   ñ ta guru śrī divākarapaṇḍita gi ta vraḥ guru thverājābhiṣekahoma[nu] vraḥ yajña phoṅ prasāda sarvvadravya ’val tabhagavat
{A24}   da kamrateṅ ’añ ta guru śrī divākarapaṇḍita jvan sapdevatākṣetra phoṅ thve yajña jyak travāṅ sthāpanā oy
{A25}   na dravya ta daṃnep=ra khāl mās vat khlās pratigraha taṃryya’seh khñuṃ ta vrāhmaṇa paṇḍita sap bhāga nu ’nak dīnānātha pho
{A26}   lvaḥ ta 1035 śaka pi vraḥ pāda kamrateṅ ’añ śrīsūryyavarmmadeva ta vraḥ cau matṛpakṣa vraḥ pāda kamrateṅ ’añ
{A27}   śrī jayavarmmadeva nu vraḥ pāda kamrateṅ ’añ śrīdharaṇīndravarmmadeva svey vraḥ dharmmarājya ’añjeñ bhagavat pādakamra
{A28}   teṅ ’añ ta guru śrī divākarapaṇḍita vraḥ guru gi ta thverājābhiṣeka man vraḥ pāda kamrateṅ ’añ [ryyan] thve vraḥ dīkṣā ryya
{A29}   n iss siddhānta phoṅ ta daṃnep=ra vraḥ guhya thveśāstrotsava phoṅ oy dakṣiṇā roḥ ta s oy
{A30}   hemadolā pañcaśīra pi jiḥ oy māyūra kanakadaṇḍa vyarsitātapatra pvan tāṃ sarvva
{A31}   ratna ta gi pi duk ta daṃnep=ra makuṭa kundala karṇābharaṇakeyūra kaṅkana kaṇṭhī udaravandha ’aṅgulī
{A32}   yaka navaratna vāna vat khlās pratigraha cok chlyak khāl māsgraloṅ tai canhvay nu ta
{A33}   bhagavat pāda kamrateṅ ’añ samavarṇa ti tāk ’aṃvi ta vraḥkralā glāṅ sap thṅai syaṅ ’nak rājakāryya bhagava
{A34}   t pāda kamrateṅ ’añ gi ti ’añjeñ thve vraḥ koṭihoma vraḥlakṣahoma vraḥ homa vraḥ pitṛyajña vraḥ yajña
{A35}   sap saṃvatsara gi roḥ vraḥ śloka vraḥ pāda kamrateṅ ’añ śrīsūryyavarmmadeva [Sanskrit stanza]
{A37}   oy vraḥ dāna sarvvadravya mās prāk ratna vāna vat khlāspratigraha sruk dāsadāsī taṃryya ’seḥ go kapilādi ’val ma
{A38}   n bhagavat pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita thvekṣetrādhigama pi jvan dravya ta devatākṣetra phoṅ daṃnep=ra
{A39}   kamrateṅ jagat śrī bhadreśvara gi roḥh vraḥ śloka vraḥ pādakamrateṅ ’añ śrī sūryyavarmmadeva duk pi pre cār ta hemado
{A40}   phoṅ nu dravya ta roḥh noḥ phoṅ pi jvan ta devatākṣetraphoṅ sap ’anle [Sanskrit stanza]
{A42}   bhagavat pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita jyakdanle ti hau śrīdivākarataṭāka ’nau kamrateṅ jagat śrī bha
{A43}   dreśvara saṅ ’āśrama duk dāsadāsī ta gi jvan srukmadhyamadeśa sruk taṅkāl nu caṃnat bhāganaya noḥ nu dāsadāsī srā
{A44}   thve caṃnāṃ kalpanā roḥ ta pāñjiya neḥ raṅko paryyaṅ vraḥvasana dyān dhūpa kriyā sraṅ rmmāṃ caṃryyāṅ smevya tūryya chmāpvṅya ’arca
{A45}   na pratidina
{A45}   kamrateṅ jagat śrī śikharīśvara daṅ bhagavatpāda kamrateṅ ’añ ta guru śrī divākarapa
{A46}   ṇḍita sthāpanā kamrateṅ ’añ ta rāṃ suvarṇapratimā kanloṅ kamrateṅ ’añ jvan dravya
{A47}   śambhugrāma bhavagrāma jyak danle sap sruk saṅ’āśrama duk dāsadāsī jvan dravya ta gi thve caṃnāṃ roḥ ta pāñjiya
{A48}   neḥ raṅko paryyaṅ vraḥ vasana dyan dhūpa kriyā sraṅ rmmāṃcaṃryyāṅ smevya tūryya chmāp vṅya ’arccana pratidina dravya tibhagava
{B1}   t pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita jvan ta kamrateṅjagat śrī śikharīśvara thniṃ suvarṇakośa makuṭa kundala keyūra
{B2}   kaṅkana kaṇṭhī udaravandha kāñcī nūpura pāduka ta tāṃsarvvaratna ta gi ti vraḥ pāda kamrateṅ ’añ śrī sūryyavarmmadeva oydāna thve
{B3}   vraḥ dīkṣā hemavitāna ti chlāk padma tāṃ sarvvaratna tās phdaivraḥ prāsāda kaṅsamaya jvan khāl mās ’aṅgulīyaka ratna vāna vat
{B4}   khlās pratigraha taṃryya ’seḥ daṅ juṃ sāy sitacchattra padigaḥdlaḥ kuntikā kadāha dlaḥ ’āṅ svok dop phnāṅ canlyak ’asaṅkhyā tās
{B5}   vraḥ prāsāda vraḥ prāṅgana phoṅ vraḥ thnal dau lvaḥ kralā tutsrū nu canlyak sap samvatsara oy dakṣiṇā vraḥ kamrateṅ ’añ
{B6}   ’adhyāpaka vraḥ kamrateṅ ’añ ta siṅ pratipakṣa vraḥ sabhā khloñviṣaya puruṣādhikara puruṣa paṃre phoṅ strī paṃre phoṅ sap varṇa
{B7}   sap saṃvatsara kamrateṅ jagat śivapura danden man s ī sruk caraṅ sruk tvaṅ jeṅ sruk khcoṃ jyak danle
{B8}   saṅ ’āśrama duk dāsadāsī ’val jvan sarvvadravya caṃnāṃ ti cāṃpratidina rmmāṃ camryyaṅ smevya tūryya raṅko paryyaṅ vraḥ vasanadyān dhūpa kri
{B9}   sraṅ catussneha vṅya nu ’arcana chmāp vṅya dravya ti jvankhāl mās ’aṅgulīyaka ratna vāna vat khlās pratigraha taṃryya ’seḥ daṅsitacchattra
{B10}   juṃ sāy padigaḥ dlaḥ kuntikā kadāha dlaḥ ’āṅ svok dop phnāṅcanlyāk ’asaṅkhyā tās vraḥ prāsāda vraḥ prāṅgana vraḥ thnal nu canlyāk
{B11}   oy dakṣiṇā vraḥ kamrateṅ ’añ ’adhyāpaka vraḥ kamrateṅ ’añ tasiṅ pratipakṣa vraḥ sabhā khloñ viṣaya puruṣādhikara puruṣa
{B12}   paṃre strī paṃre phoṅ sap varṇa sap saṃvatsara kamrateṅ jagat śrī cāmpeśvara bhagavat pāda kamrateṅ ’añ ta guru śrīdivākarapaṇḍita
{B13}   jau bhūmi cat sruk saṅ ’āśrama duk dāsadāsī ta gi thvecaṃnāṃ roḥ ta pāñjiya ti cār praśasta na kamrateṅ jagat īśvarapuraman ’aṃve
{B14}   kamrateṅ ’añ vraḥ guru ta rājya vraḥ pāda kamrateṅ ’añparamavīraloka ti vraḥ pāda kamrateṅ ’añ śrī sūryyavarmmadeva oy viṅ
{B15}   ta bhagavat pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita man’val bhūmi khñuṃ devatā noḥ ti pādamūla lak pi cāy ta ’anya bhaga
{B16}   vat pāda kamrateṅ ’añ ta guru śrī divākarapaṇḍita loḥ iss viṅthve devasthāna nu śivapūjā devatā noḥ ru kāla kamrateṅ ’añ
{B17}   vraḥ guru viṅ ri ’aṃpāl sruk nu kula kamrateṅ ’añ taparamaguru phoṅ ta mān doṣa daṃnep=ra sruk vrai slā kula kamrateṅ’añ
{B18}   deva sruk kantiṅ kula kamrateṅ ’añ ta guru kantiṅ tikamrateṅ phdai karoṃ jvan ta vraḥ dau bhagavat pāda kamrateṅ ’añ taguru śrī divā
{B19}   karapaṇḍita dval vraḥ karuṇā ta paramapavitra vraḥ pādakamrateṅ ’añ śrī sūryyavarmmadeva loḥ iss cuñ nu ’nak ta mān doṣa
{B20}   rṇa viṅ ru ti kroy 1041 śaka gi nu vraḥ pāda kamrateṅ ’añ śrīsūryyavarmmadeva pandval pre śilpi rājakāryya eka do triṇī catvā
{B21}   ri nu ’nak viṣaya sadyā dau thve sruk vnur dnaṅ nu devasthānanoḥ pi leṅ ta santāna ti kroy coṅ prāsāda jyak danle n va
{B22}   n kaṃveṅ juṃ sruk pit ’aṃpeṅ ta phoṅ nu kuṭipada kralā rāṃ kaṃluṅ mattavāraṇa krau kaṃluṅ nup phoṅ

Community: Khmer epigraphy
Uploaded on November 6, 2017
August 12, 2020