K.232N Door jamb of Phnoṃ Saṅkè Kòṅ

Author: ERC team

{1}   928 śaka vyar ket vaiśākha vuddhavāra bharaṇīnakṣatra nu dhūli vraḥ
{2}   pāda kaṃmrateṅ kaṃtvan ’añ śrī sūryyavarmmadeva stac vraḥ caturdvā
{3}   ra pi pandval ta mratāñ khloñ śrī vīravarmma pi pre mok cār praśasta
{4}   ta śilāstambha ’āy vnaṃ ti vraḥ kaṃmrateṅ ’añ śrī samaravīravarmma
{5}   svāmi vraḥ kaṃmrateṅ ’añ śrī samaravīravarmmajannanīśvarī saṃ gaṇa nukaṃmrateṅ jagat ka
{7}   nloṅ ruṅ caṃnāṃ ta dau kaṃmrateṅ jagat kanloṅ ruṅ mvāy vvat mvā
{8}   y chnāṃ ta gi māgha gus śvetatandula khārikā mvāy paryyaṅ prastha 4
{9}   lṅo je 2 santek je 2 daṅ 2 vraḥ vasana yau 2 vvaṃ ’āc ti ’āyatta ta [khloñ] vrīha
{10}   viṣaya vvaṃ ’āc ti ’āyatta ta khloñ vnaṃ nu mukha gāp jnvāl phoṅ thve roḥ
{11}   h kalpanā dhūli vraḥ pāda śrī sūryyavarmmadeva
{12}   teṅ gho murddhnaśiva gho īśānaśiva gho kanhāt gho khdvāt [○]
{13}   gho chke gho kañyān gho thṅe gho hṛdayavind[u] gho vrahmaśiva ghokaṃvan [○]
{14}   gho saṃvār gho th’yak gho saṃvār sot gho dharmmapāla gho
{15}   kan’in gho ’aṃpen gho kansvar gho tora gho kantuṃ gho kandhap
{16}   gho th’yak gho kanhen gho kanso gho kan’an gho hari
{17}   ya gho kansrac gho varmmaśiva gho caṃlāk tai khmau nu kvan cau [○]
{18}   tai thmās nu kvan cau tai kandes nu kvan cau phoṅ tai panlas tai ka
{19}   nso nu kvan cau phoṅ tai kansat nu kvan cau phoṅ tai kanhyaṅ nu
{20}   kvan cau phoṅ tai dharmma nu kvan cau phoṅ tai sarac nu kvan cau phoṅ
{21}   tai kanhyaṅ sot nu kvan cau phoṅ tai thkon nu kvan cau phoṅ
{22}   [tai]□ vi nu kvan cau phoṅ tai thket nu kvan cau phoṅ tai kanso
{23}   nu kvan [cau phoṅ ○] tai kaṃvit nu kvan cau phoṅ tai kandeṅ nu kvan cau
{24}   phoṅ tai pandān nu kvan cau phoṅ tai kanso nu kvan cau phoṅ tai pas
{25}   rvva nu kvan cau [○] tai vrahma nu kvan cau tai cyam nu kvan cau tai gandhanu kvan
{26}   cau tai kansu nu kvan [○] tai kanhyaṅ [○] tai saṃ’ap nu kvan cau tai paroṅ nukva
{27}   n cau tai kanhyaṅ nu kvan cau tai thmān nu kvan cau [○] tai kanrut nu kvan
{28}   cau [○] tai thṅe nu kvan cau tai samaṅ nu kvan cau [○] tai kaṃbha nu kvan cau tai ga
{29}   ndha nu kvan cau tai hem nu kvan cau tai chneṃ nu kvan cau tai thkon nukvan
{30}   cau tai kansu nu kvan cau [○] tai kansāt nu kvan cau [○] tai paroṅ nu kvan cau[○]
{31}   tai kaṃvit nu kvan cau tai kanhyaṅ nu kvan cau [○] tai kanhen nu kvan cau [○]
{32}   tai tīrtha nu kvan cau tai kanso nu kvan cau tai thgān nu kvan cau
{33}   tai kandes nu kvan cau tai kanhyaṅ nu kvan cau [○] tai panheṃ nu kvan cau [○]
{34}   tai tīrtha nu kvan cau [○] tai kandeṅ nu kvan cau [○] tai paroṅ nu kvan cau taihe
{35}   m nu kvan cau [○] tai kansvar nu kvan cau [○] tai kan’ū tai kañjā [○] tai vara nukvan [○]
{36}   tai hṛdaya nu kvan cau phoṅ tai khmau sot nu kvan cau [○] tai kaṃpi nu kvancau [○]
{37}   tai kandes sot nu kvan cau [○] tai thleṃ nu kvan cau [pho]ṅ phsaṃ gho
{38}   nu taiy 80 9

Community: Khmer epigraphy
Uploaded on November 6, 2017
August 18, 2020