K.791 Fragment from Phnoṃ Bantãy Nãṅ

Author: RAS SIDDHAM Team

{1}   . . . . . . . . . . . . . . . . [s]ū[ry]yava[r]mmadeva ka[ṃ]loñ ’nak sañjak sau□  
{2}   gi nu sthāpaṇā kamrateṅ ’añ śrī mahākāla

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 15, 2021
K.214B Stele of Phnoṃ Bantãy Nãṅ

Author: ERC team

{6}   903 śaka daśamī ket mārggaśira vṛhaspativāra nu ’ācāryya
{7}   tribhuvanavajra samakṣa nu kule phoṅ p[i] jvan khñuṃ ta vraḥ kamrateṅ ’añtrailo
{8}   kyavijayāgīśvarī gho dharmma si ’aṅgāra si khñu si sudāsa si kaṃvai sisaṃvār
{9}   si caṃlau tai paroṅ tai kandeṅ tai kaṃprvat tai kansom tai paroṅ sot
{10}   tai kaṃvai svok vaudi padigaḥ ’val thm[u]r krapi ’val sre dakṣināgneya
{11}   sthalā lvoḥ vrai dan’ār jaṃhvat vyar sre kvan tarāñ ti duñ ta me mau pi jvanta
{12}   vraḥ kamrateṅ ’añ śrī trailokyavijayāgīśvarī vraḥ kamrateṅ ’a
{13}   ñ trailokyanātha ti ’ācāryya tribhūvanavajra oy ta teṅ vai ta
{14}   ph’van nu loñ somavajra syaṅ ta sanme ni sthāpanā oy ta kvan nu ’nakkhloñ
{15}   jvan khñuṃ tai kanso tai sthira gho chpoṅ si kantvah si kapur sre thpvaṅtyak
{16}   ti duñ ta loñ heṃ stuk cok ti samakṣa nu kule phoṅ jaṃhvat vya
{17}   r ’aṃruṅ vrah bhay mvāy ti jvan ta vraḥ kamrateṅ ’añ śrī trailokya
{18}   nātha nau ge ta sakk kalpanā neḥ ge svey traitriṃśanaraka yāvat ca
{19}   nrāditya mān ley || || kalpanā ta vraḥ praśasta khñuṃ
{20}   mvāy yajña mvāy dnāl raṅka

Community: Khmer epigraphy
Uploaded on November 6, 2017
August 18, 2020