INIG1555 Rakhetra rock-cut inscription of VS 1555

Author: Peter Flügel

INIG1555 Rakhterā (रखतेरा or Rakhetrā, Ashoknagar, Madhya Pradesh). Rock-cut inscription of VS 1555 above foot prints near a large rock-cut image of Ādinātha at the site known as Bhiyāṃdāṃt. Working transcription (01/2019)

[line 1] saṃvat 1555 varṣe phāguṇa-sudi 2 śukra-vāsare revatī-nakṣatre mālavaka-deśe kṣa-
[line 2] laj[ī]-vaṃśe suritrāṇa gyāsu[d]īna-vijaya-rāj[ye]…
[line 3] śrī vinaya [?śeraṣā-pratāpe śrī rājamaṇe śrī malayacaṃdasūri ś[iṣya]° u[pādhyāya]° [ke]śarva-
[line 4] (ddha) śi[ṣya]° u[pādhyāya]° śrī mānikasuṃdara śi[ṣya]° u[pādhyāya]° śrī viśālarājasya pādukā kā-
[line 5] (rāvitā) śi[ṣya]° munirājena śreyas tu[leṇa] ra(ṇaśvata) 1111 ii ra | (sākṣāt) ||

Community: Malwa epigraphy
Uploaded on November 6, 2017
January 18, 2019