Halebeluru stone edict (IN10001)

Author: B. Lewis Rice

1) śrīmat-traiḷōkya-nāthāya sarvva-karmma-su-sākṣiṇē |

2) phaḷadāya namō nityam Kēśavāya Śivāya ca |

3vinaya. .va gabhīraṃ |

4manuja-Manōjēndra siddha Cāgi-mahārā- |

5jana tanayaṃ bhū-bhuvanadoḷ |

6anupama-kīrtti-pratāpa-Dudda-maha.. ||

7ā-vibhu-Duddarasaṅgaṃ |

8Śrī-vadhug eṇe Mēcalarasigaṃ puṭṭi- |

9davar mūvar sSārtthiga-nṛipan |

10urvvīvara Cāgi-mahārāja Dayasiṃha-nṛipam ||

11śrīmat-Kadamba-vaṃsa-si- |

12khāmaṇi Dayasiṃha-Dēvan anupama-guṇad ud- |

13dāmateyaṃ neṟe pogaḷalk

14ī-māt Ajan aṟiyan endoḍ uḷidavar aḷavē ||

15svasti samadhigata-pañca-mahā-śabda mahā-maṇḍalēśvaraṃ | Banavasi-

16pura-varādhīśvaraṃ | ati-bahaḷa-baḷa-vyūha-vidviḍu-Śrīpāḷa-saṃhāra-pracaṇḍa-

17dōrddaṇḍa kōdaṇḍa-Pārttha sa..tīrttha | virōdhi-narapāḷa-jāḷa-kuja-vicchēda-

18na-kuṭhāra rāja-rāja Kādamba-kuḷa-kamaḷa-mārttaṇḍa | samara-pracaṇḍa |

19vinaya-vinamad-viḷāsini-kadam. .bāḷakāḷamba-caraṇa-nakha-kiraṇa-kaḷāpe-

20yuṃ | pāvana-caritreyum appa Mēchala-Dēviyara putra | Kṣatriya-pavitra |

21siddha-vidyādhara-surāsura-narōragēndra-vandita-samāmbaka-śrī-Mahādēva-

22pāda-paṅkajōnmatta-madhukara vinēya-ratnākara | lāvaṇya-sindhu-vēḷā-līḷāya-

23mānāti-bandhura-vidagdha …. kadamba gīta-vādya-nṛitya-vēṇu-vīṇā-rava-saṅ-

24gata-maṅgaḷa-pāṭhaka-vijṛimbhitāsthāna. . .kāvya-nāṭaka-vicāra-prasaṅganu |

25śatru -Kṣatriya-kaḷatra -garbbha-srāva-sampādaka-vijaya-gambhīra-śaṅkha-

26nāda | śrimad-Ekkala-dēvī-labdba-vara-prasāda | parōpakāra-karaṇa-Jīmūta-

27vāhana | kadana-Mayūravāhana | tarka-vyākaraṇa-citra-patra-Bharatādy-anēka-

28cauṣaṣṭi-kaḷā-samagra caturyya-Caturānana | sāhasa-Daśānana | Kānīna-

29samānaudāryya gaja-dāna-dīkṣā-guru-prasiddha | sakalāgama-prabuddha |

30bhuvana-bhavana-daśa-diśāvaḷeyantarāḷa-vikhyāta | rāja-Māndhāta | anēkōpāya-

31nipuṇa-pravīṇa-(pa) Padmōdara | vīra-Vṛikōdara | udvṛittārāti-bhūpāḷa-jāḷa-baḷa-

32viḷaya-kāḷānaḷa | maṇḍaḷika-bahaḷa-kōḷahaḷa | pracaṇḍa-dōrddaṇḍa-maṇḍalāgra-

33khaṇḍitārāti-maṇḍaḷika-sainya-saṅghāta | mattārāti-maṇḍaḷika-nirgghāta krūrā-

34rāti-maṇḍaḷika-darppa-daḷana samara-kēḷī-praḷaya-Kāḷa-Bhairava uddaṇḍa-maṇ-

35ḍaḷika-vētaṇḍa-kaṇṭhīrava | vibhrama-viḷāsa-lāvaṇya-nava-yauvanōnmatta-vārāṅ-

36ganā-jana-Manōjāta | artthi-jana-pārijāta | nanniyar-kkeḷaya saundarya-niḷeya

37tappe-tappuva | saṅgrāmadoḷ oppuvanum enisi Dharaṇēndranant anēka-bhōgi-

38yuṃ divasakaranant.unnata-tējanuṃ | pūrṇṇēnduvinante sakaḷa-kaḷā-dharanum

39appa śrīmat-Tribhuvanamalla-pratāpa-Dayasiṃha-mahārāja stiraṃ jīyāt ||

40vṛi tta|| bhuja-baḷa-garvvadoḷ negaḷda-sāhasa-Bhīma-parākramaṃ guṇa- |

41brajadoḷ Dharmma-nandanan udāradoḷ aggaḷa-Karnnan intav A- |

42bjajanu samasta-vidyeyoḷu bhāvipaḍ apratima-pratāpan Aṅ- |

43gaja-sama-rūpan embudu mahī-taḷadoḷ Dayasiṃha-Dēvana \\

44dhuradol band urad oddinind ari-bala-vratakke kayy antu nind |

45erad-artthi-prakarakke vāra-vanitānīkakke gambhīra-sā- |

46garan app ī-Dayasiṃhan ānt iriyal ī ….. sārisal ballan ā- |

47Hari-putraṃ Hari-putran ā-Hari-sutaṃ tān endoḍ ēm varṇṇipeṃ ||

48stuti-vacanaṅgaḷ altu ripu-kōṭi-gabhīra-parākramaṃ dayā- |

49sati satiy appa-kāraṇade tāne Kṛipaṃ manam oldu bandavargg |

50atiśayav āgal ittu vipa. .. .kīrttiy enalke bēre Bhā- |

51rata-kathey-embud ēke Dayasiṃha-nṛipāḷa-caritre sālade ||

52misuguva-Tārakādri-ruciyiṃ dugdhārṇṇava-phēna-rōciyiṃ |

53desegaḷan āvagaṃ beḷagutippa-himākara-bimbadiṃ virā- |

54jisuv Amarēndra-dantiya tanu-cchaviyiṃ migilāgi parvvi rañ- |

55jisuvudu kīrtti dhātriyoḷag ujvaḷadiṃ Dayasiṃha-bhūpana ||

56kanda || Caturāsya[ṅga]m negaḷd-Ahi- |

57patigaṃ Dayasiṃha-bhūpan-audāryya-guṇō- |

58nnatiyaṃ pogaḷalk arid enal |

59itaraṃ neṟe pogaḷal aṟivar ār ī-jagadoḷ ||

60ā-mahā-ma . . . śana tāya perrameya ent endaḍe ||

61kanda || Baṅki-Baḷarita-mahīpaṅ- |

62gaṃ Karavati Celuveyarasiya……vā- |

63laṅkaraṇe puṭṭidaḷu sale |

64Paṅkajanābhaṅge bhakte Mēcala-Dēvi ||

65dāna-gunōtkaradind abhi- |

66mānadi nā ……. sumatī-taḷadoḷ |

67sanmānini Mēcala-Dēvi |

68manō-mudadind artthig artthamaṃ kuḍuv-eḍeyoḷ ||

69ati-caturōktiyoḷe Sara- |

70svatigaṃ migil enisi bhuvanadoḷu dharma-guṇa- |

71pratatige neley āgi mahā- |

72sati Mēcala-Dēvi santataṃ sogayisuguṃ ||

73antu negartte-vaḍeda Dēviyaru kaṭṭisida kerey ad entene ||

74sarasija-saṅkuḷadindaṃ |

75taradiṃ tumbigaḷa haṃsegaḷa baḷagadin ac- |

76cariy enisi tōrppud int ī- |

77dharaṇige Mēcala-samudrav emba taṭākaṃ ||

78śrī || svasti samasta-guṇa-gaṇālaṅkāreyuṃ | viśuddhācareyuṃ | kṣīrābdhi-

79śayana-danuja-marddana-Gōvarddhana-dēva-śrī-pāda…..jana-manō-rāga-sāga-

80rāvarddhitānanya-candra-lēkheyuṃ | parivāra-phaḷita-kalpa-kuja-śākheyuṃ |

81puṇya-kathana-purāṇa-prasaṅgeyum appa Mēcala-Dēviyaru mahāgrahāra-

82Hāruva-Bēluhuradalu dēvālayamaṃ māḍisiy alii śrī-Vāsudēvaraṃ supratiṣṭhi-

83taṃ māḍiy ā-dēvar-aṅga-bhōga-pūjā-vidhāna-nitya-naivēdyakkaṃ Caitra-pavi-

84traṅgaḷaṃ naḍasuvant āgi tuppada maṇṇigege huṇise-gadde . bhūmiyaṃ saluva

85krayadalu honnaṃ koṭṭu māṟaṃ koṇḍu biṭṭaru (here follow details of further gift)

86Dēvara-Brahmahaḷḷiyāgi Kumbārahaḷḷiyan Arasiyapuraṃ māḍi ayvaru-su-Brāh-

87maṇarige Mēchala-Dēviyaru sarvva…..dattiyāgi dhārā-pūrbbakaṃ māḍi

88koṭṭar (usual final phrases and verses) Nārāyaṇa śrī Śaka-varṣa 1017neya Yuva-

89saṃvatsara-Caitra-su 7 . .Budhavārad andu pratiṣṭheyaṃ māḍidar ||

Community: Kannada epigraphy
Uploaded on November 6, 2017
December 6, 2019
INIG1251b Gwalior Inscription of VS 1251b

Author: Annual Report on Indian Epigraphy

INIG1251b bhādrapada badi 15 budhavāra Gwalior fort (Gwalior). In the bed of Gaṅgolā tāl. 6 lines, nāgarī, Sanskrit. Records that king Ajayapāla Kacchapaghāta arranged for the desilting of the tank; written by Vīrapāla son of Keśava.

Uploaded on November 6, 2017
October 23, 2019
INIG1055 Thūban Inscription of VS 1055

Author: Michael WILLIS

INIG1055 Thūban (Guna). On a slab in a wall of a house. 14 lines, nāgarī, Sanskrit. Records that when Harirāja of Pratīhāra family was ruling the earth, a temple of Janārdanavāsudeva was constructed by Keśava, son of Moṭṭaṇa and Māhaṭa, grandson of Jayasvāmin and great-grandson of Śūrasvāmin of Garga family.

Uploaded on November 6, 2017
September 29, 2019
INIG964 Budhi Chanderi Inscription of VS 964

Author: Annual Report on Indian Epigraphy

INIG964 Jyaiṣṭha śu… Budhi Chanderi (Guna). On a stone slab (stored in sculpture shed at Chanderi). Number of lines not given, early nāgarī, local dialect. Mentions the names of a number of persons such as Chīchu, Kesava, Rāula, etc.

Uploaded on November 6, 2017
September 20, 2019
IN00100 Gwalior Stone Inscription of Mihirakula

Author: J. F. Fleet

Seven lines of text are extant. The first 2-3 characters of each line is lost. Much of the seventh line is also broken away along with lines 8 and 9, but these were extant and had been copied when the inscription was first noticed by scholars.

Community: Gupta epigraphy
Uploaded on November 6, 2017
October 16, 2018