K.713B Stele of Práḥ Kô

Author: RAS SIDDHAM Team

{1}   815 śaka pi ket vaiśākha nu vraḥ ’ājñā dhūli jeṅ vraḥ kamrateṅ ’añ śrī yaśovarmmadeva jvan mās prak ’nak ple
{2}   y vraḥ kuṭī man jvan ta vraḥ kamrateṅ ’añ ta parameśvara vraḥ spai pyaḥ ’anroṃ mās jeṅ mās 1 gāyatrīya mās vnak 1 gāyatrī
{3}   ya prak vnak 1 śveta 1 vraḥ gadā 1  vat hir 1 ’āyoga 1 cnap 1 canhvay 1 vodī caṃdoṅ prak 1 vodī sraḥ 4 sbok 6 gadāha 5 jeṅ tripāda 2
{4}   jeṅ parass 2 jeṅ dyān 2 tmo pi pas 2  vnvak ta gi sruk saṃroṅ ’aṃraḥ saṃ’ap | gho manyāra | gho jaṅver | gho cpoṅ | gho jīva | gho kaṃvai | gvāl pa
{5}   lvah | gvāl kan’in | gvāl krau | tai tgun | tai rat kaṃprvat | lap panlas | tai ’a tmyaṅ | tai ’a laṅgāy | lap vñau | si rat kansaṃ | tai krau | gho kañjir | gvāl kaṃvrau [|]
{6}   gvāl nārāyana | lap pnos | tai kaṃpur | lap paṃye | tai kñuṃ | piṇḍa ’aṃraḥ 1 nu ’aṃraḥh gho [6] gvāl 5 tai 4 lap 4 si rat 1 tai rat 1 tai ’a 2 psaṃm 20 4  vnvak ta gi
{7}   sruk ’abhinavagrāma pramān jeṅ tarāñ ’aṃraḥ ’anrok | gho tgap | gho viṣṇubhava | gho ’gat | gho kaṃvrau | gho cancān | gho harabhāva | gho kanleṅ | gho pa
{8}   ndan | gho kandvac | gho daluḥ | tai jvik | gvāl kñuṃ | gho kan’añ | tai jaṃ’ar | tai pau ptal | tai rat kaṃprvat | lap ’vyāk | tai kaṃvai | gvāl saṃ’ap | gvāl kañcū | tai kṛṣṇāvatī | si ra
{9}   t kaṃpañ | si pau kan’as | si rat taṅku | lap ’nap | lap kanso | tai vraḥ śrīya | si pau kan’as | tai rat cmyat | lap vicitra | lap kapkep | psaṃ 20 10 2  ’aṃraḥ vra
{10}   hey | gho pansvaṃ | gvāl kse | tai kaṃpaṅ | tai pau kan’ak | lap kan’aṃ | tai kanhī | tai kan’oy | tai kaṃphāc | tai pau kan’as | lap tkyap | tai laṅgāy |
{11}   tai pau tgal | si rat krau | tai kanhik | tai caṃhep | si rat ’nāśraya | tai santāpa | tai pau cmyat | si rat kañjā | tai ’gat | tai vraḥ dharmma | tai saṅkāv | tai kanruk | tai knit | tai va
{12}   ra | tai rat pandan | tai smau | si rat saṃ’ap | si pau ’aṃvil | psaṃ 20 10  ’aṃraḥ sugaṭagarbha | gho kañcū | gho saṃ’ap | gho cpoṅ | tai kañcū | si pau mañ | tai pau caṃpeṅ | tai
{13}   rat kan’aṃ | lap tkan | lap kaṃvai | gvāl kanloñ | tai nāṅ | si pau siddhivara | tai kanteṅ | tai panlas | si pau śivarucī | tai ’a devaśrīya | tai rat kanduḥ | tai ’a saṃtoḥ | tai ’a
{14}   kulaśrīya | tai rat nāvatī | tai kandhi | tai ’a kanleṅ | lap kañcan | tai dār pa’is | tai ’a rāgadeva | tai kan’ak | psaṃ 20 7  piṇḍa ’aṃraḥ 3 nu ’aṃraḥh gho 10 [4] gvāl 6 tai 20 8 lap 10 si rat 6 tai
{15}   rat 5 si pau 6 tai pau 6 tai ’a 5 psaṃ 80 9  ’nak ple sruk saṃroṅ sot gho dhanāgra | gho kanso | tai utpala | gvāl kanteṅ |  psaṃ ’nak vraḥ kuṭi toy uttara ple sruk ’anle 2
{16}   ’aṃraḥ 4 nu ’aṃraḥh gho 20 4 gvāl 10 1 tai 20 10 2 lap 10 4 si rat 7 tai rat 6 si po 6 tai po 6 tai ’a 7 psaṃ 100 10 3  vraḥ kuṭi toy dakṣiṇa man jvan ta vraḥ kaṃmrateṅ ’añ
{17}   śrī pṛthivīndreśvara vraḥ spai pyah | gāyatriya mās vnak | gāyatriya prak vnak | śveta | vraḥ gadā | vat hir | ’āyoga | cnap | canhvāy | vodi caṃdoṅ prak | vodi sraḥ 4 gadā
{18}   ha 5 sbok 6 jeṅ tripāda 2 jeṅ parass | jeṅ dyān | tmo pi pas 2  vnvak ta gi sruk taṃpal pramān malyāṅ ’aṃraḥ kandās | gho piros | gho subhikṣa | gho cke | gho krau | tai kaṃ
{19}   pur | tai cancān | gvāl dapdip | si rat kanhey | tai laṅkaḥ | tai rat kaṃvi | tai kaṃpaṅ | gvāl cke | si pau kañjā | tai krau | gvāl kañcū | lap kaṃvai | gvāl tgap | tai rat pnos | tai rat saṃ
{20}   ’ap | tai pau kan’as | tai taṅker | tai sam=rapū | gvāl kaṅvyān | si pau kanthok | tai sbok| si pau taṅku | tai kansū | si rat pandan | si pau kantvah| tai krau sot | tai rat ’gat | tai rat pandan |
{21}   gho kan’as | tai kanlāṅ | gvāl śrī | tai ’anrok | piṇḍa ’aṃraḥ | nu ’aṃraḥh gho 6 gvāl 6 tai 10 2 lap 1 si rat 2 tai rat 5 si pau 4 tai pau 1 psaṃ 20 10 7  vnvak ta gi sruk vīrendrapaṭṭana
{22}   pramān jeṅ vnaṃ ’aṃraḥ mahendra | gho śivarucī | gho kaṃpit | gho śrī | gvāl harī | gvāl dyac kaṃvis | tai sujana | tai śaciya | tai rat śrīdeva | tai sarasvatī | lap pandan | si pau matirā
{23}   ja | gvāl kanteṅ | gvāl tgap | tai subhadrā | tai rat kan’as | tai kañjuṅ | lap ’diti | tai rat kandvac | tai pau kandhī | tai jmas | gvāl dyāc kdeṅ | si pau nilā | gho dāmoda | gho mānu psaṃ 20 5 
{24}   ’amraḥ makaraddhvaja | si ’a kaṃvāl | gho krau | gho veda | gho cpoṅ | gho tmai | gho pnos | tai ’a lakṣmīdeva | tai kaṃpit | tai mat | tai pau kanteṅ | tai kansu | tai ’a rudatī | tai kalaśa | gvāl kañjā |
{25}   tai jaṃ’yal | tai kaṃvī | tai panheṃ | gvāl pandan | si rat kaṃpit | tai vikramadeva | tai jvik | lap phaladeva | gvāl jaṅver | tai ’gat | tai ptal | lap kanren | gvāl kañcī | si rat cke duḥkha | si pau kañcū |
{26}   tai dharmma | lap krau | tai dakṣiṇādeva | tai paṃnaṅ | tai kañjes | tai sandharuṃ | gvāl harisūdana | psaṃ 20 10 7  piṇḍa ’aṃraḥ 2 nu ’aṃraḥh gho 10 2 gvāl 8 gvāl dyac 2 tai 20 2 lap 5 si rat 2 tai rat 3
{27}   si pau 3 tai pau 2 si ’a 1 tai ’a 2 psaṃ 60 2  vnvak ta gi sruk stuk kandel pramān śreṣṭhapura ’aṃraḥ rajanikara | gho kanso | gho candrabhāva | gho kandha | gho śivabhāva | gho pnos | gho rucibhāva | gho
{28}   rājadhara | gho laṃṅāc | gho laṅkaḥ | gho jaṃnan | gho mahendrabhāva | tai kañjai | tai kañjoṅ | tai śravadeva | tai nāṅ | tai pnos | [tai] kaṃpas | tai kandhi | tai nāṅ sot | tai kaṃprvat | tai kaṃpit |
{29}   gvāl kañcū | lap kan’ak | si rat panlas | tai mṛga | lap kan’as | lap kaṃpaṅ | tai kansat | gvāl kanloñ | lap kaṃpat | piṇḍa ’aṃraḥ 1 nu ’aṃraḥh gho 10 2 gvāl 2 tai 10 2 lap 4 si rat 1
{30}   psaṃ 20 10 1  psaṃm ’nak vraḥ kuṭī toy dakṣiṇa ple sruk ’anle 3 ’aṃraḥ 4 nu ’aṃraḥh gho 20 10 gvāl 10 6 gvāl dyac 2 tai 40 6 lap 10 si rat 5 tai rat 8 si pau 7 tai pau 3 si ’a 1 tai
{31}   ’a 2 psaṃ 100 20 10  cpar 1 ti bhāga ta vraḥ kuṭī ’anle 2 

Community: Khmer epigraphy
Uploaded on November 6, 2017
January 11, 2021