<1>1_
svasti
[+|] valabhītaḥ prasabha
-praṇatāmitrāṇāṃ maitrakā
ṇnām atula
-bala
-sapatna
-maṇḍalābhoga
-<2>2saṃsakta
-saṃprahāra
-śata
-labdha
-pratāpaḥ pratāpopanata
-dāna
-mānārjjavopārjjitānurāgo nu
-<3>3rakta
-maula
-bhṛta
-mitra
-śreṇi
-balāvāpta
-rājyaśr
īiḥ parama
-māheśvaraḥ śrī
-senāpati
-bhaṭakkaḥ tasya su
-<4>4tas tat
-pāda
-rajo
-ruṇa
-nakha
-pavitrīkṛta
-ś
iīrāḥ śiro
-vanata
-śatru
-cūḍāmaṇi
-prabhā
-vicchurita
-pāda
-nakha
-<5>5paṃkti
-dīdhitiḥ d
īinānātha
-janopajīvyamāna
-vibhavaḥ parama
-māheśvaras senāpati
-dharasenas tasyānujaḥ
<6>6tat
-pādābhipraṇāma
-praśasta
-vimala
-mauli
-maṇiḥ manv
-ādi
-praṇīta
-vidhi
-vidhāna
-dharmmā dharmmarāja iva vihi
-<7>7ta
-vinaya
-vyavasthā
-paddhatir akhila
-bhuvana
-maṇḍalābhoga
-svāminā parama
-svāminā svayam upahita
-rājyā
-<8>8bhiṣeka
-mahā
-vi
śgrāṇanāvapūta
-rāja
-śrīḥ parama
-māheśvaro mahārāja
-droṇasiṃhaḥ siṃha iva tasyānu
-<9>9jaḥ sva
-bhuja
-balena para
-gaja
-ghaṭān
īikānām ekavijay
īi śaraṇaiṣiṇāṃ śaraṇam avaboddhā śāstrārttha
-ta
tttvānāṃ
<10>10kalpa
-tarur iva suhṛt
-praṇayināṃ yathābhila
ṣkṣita
-phalopabhoga
-daḥ parama
-bhāgavataḥ parama
-bhaṭṭāraka
-<11>11pādānuddhyāto mahārāja
-dhruvasenaḥ kuśalī sarvvān eva svān āyuktaka
-mahattara
-drāṅgika
-cāṭa
-bhaṭa
-dhruvāsthā
-<12>12nādhikaraṇa
-dāṇḍapāśikād
īin anyāṃś ca yathā
-saṃbadhyamānakān anudarśayaty astu vas saṃviditaṃ yathā ma
-<13>13yā śinabaraṭaka
-sthaly
-antarggataka
-suvarṇṇakīya
-grāma
-pūrvva
-s
īimni
ṭhethuṃṭaka
-kolika
-prajñāyamāna
-s
īitā pādāva
-<14>14r
ttgga
-śata
-_parisarā soparikarā sa
-ditya
-dāna
-karaṇā sahānyaiś ca kīrttitākīrttitādā
_naiḥ
<15>15sarvv
āa_s
mvaddhastāparakṣep
aī[+ṇī]yā kāśahrada
-vāstavya
-brāhmaṇa
-gaṅgaśarmma
-gaṅgadeva
-cun
dhau_kebhyaḥ
<16>16śāṇḍilya
-sagotra
-vāj
aisaneya
-sabrahmacāribhyo mātā
-pitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmika
-ya
-<17>17thābhilaṣita
-phalāvāpti
-nimittam ā
-candrārkārṇṇava
-kṣiti
-sarit
-parvvata
-sthiti
-samakālīnā putra
-pautrānva
-<18>18ya
-bhogyā bali
-caru
-vaiśvadevādyānāṃ kriyāṇāṃ utsarpaṇārtthaṃ bhūmicchidra
-nyāyena brahmadeyā nis
ṛraṣṭā ya
-<19>19ta eṣām ucitayā brahmadeya
-sthityā bhuṃjatāṃ kṛṣatāṃ pradiśatāṃ vā na kaiś cit svalpāpy ābādhā vicāra
-<20>20ṇā vā kāryyā| asmad
-vaṃśa
-jair āgāmi
-nṛpatibhiś cānityāny aiśvaryyāṇy asthiraṃ mānuṣyaṃ sāmānyaṃ ca bhū
-<21>21mi
-dāna
-phalam avagacchadbhir ayam asmad
-dāyo numantavyaḥ
[+|] yaś cācchindyād ācchidyamānaṃ vānumodeta
<22>22sa paṃcabhir mmahāpātakaiḥ sopapātakais saṃyuktaḥ syād api cātra vyāsa
-g
īitāś ślokā bhavanti|
Verse 1. (metre: anuṣṭubh)<23>23ṣaṣṭiṃ varṣa
-sahasrāṇi
svargge modati bhūmidaḥ
ācchettā cānumantā ca
tāny eva narake vaseT
Verse 2. (metre: anuṣṭubh)<24>24sva
-dattāṃ paradattāṃ vā
yo hareta vasundharāM
gavāṃ śata
-sahasrasya
hantuḥ prāpnoti kilbiṣaM
Verse 3. (metre: anuṣṭubh)<25>25bahubhir vvasudhā bhuktā
rājabhis sagarādibhiḥ
yasya yasya yadā bhūmis
tasya tasya tadā
phpalaM
<26>26svahasto mama mahārāja
-dhruvasenasya | dūtakaḥ pratihāra
-mammakaḥ likhitaṃ kikkakena
[+|]<30>30 saṃ
200 6
āśvayuja
-śuddha
5