Dhruvasena I grant to Brāhmaṇas of the year 206, Āśvayuja

<1>1_ svasti[+|] valabhītaḥ prasabha-praṇatāmitrāṇāṃ maitrakānām atula-bala-sapatna-maṇḍalābhoga-
<2>2saṃsakta-saṃprahāra-śata-labdha-pratāpaḥ pratāpopanata-dāna-mānārjjavopārjjitānurāgo nu-
<3>3rakta-maula-bhṛta-mitra-śreṇi-balāvāpta-rājyaśrīiḥ parama-māheśvaraḥ śrī-senāpati-bhaṭakkaḥ tasya su-
<4>4tas tat-pāda-rajo-ruṇa-nakha-pavitrīkṛta-śiīrāḥ śiro-vanata-śatru-cūḍāmaṇi-prabhā-vicchurita-pāda-nakha-
<5>5paṃkti-dīdhitiḥ dīinānātha-janopajīvyamāna-vibhavaḥ parama-māheśvaras senāpati-dharasenas tasyānujaḥ
<6>6tat-pādābhipraṇāma-praśasta-vimala-mauli-maṇiḥ manv-ādi-praṇīta-vidhi-vidhāna-dharmmā dharmmarāja iva vihi-
<7>7ta-vinaya-vyavasthā-paddhatir akhila-bhuvana-maṇḍalābhoga-svāminā parama-svāminā svayam upahita-rājyā-
<8>8bhiṣeka-mahā-viśgrāṇanāvapūta-rāja-śrīḥ parama-māheśvaro mahārāja-droṇasiṃhaḥ siṃha iva tasyānu-
<9>9jaḥ sva-bhuja-balena para-gaja-ghaṭānīikānām ekavijayīi śaraṇaiṣiṇāṃ śaraṇam avaboddhā śāstrārttha-tatttvānāṃ
<10>10kalpa-tarur iva suhṛt-praṇayināṃ yathābhilakṣita-phalopabhoga-daḥ parama-bhāgavataḥ parama-bhaṭṭāraka-
<11>11pādānuddhyāto mahārāja-dhruvasenaḥ kuśalī sarvvān eva svān āyuktaka-mahattara-drāṅgika-cāṭa-bhaṭa-dhruvāsthā-
<12>12nādhikaraṇa-dāṇḍapāśikādīin anyāṃś ca yathā-saṃbadhyamānakān anudarśayaty astu vas saṃviditaṃ yathā ma-
<13>13yā śinabaraṭaka-sthaly-antarggataka-suvarṇṇakīya-grāma-pūrvva-sīimni ṭhethuṃṭaka-kolika-prajñāyamāna-sīitā pādāva-
<14>14rttgga-śata-_parisarā soparikarā sa-ditya-dāna-karaṇā sahānyaiś ca kīrttitākīrttitādā_naiḥ
<15>15sarvvāa_smvaddhastāparakṣepaī[+ṇī]yā kāśahrada-vāstavya-brāhmaṇa-gaṅgaśarmma-gaṅgadeva-cundhau_kebhyaḥ
<16>16śāṇḍilya-sagotra-vājaisaneya-sabrahmacāribhyo mātā-pitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmika-ya-
<17>17thābhilaṣita-phalāvāpti-nimittam ā-candrārkārṇṇava-kṣiti-sarit-parvvata-sthiti-samakālīnā putra-pautrānva-
<18>18ya-bhogyā bali-caru-vaiśvadevādyānāṃ kriyāṇāṃ utsarpaṇārtthaṃ bhūmicchidra-nyāyena brahmadeyā nisraṣṭā ya-
<19>19ta eṣām ucitayā brahmadeya-sthityā bhuṃjatāṃ kṛṣatāṃ pradiśatāṃ vā na kaiś cit svalpāpy ābādhā vicāra-
<20>20ṇā vā kāryyā| asmad-vaṃśa-jair āgāmi-nṛpatibhiś cānityāny aiśvaryyāṇy asthiraṃ mānuṣyaṃ sāmānyaṃ ca bhū-
<21>21mi-dāna-phalam avagacchadbhir ayam asmad-dāyo numantavyaḥ[+|] yaś cācchindyād ācchidyamānaṃ vānumodeta
<22>22sa paṃcabhir mmahāpātakaiḥ sopapātakais saṃyuktaḥ syād api cātra vyāsa-gīitāś ślokā bhavanti|
Verse 1. (metre: anuṣṭubh)
<23>23
ṣaṣṭiṃ varṣa-sahasrāṇi
svargge modati bhūmidaḥ
ācchettā cānumantā ca
tāny eva narake vaseT
Verse 2. (metre: anuṣṭubh)
<24>24
sva-dattāṃ paradattāṃ vā
yo hareta vasundharāM
gavāṃ śata-sahasrasya
hantuḥ prāpnoti kilbiṣaM
Verse 3. (metre: anuṣṭubh)
<25>25
bahubhir vvasudhā bhuktā
rājabhis sagarādibhiḥ
yasya yasya yadā bhūmis
tasya tasya tadā phpalaM
<26>26svahasto mama mahārāja-dhruvasenasya | dūtakaḥ pratihāra-mammakaḥ likhitaṃ kikkakena[+|]
<30>30 saṃ 200 6 āśvayuja-śuddha 5
<1>1_ svasti[+|] valabhītaḥ prasabha-praṇatāmitrāṇāṃ maitrakānām atula-bala-sapatna-maṇḍalābhoga-
<2>2saṃsakta-saṃprahāra-śata-labdha-pratāpaḥ pratāpopanata-dāna-mānārjjavopārjjitānurāgo nu-
<3>3rakta-maula-bhṛta-mitra-śreṇi-balāvāpta-rājyaśrīiḥ parama-māheśvaraḥ śrī-senāpati-bhaṭakkaḥ tasya su-
<4>4tas tat-pāda-rajo-ruṇa-nakha-pavitrīkṛta-śiīrāḥ śiro-vanata-śatru-cūḍāmaṇi-prabhā-vicchurita-pāda-nakha-
<5>5paṃkti-dīdhitiḥ dīinānātha-janopajīvyamāna-vibhavaḥ parama-māheśvaras senāpati-dharasenas tasyānujaḥ
<6>6tat-pādābhipraṇāma-praśasta-vimala-mauli-maṇiḥ manv-ādi-praṇīta-vidhi-vidhāna-dharmmā dharmmarāja iva vihi-
<7>7ta-vinaya-vyavasthā-paddhatir akhila-bhuvana-maṇḍalābhoga-svāminā parama-svāminā svayam upahita-rājyā-
<8>8bhiṣeka-mahā-viśgrāṇanāvapūta-rāja-śrīḥ parama-māheśvaro mahārāja-droṇasiṃhaḥ siṃha iva tasyānu-
<9>9jaḥ sva-bhuja-balena para-gaja-ghaṭānīikānām ekavijayīi śaraṇaiṣiṇāṃ śaraṇam avaboddhā śāstrārttha-tatttvānāṃ
<10>10kalpa-tarur iva suhṛt-praṇayināṃ yathābhilakṣita-phalopabhoga-daḥ parama-bhāgavataḥ parama-bhaṭṭāraka-
<11>11pādānuddhyāto mahārāja-dhruvasenaḥ kuśalī sarvvān eva svān āyuktaka-mahattara-drāṅgika-cāṭa-bhaṭa-dhruvāsthā-
<12>12nādhikaraṇa-dāṇḍapāśikādīin anyāṃś ca yathā-saṃbadhyamānakān anudarśayaty astu vas saṃviditaṃ yathā ma-
<13>13yā śinabaraṭaka-sthaly-antarggataka-suvarṇṇakīya-grāma-pūrvva-sīimni ṭhethuṃṭaka-kolika-prajñāyamāna-sīitā pādāva-
<14>14rttgga-śata-_parisarā soparikarā sa-ditya-dāna-karaṇā sahānyaiś ca kīrttitākīrttitādā_naiḥ
<15>15sarvvāa_smvaddhastāparakṣepaī[+ṇī]yā kāśahrada-vāstavya-brāhmaṇa-gaṅgaśarmma-gaṅgadeva-cundhau_kebhyaḥ
<16>16śāṇḍilya-sagotra-vājaisaneya-sabrahmacāribhyo mātā-pitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmika-ya-
<17>17thābhilaṣita-phalāvāpti-nimittam ā-candrārkārṇṇava-kṣiti-sarit-parvvata-sthiti-samakālīnā putra-pautrānva-
<18>18ya-bhogyā bali-caru-vaiśvadevādyānāṃ kriyāṇāṃ utsarpaṇārtthaṃ bhūmicchidra-nyāyena brahmadeyā nisraṣṭā ya-
<19>19ta eṣām ucitayā brahmadeya-sthityā bhuṃjatāṃ kṛṣatāṃ pradiśatāṃ vā na kaiś cit svalpāpy ābādhā vicāra-
<20>20ṇā vā kāryyā| asmad-vaṃśa-jair āgāmi-nṛpatibhiś cānityāny aiśvaryyāṇy asthiraṃ mānuṣyaṃ sāmānyaṃ ca bhū-
<21>21mi-dāna-phalam avagacchadbhir ayam asmad-dāyo numantavyaḥ[+|] yaś cācchindyād ācchidyamānaṃ vānumodeta
<22>22sa paṃcabhir mmahāpātakaiḥ sopapātakais saṃyuktaḥ syād api cātra vyāsa-gīitāś ślokā bhavanti|
Verse 1. (metre: anuṣṭubh)
<23>23
ṣaṣṭiṃ varṣa-sahasrāṇi
svargge modati bhūmidaḥ
ācchettā cānumantā ca
tāny eva narake vaseT
Verse 2. (metre: anuṣṭubh)
<24>24
sva-dattāṃ paradattāṃ vā
yo hareta vasundharāM
gavāṃ śata-sahasrasya
hantuḥ prāpnoti kilbiṣaM
Verse 3. (metre: anuṣṭubh)
<25>25
bahubhir vvasudhā bhuktā
rājabhis sagarādibhiḥ
yasya yasya yadā bhūmis
tasya tasya tadā phpalaM
<26>26svahasto mama mahārāja-dhruvasenasya | dūtakaḥ pratihāra-mammakaḥ likhitaṃ kikkakena[+|]
<30>30 saṃ 200 6 āśvayuja-śuddha 5