body
<1>1jayati bhagavāñ jinendro guṇa
-rundraf prathita
-parama
-kāruṇikaḥ trailokyā
-<2>2śvāsa
-karī dayā
-patākocchritā yasya|| svāmi
-mahāsena
-mātṛ
-gaṇānu
-<3>3dhdhdyātānāṃ mānavya
-sagotrāṇāṃ hāritī
-putrāṇāṃ pratikṛta
-svā
dhdhdyāya
-ca
(rccā)-
<4>4pāragāṇāM sva
-kṛta
-puṇya
-phalopabhoktṝṇā
{-ṃ}M sva
-bāhu
-vīryyopārjji
-<5>5taiśvaryya
-bhoga
-bhāginaM sad
-dharmma
-sad
-ambānāṃ kadambānāM|| kāku
[+t]stha
-<6>6varmma
-nṛpa
-labdha
-mahā
-prasāda
{-ṃ}ḥ saṃbhaktavāñ chruta
-nidhiś śruta
-kīrtti
-bhojaḥ
<7>7grāmaṃ purā nṛṣu varaf puru
-puṇya
-bhāgī kheṭāhvakaṃ yajana
-dāna
-dayo
-<8>8papannaḥ|| tasmin svaryyāte śāntivarmmāvanīśaḥ mātre dharmmārtthaṃ dattavān dā
-<9>9makīrtteḥ bhūmau vikhyātas tat
-sutaś śrī
-mṛgeśaḥ pitrānujñātaṃ dhārmmiko dāna
-<10>10meva|| śrī
-dāmakīrtter uru
-puṇya
-kīrtteḥ sad
-dharmma
-mārgga
-sthita
-śuddha
-buddheḥ jyāyā
-<11>11n suto dharmma
-paro yaśasvī viśuddha
-buddhy
-aāṅga
-yuto guṇādyaḥ|| ācāryyair bandhu
-<12>12ṣeṇāhvaiḥ nimitta
-jñāna
-pāragaiḥ sthāpito bhuvi yad vaṃśaḥ śrī
-kīrtti
-
<13>13kula
-vṛddhaye
[+||] tat
-prasādena labdha
-śrīḥ dāna
-pūjā
-kriyodyataḥ guru
-
<14>14bhakto vinītātmā parātma
-hita
-kāmyayā|| jayakīrtti
-pratīhāraf prasādān nṛpa
-<15>15te raveḥ puṇyārtthaṃ sva
-pitur mmātre dattavān purukheṭakaṃ|| jinendra
-mahimā
<16>16kāryyā pratisaṃvatsaraṃ kramāT aṣṭāha
-kṛta
-maryyādā kārttikyā
n tad
-dhanā
-<17>17gamāT|| vārṣikāṃś caturo māsāN yāpanīyās tapasvinaḥ bhu
(ñjīraṃs tu)<18>18yathā
-nyāyyaM mahimā
-śeṣa
-vastukaM
[+||] kumāradatta
-pramukhā hi sūrayaḥ
<19>19aneka
-śāstrāgama
-khinna
-buddhayaḥ jagaty atītās su
-tapodhanānvitāḥ gaṇo
<20>20[+']sya teṣāṃ bhavati pramāṇataḥ|| dharmepsubhir jjāna
-padais sanāgaraiḥ
<21>21jinendra
-pūjā satataṃ praṇeyā iti sthitiṃ sthāpitavān ravīśaḥ palā
(śikā)-<22>22yāṃ nagare viśāle|| sthityānayā pūrvva
-nṛpānujuṣṭayā yat tāmra
-patreṣu ni
-<23>23baddham ādau dharmmāpramattena nṛpeṇa rakṣyaṃ saṃsārā
-doṣaṃ pravicāryya
<24>24buddhyā
[+||]Verse 1. (metre: anuṣṭubh)bahubhir vvasudhā bhuktā
rājabhis sagarādibhiḥ
yasya yasya
<25>25yadā bhūmis
tasya tasya tadā phalaM||
Verse 2. (metre: anuṣṭubh)sva
-dattāṃ para
-dattāṃ vā
yo hareta
<26>26vasundharāṃ
ṣaṣṭiṃ varṣa
-sahasrāṇi
narake pacyate bhṛśaM||
Verse 3. (metre: anuṣṭubh)adbhir ddattaṃ tribhi
-<27>27r bhuktaṃ
sadbhiś ca paripālitaM
etāni na nivarttante
pūrvva
-rāja
-kṛtāni ca
<28>28yasmiñ jine
nṃdra
-pūjā pravarttate tatra tatra deśa
-parivṛddhiḥ
<29>29nagarāṇāṃ nirbhayatā tad
-deśa
-svāmināñ corjjā|| namo namaḥ
[+||]