Cakratīrtha, Halsi, Karnataka. Copper plate charter of Ravivarman, inked impression.

seal

body

<1>1jayati bhagavāñ jinendro guṇa-rundraf prathita-parama-kāruṇikaḥ trailokyā -
<2>2śvāsa-karī dayā-patākocchritā yasya|| svāmi-mahāsena-mātṛ-gaṇānu -
<3>3dhdhdyātānāṃ mānavya-sagotrāṇāṃ hāritī-putrāṇāṃ pratikṛta-svādhdhdyāya-ca(rccā)-
<4>4pāragāṇāM sva-kṛta-puṇya-phalopabhoktṝṇā{-ṃ}M sva-bāhu-vīryyopārjji -
<5>5taiśvaryya-bhoga-bhāginaM sad-dharmma-sad-ambānāṃ kadambānāM|| kāku[+t]stha -
<6>6varmma-nṛpa-labdha-mahā-prasāda{-ṃ}ḥ saṃbhaktavāñ chruta-nidhiś śruta-kīrtti-bhojaḥ
<7>7grāmaṃ purā nṛṣu varaf puru-puṇya-bhāgī kheṭāhvakaṃ yajana-dāna-dayo -
<8>8papannaḥ|| tasmin svaryyāte śāntivarmmāvanīśaḥ mātre dharmmārtthaṃ dattavān dā -
<9>9makīrtteḥ bhūmau vikhyātas tat-sutaś śrī-mṛgeśaḥ pitrānujñātaṃ dhārmmiko dāna
-
<10>10meva|| śrī-dāmakīrtter uru-puṇya-kīrtteḥ sad-dharmma-mārgga-sthita-śuddha-buddheḥ jyāyā -
<11>11n suto dharmma-paro yaśasvī viśuddha-buddhy-aāṅga-yuto guṇādyaḥ|| ācāryyair bandhu -
<12>12ṣeṇāhvaiḥ nimitta-jñāna-pāragaiḥ sthāpito bhuvi yad vaṃśaḥ śrī-kīrtti-
<13>13kula-vṛddhaye[+||] tat-prasādena labdha-śrīḥ dāna-pūjā-kriyodyataḥ guru-
<14>14bhakto vinītātmā parātma-hita-kāmyayā|| jayakīrtti-pratīhāraf prasādān nṛpa -
<15>15te raveḥ puṇyārtthaṃ sva-pitur mmātre dattavān purukheṭakaṃ|| jinendra-mahimā
<16>16kāryyā pratisaṃvatsaraṃ kramāT aṣṭāha-kṛta-maryyādā kārttikyān tad-dhanā -
<17>17gamāT|| vārṣikāṃś caturo māsāN yāpanīyās tapasvinaḥ bhu(ñjīraṃs tu)
<18>18yathā-nyāyyaM mahimā-śeṣa-vastukaM[+||] kumāradatta-pramukhā hi sūrayaḥ
<19>19aneka-śāstrāgama-khinna-buddhayaḥ jagaty atītās su-tapodhanānvitāḥ gaṇo
<20>20[+']sya teṣāṃ bhavati pramāṇataḥ|| dharmepsubhir jjāna-padais sanāgaraiḥ
<21>21jinendra-pūjā satataṃ praṇeyā iti sthitiṃ sthāpitavān ravīśaḥ palā(śikā)
-
<22>22yāṃ nagare viśāle|| sthityānayā pūrvva-nṛpānujuṣṭayā yat tāmra-patreṣu ni -
<23>23baddham ādau dharmmāpramattena nṛpeṇa rakṣyaṃ saṃsārā-doṣaṃ pravicāryya
<24>24buddhyā[+||]
Verse 1. (metre: anuṣṭubh)
bahubhir vvasudhā bhuktā
rājabhis sagarādibhiḥ
yasya yasya
<25>25yadā bhūmis
tasya tasya tadā phalaM||
Verse 2. (metre: anuṣṭubh)
sva-dattāṃ para-dattāṃ vā
yo hareta
<26>26vasundharāṃ
ṣaṣṭiṃ varṣa-sahasrāṇi
narake pacyate bhṛśaM||
Verse 3. (metre: anuṣṭubh)
adbhir ddattaṃ tribhi-
<27>27r bhuktaṃ
sadbhiś ca paripālitaM
etāni na nivarttante
pūrvva-rāja-kṛtāni ca
<28>28yasmiñ jinendra-pūjā pravarttate tatra tatra deśa-parivṛddhiḥ
<29>29nagarāṇāṃ nirbhayatā tad-deśa-svāmināñ corjjā|| namo namaḥ[+||]

seal

body

<1>1jayati bhagavāñ jinendro guṇa-rundraf prathita-parama-kāruṇikaḥ trailokyā -
<2>2śvāsa-karī dayā-patākocchritā yasya|| svāmi-mahāsena-mātṛ-gaṇānu -
<3>3dhdhdyātānāṃ mānavya-sagotrāṇāṃ hāritī-putrāṇāṃ pratikṛta-svādhdhdyāya-ca(rccā)-
<4>4pāragāṇāM sva-kṛta-puṇya-phalopabhoktṝṇā{-ṃ}M sva-bāhu-vīryyopārjji -
<5>5taiśvaryya-bhoga-bhāginaM sad-dharmma-sad-ambānāṃ kadambānāM|| kāku[+t]stha -
<6>6varmma-nṛpa-labdha-mahā-prasāda{-ṃ}ḥ saṃbhaktavāñ chruta-nidhiś śruta-kīrtti-bhojaḥ
<7>7grāmaṃ purā nṛṣu varaf puru-puṇya-bhāgī kheṭāhvakaṃ yajana-dāna-dayo -
<8>8papannaḥ|| tasmin svaryyāte śāntivarmmāvanīśaḥ mātre dharmmārtthaṃ dattavān dā -
<9>9makīrtteḥ bhūmau vikhyātas tat-sutaś śrī-mṛgeśaḥ pitrānujñātaṃ dhārmmiko dāna
-
<10>10meva|| śrī-dāmakīrtter uru-puṇya-kīrtteḥ sad-dharmma-mārgga-sthita-śuddha-buddheḥ jyāyā -
<11>11n suto dharmma-paro yaśasvī viśuddha-buddhy-aāṅga-yuto guṇādyaḥ|| ācāryyair bandhu -
<12>12ṣeṇāhvaiḥ nimitta-jñāna-pāragaiḥ sthāpito bhuvi yad vaṃśaḥ śrī-kīrtti-
<13>13kula-vṛddhaye[+||] tat-prasādena labdha-śrīḥ dāna-pūjā-kriyodyataḥ guru-
<14>14bhakto vinītātmā parātma-hita-kāmyayā|| jayakīrtti-pratīhāraf prasādān nṛpa -
<15>15te raveḥ puṇyārtthaṃ sva-pitur mmātre dattavān purukheṭakaṃ|| jinendra-mahimā
<16>16kāryyā pratisaṃvatsaraṃ kramāT aṣṭāha-kṛta-maryyādā kārttikyān tad-dhanā -
<17>17gamāT|| vārṣikāṃś caturo māsāN yāpanīyās tapasvinaḥ bhu(ñjīraṃs tu)
<18>18yathā-nyāyyaM mahimā-śeṣa-vastukaM[+||] kumāradatta-pramukhā hi sūrayaḥ
<19>19aneka-śāstrāgama-khinna-buddhayaḥ jagaty atītās su-tapodhanānvitāḥ gaṇo
<20>20[+']sya teṣāṃ bhavati pramāṇataḥ|| dharmepsubhir jjāna-padais sanāgaraiḥ
<21>21jinendra-pūjā satataṃ praṇeyā iti sthitiṃ sthāpitavān ravīśaḥ palā(śikā)
-
<22>22yāṃ nagare viśāle|| sthityānayā pūrvva-nṛpānujuṣṭayā yat tāmra-patreṣu ni -
<23>23baddham ādau dharmmāpramattena nṛpeṇa rakṣyaṃ saṃsārā-doṣaṃ pravicāryya
<24>24buddhyā[+||]
Verse 1. (metre: anuṣṭubh)
bahubhir vvasudhā bhuktā
rājabhis sagarādibhiḥ
yasya yasya
<25>25yadā bhūmis
tasya tasya tadā phalaM||
Verse 2. (metre: anuṣṭubh)
sva-dattāṃ para-dattāṃ vā
yo hareta
<26>26vasundharāṃ
ṣaṣṭiṃ varṣa-sahasrāṇi
narake pacyate bhṛśaM||
Verse 3. (metre: anuṣṭubh)
adbhir ddattaṃ tribhi-
<27>27r bhuktaṃ
sadbhiś ca paripālitaM
etāni na nivarttante
pūrvva-rāja-kṛtāni ca
<28>28yasmiñ jinendra-pūjā pravarttate tatra tatra deśa-parivṛddhiḥ
<29>29nagarāṇāṃ nirbhayatā tad-deśa-svāmināñ corjjā|| namo namaḥ[+||]