Arang Charter of Jayarāja, first plate

seal

Verse seal.1. (metre: anuṣṭubh)
seal.1
prasa{-ṃ}nna-(tanayasyedaṃ)
vikkramākkrā(ṃ)tta-vidviṣa(ḥ)
seal.2
śrīmato jayarājasya
śāsa(naṃ) ripu-śāsanaṃ

body

svasti[+|] śarabha-purā{-T}d vikkramopanata-sāman{-t}ta-cūḍā-maṇ(i)-prabhā-prasekā{-ṃ}-
<2>2mbu-dhauota-pāda-yugalo ripu-vilāsinī-sīman{-t}toddharaṇa-hetu
<3>3r vasu-vasudhā-go-prada{-ḥ}f parama-bhāgavato mātā-pitṛ--
<4>4dānuddhyāta{-ḥ}ś śrī-mahā-jayarājaḥ pūrvva-rāṣṭrīya-pamvāṃ-prati -
<5>5vāsi-kuṭu{-ṃ}mbina{-ḥ}s samājñāpayati|
viditam astu vo yathā
-
<6>6smābhir ayaṃ grāma{-|}s tridaśapati-sadana-sukha-pratiṣṭhā-karo yāva -
<7>7d ravi-śaśi-tārā-kiraṇa-pratihata-ghorāndhakāraṃ jaga[+d a]vatiṣṭhate -
<8>8tāvad upabhogyas sanidhis sopanidhir a-cāṭa-bhaṭa-prāveśyas sa -
<9>9rvva-kara-visarjjitaḥ vājaisaneya-kauṇḍinya-sagotraḥ brahmadeva-
<10>10svāmine| mātā-pitror ātmanaś ca puṇyāebhivṛ[+d]dhaye|| udaka-pūrva[+ṃ]
<11>11tām{-b}ra-śāsanenātisraṣṭaḥ[+||] te yūyam evam upalabhyāsyājñā-śravaṇa-
<12>12viīdheyā bhūtvā yathocitaṃ bhoga-bhāgam upanayantaḥupanayaṃttā sukhaṃ prativa[+t]sya -
<13>13 tha|| bhaviṣyataś ca bhūmipān anudarśayati||
Verse 1. (metre: vasantatilaka)
dānād viśiṣṭam a-
<14>14nupālana-jaṃ purāṇāe||
dharmmeṣu niścita-dhiyaf pravada{-ṃ}nti dharmmaṃ||
-
<15>15tasmā[+d] dvijāya su-viśuddha-kula-śrutāya||
dattā[+ṃ] bhuvaṃ bhavatu vo ma[+ti]r e
-
<16>16va gopt[+u]ṃ||
tad bhavadbhir apy eṣā dattir anupālayitavyā|| vyāsa-gītāṃś cātra -
<17>17 ślokān udāharaṃ{-t}ti||
Verse 2. (metre: indravajrā)
agner apatyaṃ prathamaṃ suvarṇṇa[+ṃ]
bhūr vvaiṣṇavī sū -
<18>18ryya-sutāaś ca gāvaḥ
dattās trayas tena bhavaṃ{-t}ti lokā{-ḥ}
yax kāñcanaṃ gā[+ṃ]-
<19>19ca mahī[+ṃ] ca dadyā[+t]||
Verse 3. (metre: anuṣṭubh)
ṣaṣṭiṭhiṃ-varṣa-sahasrāṇi
svargge vasati bhūmi-daḥ
ācchettā
<19>19 cānumaṃ{-t}tā ca
tāny eva narake vase[+T]||
Verse 4. (metre: anuṣṭubh)
sva-dattā[+ṃ] para-dattā[+ṃ]
ya
-
<21>21tnād rakṣa yudhiṣṭhira||
mahīt mahimatāṃ ścchreṣṭha
dānāc chreyo [+']nupālanaṃ
Verse 5. (metre: anuṣṭubh)
<22>22bahubhir vvasudhā dattā
rājabhis sagarādibhi[+ḥ]|
yasya [+yasya] yadā bhūmis
ta-
<23>23sya tasya tadā phala{-ṃ}m iti
svamukhājñayā utkktīrṇṇaṃ [+śāsanaṃ] aca -
<24>24lasiṅghena pravarddhamāna-vijaya-saṃ{-v}vatsara 5 mārgaśira 20 5[+||]

seal

Verse seal.1. (metre: anuṣṭubh)
seal.1
prasa{-ṃ}nna-(tanayasyedaṃ)
vikkramākkrā(ṃ)tta-vidviṣa(ḥ)
seal.2
śrīmato jayarājasya
śāsa(naṃ) ripu-śāsanaṃ

body

svasti[+|] śarabha-purā{-T}d vikkramopanata-sāman{-t}ta-cūḍā-maṇ(i)-prabhā-prasekā{-ṃ}-
<2>2mbu-dhauota-pāda-yugalo ripu-vilāsinī-sīman{-t}toddharaṇa-hetu
<3>3r vasu-vasudhā-go-prada{-ḥ}f parama-bhāgavato mātā-pitṛ--
<4>4dānuddhyāta{-ḥ}ś śrī-mahā-jayarājaḥ pūrvva-rāṣṭrīya-pamvāṃ-prati -
<5>5vāsi-kuṭu{-ṃ}mbina{-ḥ}s samājñāpayati|
viditam astu vo yathā
-
<6>6smābhir ayaṃ grāma{-|}s tridaśapati-sadana-sukha-pratiṣṭhā-karo yāva -
<7>7d ravi-śaśi-tārā-kiraṇa-pratihata-ghorāndhakāraṃ jaga[+d a]vatiṣṭhate -
<8>8tāvad upabhogyas sanidhis sopanidhir a-cāṭa-bhaṭa-prāveśyas sa -
<9>9rvva-kara-visarjjitaḥ vājaisaneya-kauṇḍinya-sagotraḥ brahmadeva-
<10>10svāmine| mātā-pitror ātmanaś ca puṇyāebhivṛ[+d]dhaye|| udaka-pūrva[+ṃ]
<11>11tām{-b}ra-śāsanenātisraṣṭaḥ[+||] te yūyam evam upalabhyāsyājñā-śravaṇa-
<12>12viīdheyā bhūtvā yathocitaṃ bhoga-bhāgam upanayantaḥupanayaṃttā sukhaṃ prativa[+t]sya -
<13>13 tha|| bhaviṣyataś ca bhūmipān anudarśayati||
Verse 1. (metre: vasantatilaka)
dānād viśiṣṭam a-
<14>14nupālana-jaṃ purāṇāe||
dharmmeṣu niścita-dhiyaf pravada{-ṃ}nti dharmmaṃ||
-
<15>15tasmā[+d] dvijāya su-viśuddha-kula-śrutāya||
dattā[+ṃ] bhuvaṃ bhavatu vo ma[+ti]r e
-
<16>16va gopt[+u]ṃ||
tad bhavadbhir apy eṣā dattir anupālayitavyā|| vyāsa-gītāṃś cātra -
<17>17 ślokān udāharaṃ{-t}ti||
Verse 2. (metre: indravajrā)
agner apatyaṃ prathamaṃ suvarṇṇa[+ṃ]
bhūr vvaiṣṇavī sū -
<18>18ryya-sutāaś ca gāvaḥ
dattās trayas tena bhavaṃ{-t}ti lokā{-ḥ}
yax kāñcanaṃ gā[+ṃ]-
<19>19ca mahī[+ṃ] ca dadyā[+t]||
Verse 3. (metre: anuṣṭubh)
ṣaṣṭiṭhiṃ-varṣa-sahasrāṇi
svargge vasati bhūmi-daḥ
ācchettā
<19>19 cānumaṃ{-t}tā ca
tāny eva narake vase[+T]||
Verse 4. (metre: anuṣṭubh)
sva-dattā[+ṃ] para-dattā[+ṃ]
ya
-
<21>21tnād rakṣa yudhiṣṭhira||
mahīt mahimatāṃ ścchreṣṭha
dānāc chreyo [+']nupālanaṃ
Verse 5. (metre: anuṣṭubh)
<22>22bahubhir vvasudhā dattā
rājabhis sagarādibhi[+ḥ]|
yasya [+yasya] yadā bhūmis
ta-
<23>23sya tasya tadā phala{-ṃ}m iti
svamukhājñayā utkktīrṇṇaṃ [+śāsanaṃ] aca -
<24>24lasiṅghena pravarddhamāna-vijaya-saṃ{-v}vatsara 5 mārgaśira 20 5[+||]