<1>1 svasti[+|](t/n)ārā-vāsita-śrī-jayaskandh(ā)vārāt parama-māheśvarasya śrīmat-(rā)-
<2>2bhaṭṭārikāyām utpannasya parama-bhaṭṭāraka-mahārājādhirāja-pa -
<3>3rameśvara-śrī-rāmagupta-devasya puttraḥ parama-māheśvaraḥ śrī-rāmā-(bha)-
<4>4ṭṭārikāyām utpannaḥ parama-bhaṭṭāraka-mahārājādhirāja-parameśvara-śrī-
<5>5jīvagupta-devo laghuḥ kuśalī[+|]
Verse 1. (metre: anuṣṭubh)
ya(d)-yaśo vimalam vīkṣya
svakam vapur a{+ya}[+ṃ]
<6>6śaśī
saṃpūrṇṇaṃ śanakair ddhatte
laj(j)ayevārjuna vī(dhu)|
tīra-bh(u)ktau (c)āmuṇḍ(ā)-
<7>7viṣaye pūrvvottara-(ṣ)(?ṭ)ihala-pāṭake (surabha)kṣe (yā)m(yā)yāṃ hari-grāma(ke)
<8>8mahā-sāndhivi(g)rahikākṣapaṭalika-sarvv(ā)dhikārika-pratīhāara-
<9>9senāpati-mahā(s)āmanta-prabhṛtīn nivāsinaś ca janapadān vodhaya -
<10>10ti samājñāpayati[+|] viditam astu bhavatāṃ yathopari-li(kh)ita-grām(a)
<11>11sa-jala-s(th)ala sāmra-madhūka sa-gartt{-v}(o)ṣara sa-s(ī)-paryanta sa-
<12>12sa{˟stha}{+rvva}-pallika sa-loha-lava(ṇā)kara soauddraṅga soddṭṭeśa samasta-(r)[ā]-
<13>13ja-(p)ratyādāya-(sam)etād ā-candrārkka-kṣiti-sama-kālam asmābi(ḥ) snā -
<14>14tvā viṣuavati pittroḥ puṇya-yaśo-vivṛddhaye cāmuṇḍā-bhaṭṭ(ārikā)-
<15>15[#7#] pratiṣṭhāpitako (ttra) prativā(s)inyās sa(prabhā)
<16>16[*?12*] *?kha* (?ṇḍa-sphuṭita) pūj[*ā]-{+sa}[*ṃ]sk[*ā](r)-[*ā](?rtthe)
<17>17[*?10*][*?tāmra-śā]sanatvena pradatta iti|
<18>18[*?11*][*?niv]āsibhi(ś ca) pratyādāyā
<19>19[*?10*][*?sva-mukh]ādeśaḥ[+|] saṃ 2 caitra (su)di [#?2#]
Verse 2. (metre: anuṣṭubh)
<20>20vahubhir vvasudhā (bhuktā)
rājabhiḥ sagarādibhir
yasya yasya yadā bhūmis
tasya ta-
<21>21(sya ta){+dā}(phalaṃ)|
Verse 3. (metre: anuṣṭubh)
sva-dattām para-dattām vā
yo hareta vasun(dh)arāṃ
sa viṣṭhāyāṃ
<22>22(kṛmir) bh(ū)tvā
pitṛbhis saha pacyate|
<1>1 svasti[+|](t/n)ārā-vāsita-śrī-jayaskandh(ā)vārāt parama-māheśvarasya śrīmat-(rā)-
<2>2bhaṭṭārikāyām utpannasya parama-bhaṭṭāraka-mahārājādhirāja-pa -
<3>3rameśvara-śrī-rāmagupta-devasya puttraḥ parama-māheśvaraḥ śrī-rāmā-(bha)-
<4>4ṭṭārikāyām utpannaḥ parama-bhaṭṭāraka-mahārājādhirāja-parameśvara-śrī-
<5>5jīvagupta-devo laghuḥ kuśalī[+|]
Verse 1. (metre: anuṣṭubh)
ya(d)-yaśo vimalam vīkṣya
svakam vapur a{+ya}[+ṃ]
<6>6śaśī
saṃpūrṇṇaṃ śanakair ddhatte
laj(j)ayevārjuna vī(dhu)|
tīra-bh(u)ktau (c)āmuṇḍ(ā)-
<7>7viṣaye pūrvvottara-(ṣ)(?ṭ)ihala-pāṭake (surabha)kṣe (yā)m(yā)yāṃ hari-grāma(ke)
<8>8mahā-sāndhivi(g)rahikākṣapaṭalika-sarvv(ā)dhikārika-pratīhāara-
<9>9senāpati-mahā(s)āmanta-prabhṛtīn nivāsinaś ca janapadān vodhaya -
<10>10ti samājñāpayati[+|] viditam astu bhavatāṃ yathopari-li(kh)ita-grām(a)
<11>11sa-jala-s(th)ala sāmra-madhūka sa-gartt{-v}(o)ṣara sa-s(ī)-paryanta sa-
<12>12sa{˟stha}{+rvva}-pallika sa-loha-lava(ṇā)kara soauddraṅga soddṭṭeśa samasta-(r)[ā]-
<13>13ja-(p)ratyādāya-(sam)etād ā-candrārkka-kṣiti-sama-kālam asmābi(ḥ) snā -
<14>14tvā viṣuavati pittroḥ puṇya-yaśo-vivṛddhaye cāmuṇḍā-bhaṭṭ(ārikā)-
<15>15[#7#] pratiṣṭhāpitako (ttra) prativā(s)inyās sa(prabhā)
<16>16[*?12*] *?kha* (?ṇḍa-sphuṭita) pūj[*ā]-{+sa}[*ṃ]sk[*ā](r)-[*ā](?rtthe)
<17>17[*?10*][*?tāmra-śā]sanatvena pradatta iti|
<18>18[*?11*][*?niv]āsibhi(ś ca) pratyādāyā
<19>19[*?10*][*?sva-mukh]ādeśaḥ[+|] saṃ 2 caitra (su)di [#?2#]
Verse 2. (metre: anuṣṭubh)
<20>20vahubhir vvasudhā (bhuktā)
rājabhiḥ sagarādibhir
yasya yasya yadā bhūmis
tasya ta-
<21>21(sya ta){+dā}(phalaṃ)|
Verse 3. (metre: anuṣṭubh)
sva-dattām para-dattām vā
yo hareta vasun(dh)arāṃ
sa viṣṭhāyāṃ
<22>22(kṛmir) bh(ū)tvā
pitṛbhis saha pacyate|