<1>1† svasti
[+|](t/n)ārā
-vāsita
-śrī
-jayaskandh
(ā)vārāt parama
-māheśvarasya śrīmat
-tā
(rā)-
<2>2bhaṭṭārikāyām utpannasya parama
-bhaṭṭāraka
-mahārājādhirāja
-pa
-<3>3rameśvara
-śrī
-rāmagupta
-devasya puttraḥ parama
-māheśvaraḥ śrī
-rāmā
-(bha)-<4>4ṭṭārikāyām utpannaḥ parama
-bhaṭṭāraka
-mahārājādhirāja
-parameśvara
-śrī
-
<5>5jīvagupta
-devo laghuḥ kuśalī
[+|]Verse 1. (metre: anuṣṭubh)ya
(d)-yaśo vimalam vīkṣya
svakam vapur a
{+ya}[+ṃ]<6>6śaśī
saṃpūrṇṇaṃ śanakair ddhatte
laj
(j)ayevārjuna vī
(dhu)|
tīra
-bh
(u)ktau
(c)āmuṇḍ
(ā)-
<7>7viṣaye pūrvvottara
-tī
(ṣ)(?ṭ)ihala
-pāṭake
(surabha)kṣe
(yā)m
(yā)yāṃ hari
-grāma
(ke)<8>8mahā
-sāndhivi
(g)rahikākṣapaṭalika
-sarvv
(ā)dhikārika
-pratīh
āara
-
<9>9senāpati
-mahā
(s)āmanta
-prabhṛtīn nivāsinaś ca janapadān vodhaya
-<10>10ti samājñāpayati
[+|] viditam astu bhavatāṃ yathopari
-li
(kh)ita
-grām
(a)<11>11sa
-jala
-s
(th)ala sāmra
-madhūka sa
-gartt
{-v}(o)ṣara sa
-s
(ī)mā
-paryanta sa
-
<12>12sa
{˟stha}{+rvva}-pallika sa
-loha
-lava
(ṇā)kara s
oauddraṅga so
ddṭṭeśa samasta
-(r)[ā]-<13>13ja
-(p)ratyādāya
-(sam)etād ā
-candrārkka
-kṣiti
-sama
-kālam asmābi
(ḥ) snā
-<14>14tvā viṣ
uavati pittroḥ puṇya
-yaśo
-vivṛddhaye cāmuṇḍā
-bhaṭṭ
(ārikā)-
<15>15[#7#] pratiṣṭhāpitako
(ttra) prativā
(s)inyās sa
(prabhā)<16>16[*?12*] *?kha*
(?ṇḍa-sphuṭita) pūj
[*ā]-{+sa}[*ṃ]sk
[*ā](r)-[*ā](?rtthe)<17>17[*?10*][*?tāmra-śā]sanatvena pradatta iti|
<18>18[*?11*][*?niv]āsibhi
(ś ca) pratyādāyā
<19>19[*?10*][*?sva-mukh]ādeśaḥ
[+|] saṃ
2 caitra
(su)di
[#?2#]Verse 2. (metre: anuṣṭubh)<20>20vahubhir vvasudhā
(bhuktā)rājabhiḥ sagarādibhir
yasya yasya yadā bhūmis
tasya ta
-<21>21(sya ta){+dā}(phalaṃ)|
Verse 3. (metre: anuṣṭubh)sva
-dattām para
-dattām vā
yo hareta vasun
(dh)arāṃ
sa viṣṭhāyāṃ
<22>22(kṛmir) bh
(ū)tvā
pitṛbhis saha pacyate|