Deo-Baranark Inscription of Jivitagupta II

<1>1[#?5#][na](?ma)(ḥ)[+|] svasti śakti-ttrayopāt(t)a-jayaśavdān (m)ahā-nau-haāsty-aśva-patti-sambhāra-durnivārāj jaya-skandhāvārā(T) gomatikoṭṭaka-samīpa-(vāsa)-
<2>2[?kāt][?1][śrī-mādhavagupta](s tas)y(a)[pu]t[tra]s (tat-pā)dānu(dhy)ātaḥ paramabhaṭ(ṭ)ārikāyāṃ rā(jñyā)ṃ mahādevyāṃ śrī-śrīmatyām utpannaḥ paramabhāgavataḥ śrī-ādi(tya)[se]-
<3>3[na-devas tasya puttras ta](?t-pā)dānu(dhyātaḥ)(?pa)(ra)(?mabhaṭṭā)rikāyāṃ rājñyāṃ (ma)hādevy(āṃ)śrī-ko_ṇadevyām utpannaḥ parama-māheśvara-parama-bhaṭṭāraka-mahā[rā]-
<4>4[jādhirāja-parameśvara]-(?śrī-devagupta-de)vas (tasya)(?puttra)s (t)at-pād-ānudhyātaḥ parama-bhaṭṭārikārikāyā(ṃ) rāj(ñ)(ṃ) mahādevyāṃ śrī-kama(la)devyām utpannaḥ parama-(?he)-
<5>5[śvara-parama-bhaṭṭāraka-mahā]r(ā)(?jā)[dhi](ja)-p(ara)m(eś)vara-śr(ī)-v(i)(ṇ)ugu(pt)a-devas tasya put(tr)as tat-pādānudhyātaḥ parama-bhaṭṭārikāyā(ṃ) rājñyāṃ mahādevyāṃ śrī Ijjāde -
<6>6[vyām utpannaḥ pa]ra[ma][?māheśvara]-(pa)[rama](?bhaṭṭāraka)-(mahārā)(?jā)(dh)irāja-parameśvara-śrī-(j)(?ī)vitagupta-deva[+ḥ] kuśalī nagara-bh(u)k(t)au vālavī-vai(ṣa)yika-śrī-v(ā/o)
<7>7[#?20#](pa)(?dra)(li)k(ā)ntaṣpāti-vāruṇikā-grā(ma)-g(o)(?care ke)la-(tala)-(?vā)(ṭaka-tala)-sīm(ā)-ka(rm)(?m)a-(?tada)-ma(hā)-
<8>8[#?18#][rājā](n)aka-rājaputtra-(jā)mat(t)ra-mahā-(?kārttā)(kṛ)tika-(mahā-da)(ḍa)nāyaka-mahāprat(īhā)ra-ma(hā)-
<9>9[?manta][#?10#](p)ramāt(?ṛ)-sa(?ra)-[?bhaṅga]-(?k)[u](mā)rāmātya-rājas(thānī)yopari(ka)[#?3#](d)[āśāpa](r)[ā]dhi(ka)-cauroddhara(?ṇ)i(?ka)-d(?āṇ)(?i)ka-da(?ṇḍa)-
<10>10[?pāśika][#?6#][?tad-āyuktaka-viniyukta]ka-[?hasty-aśvo](ṣṭ)(?r)(a)-vala-vyāp[ṛ]ta-kiś(o)ra-vaḍav(ā-g)[o]-mahi[ṣ](y-a)[dh](?ikṛ)ta-d[ū]ta-(?p)r[ai](?ṣa)(ṇi)ka-gam(āga)m(an)ika-A -
<11>11[bhitvaramāṇa-viṣaya](?pati-)[?cāṭa-bhaṭa][?1](?ra)[?1] s(e)(?va)k[ā](d)[īn anyāṃś cākīrtti]tās(m)at-pāda-pras(ā)dopa(jī)vina(?ś ca)(prati)(?vā)sinaś ca vrāhmaṇottarā(?n) mahattara-ku{+ṭu}mvi-pur(o)
<12>12[gān mānayati vodhayati samādiśati ca][+|]
(mata)(?m a)s(t)(?u bhavatāṃ)(da)[?1](v)ij(ñ)āp(i)ta[ṃ]śrī-vāruṇavāsi-bhaṭṭ(ā)raka-prativa(ddha)-bhojaka-(r)yamittreṇa upari(li)(?khi)-
<13>13[ta][#?7#](?vāruṇavā)[?si][#?3#] grām-ādi-(saṃ)(?yu)(ta)[ṃ] parameśvara-śrī-vālā(dit)yade(ve)na sva-śāsanena bhagavac-chrībhagava-śrī-varuṇavāsi-bhaṭṭāraka [?1]
<14>14[?1](?ma)[ # ](?ka)(ra)(?ta)[#?4#](ka)[ # ](?tasmāt ta)(d)(?u)(pari)(?gr)(āhakaṃ)(?tāpasa) bhojaka-ha(nsa-mittra)sya sa(mā)(?pat)[+t](?yā) yathāk(ā)l(ā)dhy(ā)sibhiś ca Evaṃ parameśvara-
<15>15[śrī]-(śa)rvvava(?rmma)[#?4#](pra)[#7#] bhojaka-(ṛṣ)imi(tt)ra[#?3#](?ya)(ta)ka(ṃ Evaṃ) parameśvara-śrī-Amavantivarmma(ṇā) pūrvva-dattakam avala -
<16>16[*mbya][?1](?hata)[?1](?bha)[ # ](?ma)[ # ](?s)(ya pra)(?diśa)[ # ] evaṃ mah(ā)rāja-parameśvara-[*?3*](?varmma-deva-nṛ)pa(ti)(śā)sana-dānena bhojaka-(du)rddha(?ra)mi(tt)ra(s)yānumo -
<17>17[*dita][#?2#](?ta)[ # ](?mucyamā)[#?3#](stha)(?ke)(na)(?bhujyate)[+|]
tad ahaṃ (k)i(ma)(?pi vara Evaṃ sa)[#?3#][*?3*](śvapat)i(?nā)(sa)(?rvva)[#?2#] #ānumomauditam i(t)i (?sarvva)-sa(m)ā(?jñāpanā)[+|](?Etā)[?1]
<18>18[*?2*](?nita)[ # ](?pitāmā)[#?5#](?tha)[?1](?sagosa)[#?9#](?ka)(ti)pay(a)(?ka)[#?4#](?saga)(vivacchāda)(?jj)(i)[#?4#][v]āruṇavāsy-āyatanaṃ tad-anu [#?2#] pa [#?2#]
<19>19[*?3*][#?5#](ma)(?t)(i)[ # ](?gā)[#?3#](?la)-(v)āṭa(ka-ta)(?la)-[?s](īmā-ka)(?rm)[m](a)(?tadama)[ # ][ * ]ty akṣa(ya)-nīv(y)(?ā)[#2#] taṃ (d)e [#?2#] sodr{-y}aṅga(ṃ) soparikaraṃ sa-da(śā)parā(dha)-pañca-(ro)[?1]
<20>20[*?3*][...][...][||]
<1>1[#?5#][na](?ma)(ḥ)[+|] svasti śakti-ttrayopāt(t)a-jayaśavdān (m)ahā-nau-haāsty-aśva-patti-sambhāra-durnivārāj jaya-skandhāvārā(T) gomatikoṭṭaka-samīpa-(vāsa)-
<2>2[?kāt][?1][śrī-mādhavagupta](s tas)y(a)[pu]t[tra]s (tat-pā)dānu(dhy)ātaḥ paramabhaṭ(ṭ)ārikāyāṃ rā(jñyā)ṃ mahādevyāṃ śrī-śrīmatyām utpannaḥ paramabhāgavataḥ śrī-ādi(tya)[se]-
<3>3[na-devas tasya puttras ta](?t-pā)dānu(dhyātaḥ)(?pa)(ra)(?mabhaṭṭā)rikāyāṃ rājñyāṃ (ma)hādevy(āṃ)śrī-ko_ṇadevyām utpannaḥ parama-māheśvara-parama-bhaṭṭāraka-mahā[rā]-
<4>4[jādhirāja-parameśvara]-(?śrī-devagupta-de)vas (tasya)(?puttra)s (t)at-pād-ānudhyātaḥ parama-bhaṭṭārikārikāyā(ṃ) rāj(ñ)(ṃ) mahādevyāṃ śrī-kama(la)devyām utpannaḥ parama-(?he)-
<5>5[śvara-parama-bhaṭṭāraka-mahā]r(ā)(?jā)[dhi](ja)-p(ara)m(eś)vara-śr(ī)-v(i)(ṇ)ugu(pt)a-devas tasya put(tr)as tat-pādānudhyātaḥ parama-bhaṭṭārikāyā(ṃ) rājñyāṃ mahādevyāṃ śrī Ijjāde -
<6>6[vyām utpannaḥ pa]ra[ma][?māheśvara]-(pa)[rama](?bhaṭṭāraka)-(mahārā)(?jā)(dh)irāja-parameśvara-śrī-(j)(?ī)vitagupta-deva[+ḥ] kuśalī nagara-bh(u)k(t)au vālavī-vai(ṣa)yika-śrī-v(ā/o)
<7>7[#?20#](pa)(?dra)(li)k(ā)ntaṣpāti-vāruṇikā-grā(ma)-g(o)(?care ke)la-(tala)-(?vā)(ṭaka-tala)-sīm(ā)-ka(rm)(?m)a-(?tada)-ma(hā)-
<8>8[#?18#][rājā](n)aka-rājaputtra-(jā)mat(t)ra-mahā-(?kārttā)(kṛ)tika-(mahā-da)(ḍa)nāyaka-mahāprat(īhā)ra-ma(hā)-
<9>9[?manta][#?10#](p)ramāt(?ṛ)-sa(?ra)-[?bhaṅga]-(?k)[u](mā)rāmātya-rājas(thānī)yopari(ka)[#?3#](d)[āśāpa](r)[ā]dhi(ka)-cauroddhara(?ṇ)i(?ka)-d(?āṇ)(?i)ka-da(?ṇḍa)-
<10>10[?pāśika][#?6#][?tad-āyuktaka-viniyukta]ka-[?hasty-aśvo](ṣṭ)(?r)(a)-vala-vyāp[ṛ]ta-kiś(o)ra-vaḍav(ā-g)[o]-mahi[ṣ](y-a)[dh](?ikṛ)ta-d[ū]ta-(?p)r[ai](?ṣa)(ṇi)ka-gam(āga)m(an)ika-A -
<11>11[bhitvaramāṇa-viṣaya](?pati-)[?cāṭa-bhaṭa][?1](?ra)[?1] s(e)(?va)k[ā](d)[īn anyāṃś cākīrtti]tās(m)at-pāda-pras(ā)dopa(jī)vina(?ś ca)(prati)(?vā)sinaś ca vrāhmaṇottarā(?n) mahattara-ku{+ṭu}mvi-pur(o)
<12>12[gān mānayati vodhayati samādiśati ca][+|]
(mata)(?m a)s(t)(?u bhavatāṃ)(da)[?1](v)ij(ñ)āp(i)ta[ṃ]śrī-vāruṇavāsi-bhaṭṭ(ā)raka-prativa(ddha)-bhojaka-(r)yamittreṇa upari(li)(?khi)-
<13>13[ta][#?7#](?vāruṇavā)[?si][#?3#] grām-ādi-(saṃ)(?yu)(ta)[ṃ] parameśvara-śrī-vālā(dit)yade(ve)na sva-śāsanena bhagavac-chrībhagava-śrī-varuṇavāsi-bhaṭṭāraka [?1]
<14>14[?1](?ma)[ # ](?ka)(ra)(?ta)[#?4#](ka)[ # ](?tasmāt ta)(d)(?u)(pari)(?gr)(āhakaṃ)(?tāpasa) bhojaka-ha(nsa-mittra)sya sa(mā)(?pat)[+t](?yā) yathāk(ā)l(ā)dhy(ā)sibhiś ca Evaṃ parameśvara-
<15>15[śrī]-(śa)rvvava(?rmma)[#?4#](pra)[#7#] bhojaka-(ṛṣ)imi(tt)ra[#?3#](?ya)(ta)ka(ṃ Evaṃ) parameśvara-śrī-Amavantivarmma(ṇā) pūrvva-dattakam avala -
<16>16[*mbya][?1](?hata)[?1](?bha)[ # ](?ma)[ # ](?s)(ya pra)(?diśa)[ # ] evaṃ mah(ā)rāja-parameśvara-[*?3*](?varmma-deva-nṛ)pa(ti)(śā)sana-dānena bhojaka-(du)rddha(?ra)mi(tt)ra(s)yānumo -
<17>17[*dita][#?2#](?ta)[ # ](?mucyamā)[#?3#](stha)(?ke)(na)(?bhujyate)[+|]
tad ahaṃ (k)i(ma)(?pi vara Evaṃ sa)[#?3#][*?3*](śvapat)i(?nā)(sa)(?rvva)[#?2#] #ānumomauditam i(t)i (?sarvva)-sa(m)ā(?jñāpanā)[+|](?Etā)[?1]
<18>18[*?2*](?nita)[ # ](?pitāmā)[#?5#](?tha)[?1](?sagosa)[#?9#](?ka)(ti)pay(a)(?ka)[#?4#](?saga)(vivacchāda)(?jj)(i)[#?4#][v]āruṇavāsy-āyatanaṃ tad-anu [#?2#] pa [#?2#]
<19>19[*?3*][#?5#](ma)(?t)(i)[ # ](?gā)[#?3#](?la)-(v)āṭa(ka-ta)(?la)-[?s](īmā-ka)(?rm)[m](a)(?tadama)[ # ][ * ]ty akṣa(ya)-nīv(y)(?ā)[#2#] taṃ (d)e [#?2#] sodr{-y}aṅga(ṃ) soparikaraṃ sa-da(śā)parā(dha)-pañca-(ro)[?1]
<20>20[*?3*][...][...][||]