<1>1[*?svasti][+|][*saṃvat](sa)r[*e]3 śrāva śu di 2 parama-bhaṭṭāraka-mahārājādhirāja-śrī{-s}-toramāṇe pṛthivīm anuśāsati tat-prasādād viṣayapati-<2>2[*mahā](rā)ja-bhūtasya śivabhāga-pmure bhujyamānake vadrapālyāḥ pūrvvasyān diśi etad-rājamā(tu)[+r] vvīrāḍhyikā-kārita-<3>3(ka)-d[*e]va-jayasvāmi-pādānāṃ bali-caru-satra-dhūpa-gandha-puṣpa-dīpa-taila-khaṇḍa-sphuṭita-pra(ti)saṃskāraṇoāpayogya{-ṃ}-<4>4m ātmanaḥ puṇyābhivṛddhaye caturddiśābhyāgataka-vaideśya-vāṇijakāḥ vastavyāḥ poṭṭalikā-putrāś ca lekhayanti <5>5yatra guḍa-lavana-karppāsa-bhāṇḍa-bharakeṣu ācandrārkkārṇṇava-kṣiti-sthiti-sama-kāl(ī)yaṃ daśa-viṃśopa-<6>6kīnakaḥ bhāṇḍa-bharakaḥ arddha-pādīnakaḥ lavaṇa-bharakaḥ setinakaḥ dhānya-bhallā setīnikā dhānya-śakaṭa-<7>7m arddha-kauṭubikaṃ garddabha-bhāṇḍa-bharako vīśopaka-divarddha-setakaḥ bhāṇḍa-poāṭṭalikā viṃśopakiniki dhānya-bharakeṣu <8>8dhānya-setikā ato rddhaṃ garddabha-bharakeṣu dāsī-guṇṭhaṃ padūna-rūpīnakaṃ[+|]etāṃ cākṣayaṇīṃ upari-likhita-nyāyena <9>9dīyamānāṃ yaḥ vaṇi[+g]-grāmābhyantaraḥ puṭṭalikā-putro vā kaścid apramāṇī-kariṣyati saḥ pañcabhir mmahā-pātakaiḥ saṃ-<10>10yukto bhaviṣyatibhaviṣyanti[+|]evaṃ cāsya pramāṇaṃ vāṇiyakāḥ sva-hastena lekhayanti[+|] dāgapura-vāstavya gomika (d/v)ematta[+|] māthura-saṃnihi-<11>11ta-māthurika-vāstavya senavarmmā[+|] kanyakuldāka pitṛyaśa cirāyuṣa[+|] aujjenaka(ṃtphuśūe)bhaśśama[+|] varuṇodarī-vāstavya poṭṭa-<12>12likā-putra droṇa soma bhakkala[+|] mahiṣahradaka bhannitya dhruvabhakṣaṇa agniśarmma pracakāsaka bhakkūra śūra goṇḍata-<13>13raka rudradatta priya(ṇka)ra yaśaka bhāraṇabhaṭṭīśaśarmma kāloṭṭiyakabhaṭṭi vāsta{˟vā}{+vya}sa{-ṃ}ṅgāḍhyaka yajña goggabhaṭṭiyaka <14>14bhagavadvinīta skāndavarmma bhāhasti harimata moha bha_dvija bhagguṇa rivāsula vāṇijaka vāstavya datta gujjara bharo-<15>15 putra bhaṭṭi-mahattara bhaṭṭi-rudra maheśvara-svāmika maheśvara mallaka saṅgama karkkaṭa devaṭa[+|]atraiva cākṣayaṇī-hetoḥ vāṇija-<16>16ka ṣaṣṭhi gṛ_ha-_vastu (c)eti|||
<1>1[*?svasti][+|][*saṃvat](sa)r[*e]3 śrāva śu di 2 parama-bhaṭṭāraka-mahārājādhirāja-śrī{-s}-toramāṇe pṛthivīm anuśāsati tat-prasādād viṣayapati-<2>2[*mahā](rā)ja-bhūtasya śivabhāga-pmure bhujyamānake vadrapālyāḥ pūrvvasyān diśi etad-rājamā(tu)[+r] vvīrāḍhyikā-kārita-<3>3(ka)-d[*e]va-jayasvāmi-pādānāṃ bali-caru-satra-dhūpa-gandha-puṣpa-dīpa-taila-khaṇḍa-sphuṭita-pra(ti)saṃskāraṇoāpayogya{-ṃ}-<4>4m ātmanaḥ puṇyābhivṛddhaye caturddiśābhyāgataka-vaideśya-vāṇijakāḥ vastavyāḥ poṭṭalikā-putrāś ca lekhayanti <5>5yatra guḍa-lavana-karppāsa-bhāṇḍa-bharakeṣu ācandrārkkārṇṇava-kṣiti-sthiti-sama-kāl(ī)yaṃ daśa-viṃśopa-<6>6kīnakaḥ bhāṇḍa-bharakaḥ arddha-pādīnakaḥ lavaṇa-bharakaḥ setinakaḥ dhānya-bhallā setīnikā dhānya-śakaṭa-<7>7m arddha-kauṭubikaṃ garddabha-bhāṇḍa-bharako vīśopaka-divarddha-setakaḥ bhāṇḍa-poāṭṭalikā viṃśopakiniki dhānya-bharakeṣu <8>8dhānya-setikā ato rddhaṃ garddabha-bharakeṣu dāsī-guṇṭhaṃ padūna-rūpīnakaṃ[+|]etāṃ cākṣayaṇīṃ upari-likhita-nyāyena <9>9dīyamānāṃ yaḥ vaṇi[+g]-grāmābhyantaraḥ puṭṭalikā-putro vā kaścid apramāṇī-kariṣyati saḥ pañcabhir mmahā-pātakaiḥ saṃ-<10>10yukto bhaviṣyatibhaviṣyanti[+|]evaṃ cāsya pramāṇaṃ vāṇiyakāḥ sva-hastena lekhayanti[+|] dāgapura-vāstavya gomika (d/v)ematta[+|] māthura-saṃnihi-<11>11ta-māthurika-vāstavya senavarmmā[+|] kanyakuldāka pitṛyaśa cirāyuṣa[+|] aujjenaka(ṃtphuśūe)bhaśśama[+|] varuṇodarī-vāstavya poṭṭa-<12>12likā-putra droṇa soma bhakkala[+|] mahiṣahradaka bhannitya dhruvabhakṣaṇa agniśarmma pracakāsaka bhakkūra śūra goṇḍata-<13>13raka rudradatta priya(ṇka)ra yaśaka bhāraṇabhaṭṭīśaśarmma kāloṭṭiyakabhaṭṭi vāsta{˟vā}{+vya}sa{-ṃ}ṅgāḍhyaka yajña goggabhaṭṭiyaka <14>14bhagavadvinīta skāndavarmma bhāhasti harimata moha bha_dvija bhagguṇa rivāsula vāṇijaka vāstavya datta gujjara bharo-<15>15 putra bhaṭṭi-mahattara bhaṭṭi-rudra maheśvara-svāmika maheśvara mallaka saṅgama karkkaṭa devaṭa[+|]atraiva cākṣayaṇī-hetoḥ vāṇija-<16>16ka ṣaṣṭhi gṛ_ha-_vastu (c)eti|||