Verse 1. (metre: sragdharā)
<1>1vepante yasya (bh)ī(ma-stanita-bha)[ya-sa](mudbh)[r](ā)nta-(d)ai(t)y[ā di](gan)[tāḥ]
[śṛṅgāghātaiḥ sumero](r v)[v](i)[ghaṭi][*ta-dṛṣadaḥ kandarā yaḥ karoti|]
[*Ukṣāṇaṃ taṃ dadhānaḥ kṣitidhara-tanayā-da](tta-pañc)āṅgulāṅkaṃ
drāghiṣṭhaḥ śūlapāṇeḥ kṣapayatu bhavatāṃ śattru-tejāsi ketuḥ||
Verse 2. (metre: sragdharā)
<2>2[*āvirbhūtāvalepair avinaya-paṭubhir llaṅghitācāra-mārggair]
[*mmohād aidaṃyugīnair apaśubha-ratibhiḥ pīḍyamānā narendraiḥ|]
[*yasya kṣmā śārṅgapāṇer iva kaṭhina-dhanur-]jy[ā]-ki(ṇā)ṅka-prakoṣṭhaṃ
bāhuṃ lokopakāra-vrata-saphala-(pari)spanda-dhīraṃ prapannā||
Verse 3. (metre: sragdharā)
<3>3[*nindyācāreṣu yo smin vinaya-muṣi yuge kalpanā-māttra-vṛttyā]
[*rājasv anyeṣu pāṅsuṣv iva kusuma-balir nnābabhāse prayuktaḥ|]
[*sa śreyo-dhāmni samrāḍ iti manu-bharatā](la)rkka-māndhātṛ-kalpe
kalyāṇe hemni bhāsvān maṇir iva sutarāṃ bhrājate yattra śa(bdaḥ||)
Verse 4. (metre: sragdharā)
<4>4[*ye bhuktā gupta-nāthair nna sakala vasudhākkrānti-dṛṣṭa-pratāpair]
[*nājñā hūṇādhipānāṃ kṣitipati-mukuṭāddhyāsinī yān praviṣṭā|]
[*deśāṃs tān dhanva-śaila-druma-gahana-sarid-vī](ra-bā)hūpagūḍhān
vīryāvaskanna-rājñaḥ sva-gṛha-parisarāvajñayā yo bhunakti
Verse 5. (metre: sragdharā)
<5>5[*ā lauhityopakaṇṭhāt tala-vana-gahanopatyakād ā mahendrād]
[*ā gaṅgāśliṣṭa-sānos tuhina-śikhariṇaf paścimād ā payodheḥ|]
[*sāmantair yasya bāhu-draviṇa-hṛta-madaiḥ](p)ādayor ānamadbhiś
cūḍā-ratnāśu-rāji-vyatikara-śabalā bhūmi-bhāgāḥ kriyante||
Verse 6. (metre: sragdharā)
<6>6[*sthāṇor anyattra yena praṇati-kṛpaṇatāṃ prāpitāṃ nottamāṅgaṃ]
[*yasyāśliṣṭo bhujābhyāṃ vahati himagirir durgga-śabdābhimānaM|]
[*nīcais tenāpi yasya praṇati-bhuja-balāvarj](ja)na-kliṣṭa-mūrddhnā
cūḍā-puṣpopahārair mmihirakula-nṛpeṇārccitaṃ pāda-yugma(ṃ||)
Verse 7. (metre: sragdharā)
<7>7[*?dhā][*mevonmātum ūrddhvaṃ vigaṇayitum iva jyotiṣāṃ cakkravālaṃ]
[*nirddeṣṭuṃ mārggam uccair ddiva Iva sukṛtopārjjitāyāḥ sva-kīrtteḥ|]
[*tenākalpānta-kālāvadhir avanibhujā śrī-](ya)śodharmmaṇāyaṃ
stambhaḥ stambhābhirāma-sthira-bhuja-parigheṇocchritiṃ nāyito [+']ttra(||)
Verse 8. (metre: sragdharā)
<8>8[*ślāghye janmāsya vaṅśe caritam agha-haraṃ dṛśyate kāntam asmin]
[*dharmmasyāyaṃ niketaś calati niyamitaṃ nāmunā loka-vṛttaṃ|]
[*Ity utkarṣaṃ guṇānāṃ likhitum iva yaśodha]rmmaṇaś candra-bimbe
rāgād utkṣipta Uccair bhuja Iva rucimān yaḥ pṛthivyā vibhāti||
Verse 9. (metre: anuṣṭubh)
<9>9[*Iti tuṣṭūṣayā tasya]
[*nṛpateḥ puṇya-karmmaṇaḥ|]
[*vāsulenoparacitāḥ]
[*ślokāḥ ka]kkasya sūnunā||Utkīrṇṇā govindena||
Verse 1. (metre: sragdharā)
<1>1vepante yasya (bh)ī(ma-stanita-bha)[ya-sa](mudbh)[r](ā)nta-(d)ai(t)y[ā di](gan)[tāḥ]
[śṛṅgāghātaiḥ sumero](r v)[v](i)[ghaṭi][*ta-dṛṣadaḥ kandarā yaḥ karoti|]
[*Ukṣāṇaṃ taṃ dadhānaḥ kṣitidhara-tanayā-da](tta-pañc)āṅgulāṅkaṃ
drāghiṣṭhaḥ śūlapāṇeḥ kṣapayatu bhavatāṃ śattru-tejāsi ketuḥ||
Verse 2. (metre: sragdharā)
<2>2[*āvirbhūtāvalepair avinaya-paṭubhir llaṅghitācāra-mārggair]
[*mmohād aidaṃyugīnair apaśubha-ratibhiḥ pīḍyamānā narendraiḥ|]
[*yasya kṣmā śārṅgapāṇer iva kaṭhina-dhanur-]jy[ā]-ki(ṇā)ṅka-prakoṣṭhaṃ
bāhuṃ lokopakāra-vrata-saphala-(pari)spanda-dhīraṃ prapannā||
Verse 3. (metre: sragdharā)
<3>3[*nindyācāreṣu yo smin vinaya-muṣi yuge kalpanā-māttra-vṛttyā]
[*rājasv anyeṣu pāṅsuṣv iva kusuma-balir nnābabhāse prayuktaḥ|]
[*sa śreyo-dhāmni samrāḍ iti manu-bharatā](la)rkka-māndhātṛ-kalpe
kalyāṇe hemni bhāsvān maṇir iva sutarāṃ bhrājate yattra śa(bdaḥ||)
Verse 4. (metre: sragdharā)
<4>4[*ye bhuktā gupta-nāthair nna sakala vasudhākkrānti-dṛṣṭa-pratāpair]
[*nājñā hūṇādhipānāṃ kṣitipati-mukuṭāddhyāsinī yān praviṣṭā|]
[*deśāṃs tān dhanva-śaila-druma-gahana-sarid-vī](ra-bā)hūpagūḍhān
vīryāvaskanna-rājñaḥ sva-gṛha-parisarāvajñayā yo bhunakti
Verse 5. (metre: sragdharā)
<5>5[*ā lauhityopakaṇṭhāt tala-vana-gahanopatyakād ā mahendrād]
[*ā gaṅgāśliṣṭa-sānos tuhina-śikhariṇaf paścimād ā payodheḥ|]
[*sāmantair yasya bāhu-draviṇa-hṛta-madaiḥ](p)ādayor ānamadbhiś
cūḍā-ratnāśu-rāji-vyatikara-śabalā bhūmi-bhāgāḥ kriyante||
Verse 6. (metre: sragdharā)
<6>6[*sthāṇor anyattra yena praṇati-kṛpaṇatāṃ prāpitāṃ nottamāṅgaṃ]
[*yasyāśliṣṭo bhujābhyāṃ vahati himagirir durgga-śabdābhimānaM|]
[*nīcais tenāpi yasya praṇati-bhuja-balāvarj](ja)na-kliṣṭa-mūrddhnā
cūḍā-puṣpopahārair mmihirakula-nṛpeṇārccitaṃ pāda-yugma(ṃ||)
Verse 7. (metre: sragdharā)
<7>7[*?dhā][*mevonmātum ūrddhvaṃ vigaṇayitum iva jyotiṣāṃ cakkravālaṃ]
[*nirddeṣṭuṃ mārggam uccair ddiva Iva sukṛtopārjjitāyāḥ sva-kīrtteḥ|]
[*tenākalpānta-kālāvadhir avanibhujā śrī-](ya)śodharmmaṇāyaṃ
stambhaḥ stambhābhirāma-sthira-bhuja-parigheṇocchritiṃ nāyito [+']ttra(||)
Verse 8. (metre: sragdharā)
<8>8[*ślāghye janmāsya vaṅśe caritam agha-haraṃ dṛśyate kāntam asmin]
[*dharmmasyāyaṃ niketaś calati niyamitaṃ nāmunā loka-vṛttaṃ|]
[*Ity utkarṣaṃ guṇānāṃ likhitum iva yaśodha]rmmaṇaś candra-bimbe
rāgād utkṣipta Uccair bhuja Iva rucimān yaḥ pṛthivyā vibhāti||
Verse 9. (metre: anuṣṭubh)
<9>9[*Iti tuṣṭūṣayā tasya]
[*nṛpateḥ puṇya-karmmaṇaḥ|]
[*vāsulenoparacitāḥ]
[*ślokāḥ ka]kkasya sūnunā||Utkīrṇṇā govindena||