Verse 1. (metre: sragdharā)<1>1vepante yasya (bh)ī(ma-stanita-bha)[ya-sa](mudbh)[r](ā)nta-(d)ai(t)y[ā di](gan)[tāḥ][śṛṅgāghātaiḥ sumero](r v)[v](i)[ghaṭi][*ta-dṛṣadaḥ kandarā yaḥ karoti|][*Ukṣāṇaṃ taṃ dadhānaḥ kṣitidhara-tanayā-da](tta-pañc)āṅgulāṅkaṃdrāghiṣṭhaḥ śūlapāṇeḥ kṣapayatu bhavatāṃ śattru-tejāṅsi ketuḥ||Verse 2. (metre: sragdharā)<2>2[*āvirbhūtāvalepair avinaya-paṭubhir llaṅghitācāra-mārggair][*mmohād aidaṃyugīnair apaśubha-ratibhiḥ pīḍyamānā narendraiḥ|][*yasya kṣmā śārṅgapāṇer iva kaṭhina-dhanur-]jy[ā]-ki(ṇā)ṅka-prakoṣṭhaṃbāhuṃ lokopakāra-vrata-saphala-(pari)spanda-dhīraṃ prapannā||Verse 3. (metre: sragdharā)<3>3[*nindyācāreṣu yo smin vinaya-muṣi yuge kalpanā-māttra-vṛttyā][*rājasv anyeṣu pāṅsuṣv iva kusuma-balir nnābabhāse prayuktaḥ|][*sa śreyo-dhāmni samrāḍ iti manu-bharatā](la)rkka-māndhātṛ-kalpekalyāṇe hemni bhāsvān maṇir iva sutarāṃ bhrājate yattra śa(bdaḥ||)Verse 4. (metre: sragdharā)<4>4[*ye bhuktā gupta-nāthair nna sakala vasudhākkrānti-dṛṣṭa-pratāpair][*nājñā hūṇādhipānāṃ kṣitipati-mukuṭāddhyāsinī yān praviṣṭā|][*deśāṃs tān dhanva-śaila-druma-gahana-sarid-vī](ra-bā)hūpagūḍhānvīryāvaskanna-rājñaḥ sva-gṛha-parisarāvajñayā yo bhunaktiVerse 5. (metre: sragdharā)<5>5[*ā lauhityopakaṇṭhāt tala-vana-gahanopatyakād ā mahendrād][*ā gaṅgāśliṣṭa-sānos tuhina-śikhariṇaf paścimād ā payodheḥ|][*sāmantair yasya bāhu-draviṇa-hṛta-madaiḥ](p)ādayor ānamadbhiścūḍā-ratnāṅśu-rāji-vyatikara-śabalā bhūmi-bhāgāḥ kriyante||Verse 6. (metre: sragdharā)<6>6[*sthāṇor anyattra yena praṇati-kṛpaṇatāṃ prāpitāṃ nottamāṅgaṃ][*yasyāśliṣṭo bhujābhyāṃ vahati himagirir durgga-śabdābhimānaM|][*nīcais tenāpi yasya praṇati-bhuja-balāvarj](ja)na-kliṣṭa-mūrddhnācūḍā-puṣpopahārair mmihirakula-nṛpeṇārccitaṃ pāda-yugma(ṃ||)Verse 7. (metre: sragdharā)<7>7[*?dhā][*mevonmātum ūrddhvaṃ vigaṇayitum iva jyotiṣāṃ cakkravālaṃ][*nirddeṣṭuṃ mārggam uccair ddiva Iva sukṛtopārjjitāyāḥ sva-kīrtteḥ|][*tenākalpānta-kālāvadhir avanibhujā śrī-](ya)śodharmmaṇāyaṃstambhaḥ stambhābhirāma-sthira-bhuja-parigheṇocchritiṃ nāyito [+']ttra(||)Verse 8. (metre: sragdharā)<8>8[*ślāghye janmāsya vaṅśe caritam agha-haraṃ dṛśyate kāntam asmin][*dharmmasyāyaṃ niketaś calati niyamitaṃ nāmunā loka-vṛttaṃ|][*Ity utkarṣaṃ guṇānāṃ likhitum iva yaśodha]rmmaṇaś candra-bimberāgād utkṣipta Uccair bhuja Iva rucimān yaḥ pṛthivyā vibhāti||Verse 9. (metre: anuṣṭubh)<9>9[*Iti tuṣṭūṣayā tasya][*nṛpateḥ puṇya-karmmaṇaḥ|][*vāsulenoparacitāḥ][*ślokāḥ ka]kkasya sūnunā||Utkīrṇṇā govindena||
Verse 1. (metre: sragdharā)<1>1vepante yasya (bh)ī(ma-stanita-bha)[ya-sa](mudbh)[r](ā)nta-(d)ai(t)y[ā di](gan)[tāḥ][śṛṅgāghātaiḥ sumero](r v)[v](i)[ghaṭi][*ta-dṛṣadaḥ kandarā yaḥ karoti|][*Ukṣāṇaṃ taṃ dadhānaḥ kṣitidhara-tanayā-da](tta-pañc)āṅgulāṅkaṃdrāghiṣṭhaḥ śūlapāṇeḥ kṣapayatu bhavatāṃ śattru-tejāṅsi ketuḥ||Verse 2. (metre: sragdharā)<2>2[*āvirbhūtāvalepair avinaya-paṭubhir llaṅghitācāra-mārggair][*mmohād aidaṃyugīnair apaśubha-ratibhiḥ pīḍyamānā narendraiḥ|][*yasya kṣmā śārṅgapāṇer iva kaṭhina-dhanur-]jy[ā]-ki(ṇā)ṅka-prakoṣṭhaṃbāhuṃ lokopakāra-vrata-saphala-(pari)spanda-dhīraṃ prapannā||Verse 3. (metre: sragdharā)<3>3[*nindyācāreṣu yo smin vinaya-muṣi yuge kalpanā-māttra-vṛttyā][*rājasv anyeṣu pāṅsuṣv iva kusuma-balir nnābabhāse prayuktaḥ|][*sa śreyo-dhāmni samrāḍ iti manu-bharatā](la)rkka-māndhātṛ-kalpekalyāṇe hemni bhāsvān maṇir iva sutarāṃ bhrājate yattra śa(bdaḥ||)Verse 4. (metre: sragdharā)<4>4[*ye bhuktā gupta-nāthair nna sakala vasudhākkrānti-dṛṣṭa-pratāpair][*nājñā hūṇādhipānāṃ kṣitipati-mukuṭāddhyāsinī yān praviṣṭā|][*deśāṃs tān dhanva-śaila-druma-gahana-sarid-vī](ra-bā)hūpagūḍhānvīryāvaskanna-rājñaḥ sva-gṛha-parisarāvajñayā yo bhunaktiVerse 5. (metre: sragdharā)<5>5[*ā lauhityopakaṇṭhāt tala-vana-gahanopatyakād ā mahendrād][*ā gaṅgāśliṣṭa-sānos tuhina-śikhariṇaf paścimād ā payodheḥ|][*sāmantair yasya bāhu-draviṇa-hṛta-madaiḥ](p)ādayor ānamadbhiścūḍā-ratnāṅśu-rāji-vyatikara-śabalā bhūmi-bhāgāḥ kriyante||Verse 6. (metre: sragdharā)<6>6[*sthāṇor anyattra yena praṇati-kṛpaṇatāṃ prāpitāṃ nottamāṅgaṃ][*yasyāśliṣṭo bhujābhyāṃ vahati himagirir durgga-śabdābhimānaM|][*nīcais tenāpi yasya praṇati-bhuja-balāvarj](ja)na-kliṣṭa-mūrddhnācūḍā-puṣpopahārair mmihirakula-nṛpeṇārccitaṃ pāda-yugma(ṃ||)Verse 7. (metre: sragdharā)<7>7[*?dhā][*mevonmātum ūrddhvaṃ vigaṇayitum iva jyotiṣāṃ cakkravālaṃ][*nirddeṣṭuṃ mārggam uccair ddiva Iva sukṛtopārjjitāyāḥ sva-kīrtteḥ|][*tenākalpānta-kālāvadhir avanibhujā śrī-](ya)śodharmmaṇāyaṃstambhaḥ stambhābhirāma-sthira-bhuja-parigheṇocchritiṃ nāyito [+']ttra(||)Verse 8. (metre: sragdharā)<8>8[*ślāghye janmāsya vaṅśe caritam agha-haraṃ dṛśyate kāntam asmin][*dharmmasyāyaṃ niketaś calati niyamitaṃ nāmunā loka-vṛttaṃ|][*Ity utkarṣaṃ guṇānāṃ likhitum iva yaśodha]rmmaṇaś candra-bimberāgād utkṣipta Uccair bhuja Iva rucimān yaḥ pṛthivyā vibhāti||Verse 9. (metre: anuṣṭubh)<9>9[*Iti tuṣṭūṣayā tasya][*nṛpateḥ puṇya-karmmaṇaḥ|][*vāsulenoparacitāḥ][*ślokāḥ ka]kkasya sūnunā||Utkīrṇṇā govindena||